Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
२७८
तेहपा
उपनिषद्वाक्यमहाकोशः
ते होयु
ते ह पादयोरेवाभिमय बालिशानू.
ते हि तमर्चयन्तस्त्वं हि नः वह वाव नस्तधेन निष्कुर्मः... छाग. ६४ . पिता...(मा.पा.)
प्रमो. ६८ तेह प्राणाः प्रजापति पितरमेत्यो
ते हि लोके महाज्ञानास्तव लोको चुर्भगवन् को नः श्रेष्ठ इति छांदो.५।२७ । न गाहते
अ.शां. ९५ तेह बालिशा ऊचुर्यदयमीहगभूत् छाग. ६२ ते हेमे प्रागा अहंश्रयसे विवद तेह बालिशानेवोपासन् छाग. ३२२ माना: ब्रह्म जग्मुः
बृह. ६।१७ ते ह बिभ्यत एव स्तोकानुदकल्पयन् शौनको .१२ तहते ब्रह्मपराब्रह्मनिष्ठा:ब्रह्म..(मा.पा.) प्रश्नो. १२१ हेह ब्राह्मणा न दधृषुरथ ह याज्ञ
ते ते ब्रह्मपरा ब्रह्मनिष्ठाः परं वल्क्यः स्वमेव ब्रह्मचारिणमुवा
ब्रह्मान्वेषमाणाः
प्रभो. ११ चैता: सोम्योदज साम वा ३इति बृह.३।११२ ते हत रक्कपर्णा नाम महावृषेषु ते ह ब्राह्मणाश्चधुः कथं नो
यत्रास्मा उवास
छान्दो. ४२५ ब्रह्मिष्ठोब्रवीत
बृह. ३२१२ ते हाचूरप वा एतग्यजुषादप ते ह यथैवेदं बहिष्पवमानेन स्तोष्य
साम्न इति
छाग. १२२ माणाः सररब्धाः सर्पन्तीत्येव छांदो. १।१२।४ त हाचुरपीदं साधीया इति तेह माध्यन्दिनस्यैव सवनस्य
. साधीय इति होचुः
छाग. ५।४ ...अभ्यायन्
शौनको. ३१ ते होचुरुद्गीथ व कुशलाःस्मो हन्ता. ते ह वस्नेव प्रातस्सवनेषु...
द्रीथे कथां वदाम इति छान्दो. १।८।१ व्यजिगीषन्त
शौनको. ११ ते होचुनमस्यानतीव वचो तेह वाचमुचुस्त्वं न उद्गायेति
रेचयिष्यथ
छाग. ३२५ तथेति तेभ्यो वागुदगायत् बृह. १२३२त होचुन हासंवत्सरवासिनामनुतेह विराजः सत्यमानसा
अयादिति
छाग. ४॥३ न सजन्तेह प्रजापतयः सुबालो. ११३ त होचुनमिषेऽमी शुनकाः सत्रमासत छाग. ४२ तेह सङ्कीडत एव कुबरिणो रथ
त होचुर्ब्राह्मणा वाव स्मः छाग. श२ __ चर्या-(रथकट्या-) मविंदन् छागले. ५२ त होचुभगवन्नभिवाद्यभिवाद्यसीति मंत्रा. ४५ तेह समित्पाणयः पूर्वाह प्रतिच
'त होचुभगवनीदशस्य कथमंशेन ___क्रमिरे तान् हानुपनीयैवैतदुवाच छान्दो.५।१११७ : वतनमिति
मैत्रा. १५ ते ह समित्पाणयो भगवन्तं
त होचुमेव स्मोपनथा गतिस्तु पिप्पलादमुपसन्नाः
प्रश्नो. १११ न
त्वमिति
छाग. २।४ विय हिंचक्रः
छान्दो.१।१२।४ ते होचर्यत्किमिव बालिशानुपासदत ते ह स्म पुत्रैषणायाश्च वित्तष
महाशाला वै महाश्रोत्रिया __णायाश्च लोकैपणायाश्च व्युत्था
वर्षीयांसः
छाग. ३।३ याथ भिक्षाचर्थ चरन्ति बृह. ४।४।२२ ते होचर्यथतं काष्ठभारमानद्धमनुतेह समारतास्तूष्णीमासाश्चक्रिरे छान्दो.।१०।१ पश्याम:
छाग. ६१ ते हान्योन्यस्याभिसमीक्षामासुः । छाग.३४ ते होचुर्यदिदमृग्यजुषरेवोपवत्वम् छाग. ११३ ते हापश्यन्न हास्मास्मिथुचि
ते होचुर्यद्वावकं तदेव खं, यदेव ' देवासाववोचत्..
छाग. ३४ खं तदेव कमिति
छांदो. १०५ ते हासुराः पुनरेवोदपतिष्यन्त शौनको. ४१ त होचुर्येन पुरुषश्चरेत् ..(मा.पा.) छां.उ.६।११।६ ते हास्य लोकास्तदुतेव महाराजो
ते होचर्येन हैवार्थेन पुरुषश्चरेत्त* भवति
बृह. २।१।१८ हैव वदेदात्मानमेवेमं...
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380