________________
Shri Mahavir Jain Aradhana Kendra
उतराध्ययन सूत्रम्
॥ ११७१।"
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्यानित्यतोपदेशदानं निशम्य हृदि धृत्वा कीदृशं मृगापुत्रस्य चरित्रं । तवष्याणं तपःप्रधानं पुनः कीडशे ट गापुत्रस्य चरित्रं ? गइप्पहाणं गत्वा प्रधानं, गतिर्मोक्षलक्षणा, तथा प्रधानं श्रेष्टं, मोक्षगमनाएं. पुनः कीदृशं मृगापुत्रस्य चरित्र ? त्रिलोकविश्रुतं त्रिलोकप्रसिद्ध कीदृशस्य मृगापुत्रस्य ? महाप्रभावस्य रोगादीनाम भावेन दुःकरप्रतिज्ञाप्रतिमारूपाभिग्रहाणां पालनेन महामहिमान्वितस्य पुनः कीदृशस्य मृगापुत्रस्य ? महायशसः, महयशो यस्य स महायशास्तस्य महायशसः, सर्वदिग्व्यापिकीर्तेः इत्यहं मृगापुत्रस्य चरितं तवाग्रे ब्रवीमीति सुधमांखामी जंबूखामिनंप्रत्याह ।। ९९ ।। इति मृगापुत्रीय मे कोनविंशतितममध्ययनमर्थतः संपूर्णं ॥ १९ ॥ इतिश्री मदुत्तराध्ययन सूत्रार्थदीपिकायां श्रीलक्ष्मीकीर्तिगणि शिष्य लक्ष्मीवल भगणिविरचितायामेकोनविंशतितमं मृगाश्रीयमध्ययनमर्थतः संपूर्ण ॥ १९ ॥ श्रीरस्तु ॥
गाथानो भेळ संबंध छे - हे भव्य जीवो। अनुत्तर सर्वोत्कृष्ट धर्मधुर-धर्मरथना भारने धारण करो. केवी ए धर्मधुरा ? | सुखावहा - सुखप्राप्तीनी हेतुभूत तेमज निर्वाण गुणावहा- अर्थात् मोक्ष गुण जे अनंत ज्ञान दर्शन, अनंत सुख, अनंत आयुष, अनंत वीर्य इत्यादिकने प्राप्त करावनारी छे. केम करीने ए महोटी धर्मधुराने धारो धन तो दुःखनी वृद्धि करनारुं छे तथा ममत्व संसारनु बंधनकारक के अने तेथी ए धन तथा ममत्व महोटां भय देनार छे कारण के तेने चोर अग्नि राजा वगेरेनो भय होवाथी कष्टप्रद के एम खास जाणीने तथा मृगाराणीना पुत्रनुं उत्तम चरित चारित्र वृत्तांत तेमज ते मृगापुत्रनां भाषित - संसारनी अनित्यता दर्शावनाएं माता पिता साधना संवादरूप वचनो सांभळीने हृदयमां धरीने मृगापुत्रनुं चरित्र केषु ? तपः प्रधान =जेमां मुख्यत्वे
For Private and Personal Use Only
भाषांतर ४१ अध्य०१९
॥ ११७१॥