Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 326
________________ ३०० उपनिषद्वाक्यमहाकोशः देहत्रयमसद्विद्धि कालत्रयमसत्सदा । देहस्थमनिलं देहसमुहूतेन वहिना । गुणत्रयमसद्विद्धिह्यहं सत्यात्मकः.. ते. बि. ३१४९ न्यूनं समं वा योगेन कुर्वन् देहत्रयविहीनत्वात्कालत्रयवि. ब्रह्मविदिष्यते त्रि. बा.२१५५ वर्जनात् ( नास्त्यनात्मा) ते. बिं. ५।१७ देहस्थः सकलो शेयो निष्कली देहत्रयं स्थूलसूक्ष्मकारणानि विदुर्बुधाः वराहो.१६ देहवर्जितः प्रः वि. ३३ देहत्रयातिरिक्तोऽहं.. ब्रह्माहमिति देहस्य पञ्च दोषा भवंति कामक्रोधयस्यान्तः स जीवन्मुक्त उच्यते ते. बि. ४।२।। कार निःश्वासमयनिद्राः म. वा. १२२ देहदेहिविमागैकपरित्यागेन भावना। देहस्यापि प्रपञ्चत्वात्प्रारब्धादेहमात्रे हि विश्वासः सङ्गो वस्थितिः कुतः ना. बि. २८ बन्धाय कथ्यते म.पू. २२ देहस्योन्नयनादिकमुदानकर्म शाण्डि. शा९ देहपतनपयतं स्वरूपानुसन्धानेन वसेत् ना. प. ७३ देहं विष्ण्वालयं प्रोक्तं सिद्धिदं देहभावविहीनोऽस्मिचिन्साहीनो सर्वदेहिनाम् यो. शि. ५।४ ऽस्मि सर्वदा ते. बि. ३१४ देहं शिवालयं प्रोक्तं यो.शि. ११६८ देहमध्यगते व्योनि बाह्याकाशं देहातीतमवाप्यमेकमपरं तत्त्वं बुधैः तु धारयेत् ...धारणषा परा सेव्यताम् अमन.२।१०७ प्रोक्ता सर्वपापविशोधिनी जा. द. ८।१३ देहातीतं तु तं विद्यान्नासाग्रे देहमध्यगतोवहिवह्निमध्यगता धुतिः। द्वादशाङ्गलम् । तदन्तं तं विजाजीवः परः परोजीवः सर्व ब्रह्मेति.. वनदु.१७१-७३ नीयात्तत्रस्थो व्यापयेद्विभुः ब्र. वि. ४३ देहमध्यं नवाङ्गुलं चतुरगुलमुत्से १ देहात्प्रकाशते तद्वत्तत्त्वं देहविनाशकम् अमन. २०१७ धायतमण्डलाकृति। तन्मध्ये देहात्मज्ञानवज्ञानं देहात्मज्ञाननाभिः। तत्र.. चक्रं तचक्रमध्ये.. बाधकम् । आत्मन्येव भवेद्यस्य जीवो भ्रमति शांडि. १४४ स नेच्छन्नपि मुच्यते वराहो. २०१५ देहमध्ये ब्रह्मनाडी सुषुम्ना सूर्यरूपिणी । देहात्मभावो नैवेष्टः प्रारब्धं त्यजताम् अध्यात्मो. ५६ ..पूर्णचन्द्रामा वर्तते अहयता. २ देहात्मत्त्रविपर्यासं न कदाचिद्भजाम्यहं १ अवघू. १७ देहमध्ये शिखिस्थानं सप्तजाम्बूनद देहादन्यः परोऽस्म्यहम् महो. ४१२७ प्रभम् । त्रिकोणं (मनुजानां तु सत्य देहादिरहितोऽस्म्यहम् मैत्रे. ३८ मुक्कं हि सांकृते)द्विपदामन्यचतुरखं देहादीनात्मत्वेनाभिमन्यते सोऽभिचतुष्पदम [ त्रि.ना. २१५६+ जा.८.४१ मान आत्मनो बन्धुः म. बा. .२ देहमध्ये शिखिस्थानं त्रिकोणं तप्त देहादीनामसत्वात्तु यथा स्वप्ने जाम्बूनदप्रभं मनुष्याणाम् विबोधतः । कर्म जन्मान्तरीयं देहमात्रावशिष्टः..बालोन्मत्नपिशाचव यत्प्रारब्धमिति कीर्तितम् ना. बि. २३ देकाकी सचरन्.. प्रणयात्मकत्वेन देहादुत्क्रमणं चास्मात्पुर्नग चसम्भवम् भवसं. ११५ देहत्यागं करोति यः सोऽवधूतः तुरीया. ३ [परमात्मेति च ] देहादेः परतत्वादेहमानं स्वांगुलिभिः षण्णवत्याला ब्रह्मैव परमात्मा निरालं. ९ यतम् । प्राणः शरीरादधिको देहाद्विमुच्यमानस्य किमत्र परिद्वादशाकुलमानत: त्रि.पा. २।५४ शिष्यत एतद्वैतत् कठो. ५४ देहवद्भिरवाप्यते भ. गी. १२५ देहान्ते किं भवेजन्म तम जानंति देहवासनया मुक्तो देहधमैंने लिप्यते महो. ४६७ । मानवाः । तस्माज्ज्ञानं च वैराग्यं देहभून्यप्रमातसानिमज्जनं बलिहरणम् भावनो. १० । जीवस्य केवलं अमः यो.शि. १३२ - - - शांडि.११ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380