Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
१८४ चिदाका- उपनिषद्वाक्यमहाकोशः
चिन्तयेचिदाकारस्वरूपोऽसिचिन्मात्रोऽसि.. ते.वि. ५/६५ चिदेव ह्यनुज्ञाता तस्मात्परमेश्वर चिदाकारस्वरूपोऽस्मि नाहमस्मि.. ते.वि.३।४३ एवेकमेव तद्भवति (ब्रह्म) नृसिंहो. ८६ चिदाकारं चिदाकाशं चिदेव
चिद्धनश्चिन्मयोऽस्म्यहम्
त्र. वि. ९५ परमं सुखम्
ते.वि.६।६२ चिद्ग्रन्थावद्वैतप्रन्यिकृत्वानाभ्यादिचिदाकाशमयोऽस्म्यहम्
ते.वि. ३३ ब्रह्मविलप्रमाणं.. मूलमेकं सत्यं चिदात्म नि सदानन्दे देहरूढामह.
मृण्मयं विज्ञातं स्यात्
परत्र.४ न्धियम् । निवेश्य..केवलो भव.. अध्यात्मो. ९ चिद्धनानन्दरूपोऽसि परिपूर्ण. चिदात्मानं नित्यशुद्धबुद्धमुक्तसद
स्वरूपकः
ते.वि. ५/६६ द्वयः ।.. वासुदेवोऽहमोमिति अध्युप. ४१ चिट्ठनैकरसोऽस्म्यहम्
ते.वि.६६५ चिदात्मा भगवान् सर्वसाक्षित्वेन
चिद्धीदं सर्व काशते प्रकाशते च नृसिंहो. ७३ स्थितोऽस्म्यहम् । तेनात्मना बहुज्ञेन.. म.पू. ३८ चिद्धीदं सर्व निगमकमात्मसात् चिदात्मास्मि निरंशोऽस्मि परापर
करोति, तस्मात् परमेश्वर विवर्जितः। रूपं स्मरन्निजं.. अ. पू. ५।१३ ___ एवैकमेव तद्भवति ( ब्रह्म) नृसिंहो. ८१४ चिदात्माऽहं परात्माऽहं निर्गुणोऽहं
चिद्रूपत्वान्न मे जायं सत्यत्वापरात्परः। आत्ममात्रेणयस्तिष्ठेत्
नानृतं मम । आनन्दत्वान्नमेदुःखं आ. प्र. ३१ स जीवन्मुक्त उच्यते
ते.वि.४१ चिट्टपमात्रं ब्रह्मैव सच्चिदानन्दचिदात्मैकरसोऽस्म्यहम्
ते.वि. ३।२४
____ मद्वयम् । आनन्दधन एवाहम.. ते. विं. ३।२६ चिदादित्यस्वरूपं दीपः(आत्मपूजायां) मं.बा. २।५। चिद्रपमेव प्रनिभानयुक्तं तस्मादखण्ड चिदादीष्टिः पुष्पम् , मात्मपू. १ ___ मम रूपमेतत्
वराहो. ३।४ चिदाद्याद्वितीयब्रह्मसंवित्तिः सचिदा
चिद्रूपया मायया संबलितो जीत्रनन्दलहरी महात्रिपुरसुन्दरीबहि
__ सङ्कः सन्यासी भवति सामर. ९९ रन्तरनुपविश्य स्वयमेकैविभाति
| चिद्रूपादित्यमण्डलं द्वात्रिंशद्वगृहचिदानन्दतरङ्गिण्या: प्रवाहैरति
भेदैरधिष्ठितम्
त्रि.म. ना.४५८ मङ्गलम्
सि.सा.५।१
| विद्रपे आश्रिता जीवास्ते तान्गुणान् चिदानन्दमयानन्तपुष्पमाल्य
प्रपद्य जडतां प्रपेदिरे
सामर. १०२ विराजमानं..
त्रि.म.ना.७/१२
चिद्रपो जीवो ज्ञानी भवति सामर. ९८ चिदानन्दमयोऽस्म्यहम्
ते.बि. ३।
४ चिद्विवर्तजगतोऽस्य कारणं तत्सदाचिदानन्दरसनिझरैरभिव्यातम् त्रि.म.ना. ७९
___ हमिति मौनमाश्रय वराहो. ३७ चिदानन्दैकरसं शिवं प्रशान्तममृतं
चियोमेव किलास्तीह पगपरतत्परं च ब्रह्म तत्वमसि शांडि. २।३ विवर्जितम् । सर्वत्रासम्भवचिदानन्दोऽस्म्यहं चेता चिद्धनश्चि
चैत्यं यत्कल्पान्तेऽवशिष्यते अ. पृ. ५।३६ न्मयोऽस्म्यहम्
ब्र.वि. ९५ चिन्तनंवासुदेवस्थपरस्य परमात्मनः । चिदाप्तिः पुष्पं, चिदग्निस्वरूपं धूपः मं.प्रा. २।५
स्वरूपव्याप्तदेहस्य ध्यान कैवल्यचिदिहास्तीति चिन्मात्रमिदं चिन्मय
! सिद्धिदम्
त्रि.ना. २११४७ मेवच । चित्त्वं चिदहमेतेच लोका
चिन्तयश्चेतसा कृष्णं मुक्तो श्चिदिति भावय [ याज्ञव. २+ वराहो. २१४७ भवति संसृतेः
गो. पू. १७ चिदेकत्वपरिज्ञाने नशोचतिनमुह्यति अ. प.४१३४ चिन्तयित्वा शरीरस्य नित्यानित्यं चिदेकरसो ह्ययमात्मा
नृसिंहो. ११५ हि योगवित् । योगमेव प्रवक्ष्यामि.. दुर्वासो. २९ चिदेव परमं सुखम् ते. त्रि. ६/६२ , चिन्तयेदात्मनाऽऽत्मनि
अ. ना. ३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380