Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 372
________________ निर्वाण उपनिषवाक्यमहाको निवृत्तिः - निर्वाणपदमाश्रित्ययोगी कैवल्यम ते त्रि. वा. १७३ निर्विकारं निरात्रयम् । ज्योतिषामपि निर्वाणवान्निर्मननः क्षीणचित्तः तज्ज्योतिस्तमःपारे प्रतिष्ठितम् यो. शि. ३२१ प्रशान्तधीः।..जामसुषुप्तिस्थः निर्विकारे निराकारे निर्षिशेष कुरु कर्माणि वै द्विज अ.पू.५।११४ भिदा कुतः अध्यात्मो. २२ निर्विकल्पमनन्तं च... अप्रमेय निर्विकारो निरामयः । स दानमनाद्यन्तं यज्ज्ञात्वा मुच्यते बुधः त्रि. ता. ५।९ रोऽसि .. ते. बिं. ५/७१ निर्विकल्पमनन्तं च हेतुदृष्टान्त निर्विकारोऽहमव्ययः ते. विं. ३।६ निर्विचारोऽस्मि सोऽस्म्यहम् मैत्रे. ३२१० वर्जितम् । ज्ञात्वा च.. शिवम् । न निरोधः.. इत्येषा परमार्थता ब. बि. ९ निर्विशेषब्रह्मर वं स्वमात्रमिति चिन्तये योगकुं. शीर्प. निर्विकल्पस्वरूपात्मा सविकल्प निर्विशेषं निर जनम् । लक्षणमलक्ष्य विवर्जितः ते. बि. ४१७५ ___ तदप्रतय॑मनूपमम् यो. शि. ३२१६ निर्विकल्पस्वरूपोऽस्मि ते. बि. २६ निर्विशेषे परानन्दे कथं शन्दः निर्विकल्पं निरञ्जनम् । एकमेवाद्वयं प्रवते ।.. तद्ब्रह्मानन्दमद्वन्द्वं.. __ ब्रह्म नेह नानाऽस्ति किश्चन ___wध्यात्मो. ६२ विदित्वा स्वात्मरूपेण न निर्विकल्पं निरजन निराख्यात बिभेति कुतश्वन फटक. ३५ ___ मनादिनिधनमेकं परं ब्रह्म यो. चू. ७२ निरः शान्तो दान्तः सतोनिर्वदमानिर्विकल्पं परं तत्त्वं सदा भूत्वा साद्य.. स-रि-ग-म-प-ध-नि-सपरं भवेत् सौभाग्य. १६ संवैराग्यबोधकरैः स्वरविशेषः.. निर्विकल्पः प्रसन्नात्मा प्राणायाम मोहयन्नागतं.. नारदमवलोक्य.. __समाचरेत् म. वा. र. १ शौनकादिमहर्षयः...उपवेशयित्वा निर्विकल्पः समाधिः स्यान्निवात स्वयं सऽप्युपविष्टाः ना. प. २१ स्थितदीपवत् सरस्व. ५३ निरः शान्तो दान्तः सन्यासी... निर्विकल्पा च चिन्मात्रा वृत्तिः प्रक्षेति देहत्यागं करोति स मुक्तो भवति ना. प. १२१ कथ्यते। सा सर्वदा भवेद्यस्य निरः सर्वभूतेषु भ.गी. १२९५ स जीवन्मुक्त इष्यते (उच्यते) अध्यात्मो. ४४ निलयनं चानिलयनं च तैत्ति. २२६ निर्विकल्पेन मनसा यश्चरेच्छक्तिदेहे निवर्तते तदुभयं वशित्वं चोपजायते आयुर्वे. ११ ___ स कालीरूपो भवेत्। श्रीचक्रो. २ निवर्तन्ते क्रियाः सत्तिस्मिन्प्रे निर्विकल्पो निराकाङ्कः सर्वव्यापी परावरे ध्या. बिं. १५ सोचिन्त्यो निवेग्यश्च पुनात्य निवसिष्यसि भयेव भ.गी. १२राट शुद्धानि.. एप परमात्मा नाम १ बात्मो. ३ निवातस्थितदीपवदचलसम्पूर्णभावानिर्विकल्पोऽस्मि नित्योऽमि निरा __ भावविहीनकैवल्यज्योतिविति मं. प्रा. २१६ लम्बोऽस्मि निदयः कुण्डिको. निवार्यमाणयत्नेनतद्धनावशक्यते अमन, २१७२ निर्विकल्पो ह्ययं दृष्टः प्रपञ्चो निवासः शरण महत ग. गी. ९:१८ पशमोऽद्वयः वैतथ्य. ३६ निवृत्तस्याप्रवृत्तस्यनिथलाहितदास्थितिः अ. शां. ८० निर्विकारतया वृत्त्या ब्रह्माकारतया निवृत्तिविषयाणां च प्रत्याहारो पुनः। वृत्तिविस्मरणं सम्यक । न संशयः योगो.२४,३१ समाधिरभिधीयते ते. बिं. ११३७ निवृत्तिः परमा तृप्तिरानन्दोनिर्विकारस्तथा शिवः त्रि. वा. २।१३ अनुपमः स्मृतः अध्यात्मो.२९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380