________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
A
-
..
उत्तराध्ययन सूत्रम् ॥११६५||
लाभालाभे सुहे दुक्खे । जीविए मरणे तहा ॥ समो निंदापसंसासु । तहा माणवमाणओ॥९१॥ लाभ अलाभ, सुख दुःख, जीवन मरण, निंदा प्रशंसा, इत्यादि धंधामा समान तथा मान अपमानमा पण समान धयो. २१ व्या-तथा पुनर्मूगापुत्रो लाभे, आहारपानीयवस्त्रपात्रादीनां प्राप्ती, तथालाभेप्राप्ती, तथा सुखे तथा
भापनि दुःखे, तथा पुनर्जीविते मरणे समः समानवृत्तिः, तथा पुनर्निदासु तथा प्रशंसासु स्तुतिषु, तथा माने आदरे,
अभ्य०१९
म॥११६५॥ अपमानेऽनादरे, मानश्चापमानश्च मानापमानौ, तयोर्मानापमानयोः समः सदृशः. केनाप्यादरे प्रदत्ते सति मनसि न प्रहृष्टो भवति, केनाप्यपमाने प्रदत्ते सति मनसि दूनो न भवति. ॥ ९१॥
तेमज ए मृगापुत्र लाभ आहार पाणी वस्त्र पात्र इत्यादिनी प्राप्ति थाय अथवा अलाम-अप्राप्तिः एटले कोई टाणे फरतां मटकता पण न मळे, वळी मुखमां तथा दुःखमां तेमज जीवित तथा मरणमां पण सम-समानवृत्तिवाळो थयो. वळी निंदामां तथा प्रशंसान्कोइ स्तुति करे तो तेमां अने मान-आदर तथा अपमान-अनादर; आ आदरअनादररुप मान तथा अपमानना प्रसंगोमां पण समान भाववालो थयो. अर्थात् कोइ आदर आपे तो मनमा हर्ष न पामे तेम कोइ अनादर करे तो मनमां जराय वाय नहि-14 एवा समभाववाळो थयो ।। ९१ ।।
गारवेसु कसाएसु । दंडसल्लभएसु य । निवुयत्तो हाससोगाओ। अनियाणो अबंधणो ॥ ९ ॥ गारवोथी, कषायोथी, दंड शल्य तथा भयथी. अने हास्य तथा शोकथी निवृत धद नियाणा वगरनो तेमज कोइपण बंधनधी निवृत्त थयो. ९२ व्या०-पुनः स मृगापुत्रः कीदृशो जातः? गारवेभ्यो निवृत्तः, पुनः कषायेभ्यः क्रोधादिभ्यो निवृत्ता. च
HAR
For Private and Personal Use Only