Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 345
________________ पन्द्रया न पयामुल्लिखेद्भूमिं न पन्थानो भवन्त्यथ रथान्रथयोगान् पथः सृजते न परस्मा एतदहः शंसेत् न परस्मै महाव्रतेन स्तुवीत न परा सम्पद्यमाना नो एव परेति न परित्राण्नामसङ्कीर्तनपरो यद्यत्कर्म करोति तत्तत्फल्लमनुभवति न पश्यन्मृत्युं पश्यति, न रोगं नोत दुःखताम् न पाणिपादचपलो न नेत्रचपलो यतिः । न च वाक्चपलचैव ब्रह्मभूतो जितेन्द्रियः न पाणिपादवाक्चक्षुः श्रोत्रशिश्रगुदोदरैः । चापलानि न कुर्वीत .. न पादौ धावयेत्कांस्ये न पीतं नवीतं नपीतं (गणेशं मन्यन्ते) न पीयूषं पतस्यग्नौ न च वायुः प्रधावति । ( जालंधरेबन्धे ) न पुण्यपापे मम नास्ति नाशो न जन्म देहेन्द्रियबुद्धिरस्ति न पुनरावर्तन्ते हुताशनप्रतिष्ठं हविरिव (मुक्ता: ) नपुंसक कुमारस्य स्त्रीसुखं चेद्भवेजगत् । निर्मितः शशशृङ्गेण रथचेज्जगदस्ति तत् न पृथङ्कापृथगहूं न सत्त्वं स सर्वे... नैव परिप्रस पृथक्पृथक न प्रकाशोऽहमित्युक्तिर्यत्प्रकाशक बन्धना । स्वप्रकाशं तमात्मानमप्रकाशः कथं स्पृशेत् न प्रज्ञं नाशं [ ग. शो. १।४+ न प्रशं नाशं न प्रज्ञानचनमदृष्टमव्यवहार्यमग्रामलक्षणमचित्यमव्यपदेश्यमैकात्म्यप्रत्ययसारं प्रपवोपशमं शान्तं शिवमद्वैतं न प्रज्ञानघनं न प्रज्ञं नामसंम् Jain Education International उपनिषद्वाक्य महाकोशः शिवो. ७१५४ बृ. उ. ४।३।१० ३ ऐत. २४/२ ३ ऐत. २४/२ आ. ८३ १ सं. सो. २/५९ मैत्रा. ७/११ याज्ञव. २१ शिवो. ७१५८ शिवो. ७१४९ ग. शो. २३ घ्या. बि. ७९ कैव. २२ भस्मजा. २/१५ ते. बिं. ६।९० प. हं. ९ वेतथ्य. ३५ तुमन्यते स आत्मा स विज्ञेयः नृ. पू. ४१२ माण्डू ७ वराहो. २/९ रामो. २४ न बुद्धि न प्रज्ञो नाप्रज्ञोऽपि नो विदितं वेद्यं नास्तीत्येतन्निर्वाणानुशासनम् न प्रत्यब्रह्मणोर्भेदं कदापि ब्रह्मसर्गयोः । प्रज्ञया यो विजानाति स जीवमुक्त इष्यते • न प्रत्यग्निमाचामेन निष्ठीवेत् न प्रतिगृह्णन्तः शतसंवत्सराभिः क्रियाभिर्यजन्त व्यात्मानं प्रार्थयन्ते न प्रतिष्ठां लोकमतिनयेत् आश्रमो. २ छान्दो. ११८७ न प्रत्यसंज्ञाऽस्तीत्यरे ब्रवीमीति होवाच बृह. २।४।१२ भ. गी. ३।८ सहवे. न प्रसिद्धयेदकर्मणः न प्रसृतेनासुरान् पराभावयन् १ भ.गी. ५/२० न प्रहृष्येत्प्रियं प्राप्य न प्राणेन नापानेन मर्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ न बिमेति कदाचन न बिमेति कुतश्चन बुद्धिभेदं जनयेत् न बुद्धिर्न विकल्पोऽहं न देहादियोऽस्म्यहम् न प्रेत्य संज्ञाऽस्ति न बद्धोऽस्मि न मुक्तोस्मि त्रह्मैवा स्मि.. न बन्धुवर्गो न च रूपभावो न मातृपत्न्यौ ध्रुवं निश्चयोऽस्ति न बद्धो न च साधकः न बहिःप्रज्ञं नोभयतःप्रज्ञं सप्ताङ्ग एकोनविंशतिमुखः न बहिः प्राण आयाति पिण्डस्य पतनं कुतः । पिण्डपातेन या मुक्तिः सा मुक्तिर्न तु हन्यते न बहुश्रुतेन न बुद्धिज्ञानाश्रितेन न मेघया... आत्मानमुपलभन्ते न बाह्यदेवताभ्यर्चनं कुर्यात् ( यतिः ) "" न बाह्यदेवार्चनं कुर्यात् न बाझे नापि हृदये सद्रूपं विद्यते मनः । यदर्थं प्रतिभानं तन्मन इत्यभिधीयते For Private & Personal Use Only ३१९ सुबालो. ५/१५ अध्यात्मो. ४६ छांदो.२/१२/२ कठो. ५/५ बृह. ४/५/१३ अ. पू. ५६८ अनु. सा. ५ वैतथ्य. ३३ श्रीवि. ता. ११७ यो.शि. १।१६२ सुबालो. ९/१५ १सं.सो. २/५९ ना. प. ७/१ महो. ४१५१ तैत्ति. २४ वैति. २/९ भ.गी. ३१२६ ते.बि. ३१४५ www.jainelibrary.org

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380