Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
देहान्ते
देहान्ते ज्ञानिभिः पुण्यात्पापाच फलमाप्यते । ईदृशं तु भवेत्तत्तक्त्वा ज्ञानी पुनर्भवेत् देहान्ते वैकुण्ठमवाप्नोति देहाभावाज्जरा न च
देहाभिमाने गलिते विज्ञाते परमात्मनि । यत्रयमनोयातितत्रतत्र परामृतं देहावभासकः साक्षी देहनाशे न नश्यति
देहावसानसमये चित्ते यद्यद्विभावयेत् । तचदेव भवेज्जीव इत्येवं
जन्मकारणम्
देहिदेह विभागैकपरित्यागेन भावना । देहमात्रे हि विश्वासः सङ्गोबन्धाय कथ्यते
देहिनां सा स्वभावजा देहिनो देहमायान्ति न यावन्मंत्रनायकः । तावत्पापानि रार्जति.. देहिनोऽस्मिन्यथा देहे
देही नित्यमवध्योऽयं
देहीव दृश्यते लोके ( योगी ) दग्धकर्पूरवत्स्वयम्
उपनिषद्वाक्यमहाकोशः
Jain Education International
यो. शि. ११४९
तुलस्यु. १८ ते.बि.५/१९
सरस्व. ५५
देहे ज्ञानेन दीपिते बुद्धिरखण्डाकार -
रूपा यदा भवति तदा विद्वान्बाज्ञानाग्निना कर्मबन्धं निर्दहेत् देहे देहभृतां वर
देहे देहिनमव्ययम् [ज्ञानमिति च- ] देहेन्द्रियनिग्रहसद्गुरूपासन-श्रवण-मनन-निदिध्यासनैर्ययदृग्दृश्यस्वरूपं.. विकारेषु चैतन्यं विना किश्विन्नास्तीति साक्षात्कारानुभवो ज्ञानम् देहेन्द्रियेषु वैराग्यं यम इत्युच्यते बुधैः देहेन्द्रियेष्वहम्भाव इदमात्रस्त
दन्तिके । यस्य नो भवतः कापि म्र जीवन्मुक्त इष्यते
मा. प्र. १९
यो. शि. १।३१
अ. पू. २२ भ.गी. १७/२
देही (अन्तरात्मा) चात्यन्तनिर्मलः जा. दु. ११२१ भ.गी. १४/२० भ. गी०२/३०
देही देहसमुद्भवान्
सि. शि. १९
भ.गी. २।१३
पैङ्गलो. ४|११ भ.गी. ८१४ भ.गी. १४१५
देहोऽहमिति दुःखं चद्रझाहमिति निश्चयः देहोऽहमिति यज्ज्ञानं तदसद्भावमेवच देहोऽहमिति यज्ञानं तदेव तम् यो. शि. ११५८ देहोऽहमिति यज्ज्ञानं तदेवाज्ञानम्...
निरालं. १५ त्रि. प्रा. २।२८
दैन्यदा
देहे यावदहम्भावो दृश्येऽस्मिन्यावदात्मता । यावन्ममेदमित्यास्था तावश्चित्तादिविभ्रमः
अध्यात्मो. ४५
देहे लब्धाशान्तिपदं गते तदा प्रभामनो बुद्धिशून्यं भवति देहे सर्वस्य भारत देहेऽस्मिञ्जीवः प्राणारूढो भवेत् देहेऽस्मिन् पुरुषः परः essen मधुसूदन देहो देवालयः प्रोक्तः स जीवः केवलः शिवः । त्यजेदज्ञाननिर्माल्यं सोऽहंभावेन पूजयेत् [ मैत्रे. उ. २।१+ देहो नवरत्नद्वीपः
(तर्हि) देहो ब्राह्मण इतिचेत्तन्न, व्यावाusiलादिपर्यन्तानां मनुष्याणां
पाथ्व भौतिकत्वेन देहस्यैकरूपत्वात् व. सु. ४ देोऽयमिति या बुद्धिस्तृष्णा दोषामय : किल
देहोऽहमिति यज्ञानं तदेव नरकं... crissमिति या बुद्धिः सा चाविद्या दहांऽहमिति सङ्कल्पस्तद्दुः खम् देहोऽहमिति सङ्कल्पः सत्यजीवः सः | देहोऽहमिति सङ्कल्पस्तद्बन्धम् देहोऽहमिति सङ्कल्पो जगत्सर्वम् देrise मति सङ्कल्पो महत्संसारः देहोऽहमिति संकल्पो महापापम् trise मतिसङ्कल्पो हृदयग्रन्थिरीरितः देस्यैजालं राक्षसैश्च त्रिलो
(लिङ्गं पूजितं ) देन्यदोषमयी दीर्घा वर्धते वार्धके स्पृहा । सर्वापदामेकसखी हृदि दाहप्रदायिनी
For Private & Personal Use Only
३०१
प. पू. ५/११
पङ्गलो. ४१९ भ.गी. २ ३०
शाण्डि. ११४|४
भ.गी. १३१२३
भ.गी. ८/२
स्कन्दो. १० भावनो. २
ते. बिं. ५९६
ते. बिं. ६११०० ते. बिं. ११९३
ते. बिं. ५९४
ते. बिं. ५/९३
ते. बिं. ५/९१ ते. बिं. ५/९५
ते. बिं. ५९१
ते. बिं. ५/९४
ते. बिं. ५/९० ते. बिं. ५९२ ते.निं. ५/९०
ते. श्रि. ५/९६ ते. बिं. ५९२
सि. शि. २३
महो. ३।३६
www.jainelibrary.org

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380