Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
निवृत्त
उपनिषद्वाक्पमहाकोशः
निष्कलं
३४७
निवृत्तेः सर्वदुःखानामीशानः प्रभु
निश्श्रेयसकरावुभौ
भ. गी. ५२ व्ययः । अतः सर्वभावानां देव.
निश्श्रेयसाययुजीतजपध्यानपरायणः त्रि.ना.२।१२८ __ स्तुर्यों विभुः स्मृतः
भागम. १०
निर शासभूता मे (रामस्य ) विष्णोनिवृत्तोऽपि प्रपञ्चो मे सत्यवद्भाति
वेदा जाताः सुावस्तराः । तिलेषु सर्वदा । सर्पादो रज्जुसत्तेव ब्रह्म
तिलवद्वेदे वेदान्तः सुप्रतिष्ठितः मुक्तिको. ११९ सत्तैव केवलम्
आ.प्र.१३ निशीर्य शल्यानां मुखा शिवो नः
निश्श्वासोच्छासकासाश्च प्राणकर्म.. जा. द. ४.३१ शम्भुराभर
नीलरु. २०६
निश्श्वासोच्छ्रासनं सर्व मासानां निशोचति निपतति वर्षिष्यति वा
संक्रमो भवेत्
जा.द.४।४५ इति तेज एव तत्पूर्व दर्शयित्वा
निश्शब्दं तत्परं ब्रह्म परमात्मा समीयते ना. बि. ४८ ऽथाप: सृजते
छांदो.७।११।१ निश्शब्दं देशनास्थाय तत्रासनमवस्थितः क्षुरिको. २ निश्चयज्ञानमासनं (ब्रह्मीभूतस्य) म. प्रा. २२५ निश्शब्दं परमं पदं [ ना. वि. ४९+ थ्या. वि. २ निश्चयं च परित्यज्य अहं ब्रह्मति
| निश्शब्दः शून्यभूतस्तु मूनि स्थाने निश्वयम । बानन्दभरितस्वान्तो
ततोऽभ्यसेत्
मैत्रा. ६।२३ वैदेही मुक्त एव सः ते. बि. ४.३८ निश्शेषितजगत्कार्यः प्राप्ताखिलनिश्चयं शृणु मे सत्र भ.गी. १८४ । मनोरथः
महो. २१२९ निश्चयेन सद्वितं कर्तव्यम् स्वसंवे. ४ निषिद्धैनवभिरै निर्जने निरुपद्रवे । निश्चलज्ञानमासनम् (मात्मनः) आत्मपू. १ निश्चितं त्वात्समात्रेणावशिष्टं निश्चलत्वं प्रदक्षिणत्वम् [आत्मपू.१ +मं. बा. २।५ । योगसेवया
श्यो.त. १४२ निश्चलं निश्वरश्चित्तमेकीकुर्यात्... अद्वैत. ४५ निषेधनं प्रपञ्चस्य रेचकाख्यः निश्चलं निर्विकल्पं च निराकारं
समीरितः । ब्रह्मैवास्मीति. निराश्रयम्
ते. बि. १६ " या वृत्तिः पूरको वायुरुच्यते ते. बि. ११३२ निश्चलं ( चित्तं ) मोक्ष उच्यते यो.शि. ६.५८ निष्कलं निर्मलं शान्तं सर्वातीतं निश्चितं चात्मभूतानामरिष्टं
निरामयम् । तदेव जीवरूपेण योगसेवया
२ योगत. १५ पुण्यपापफलैर्वृतम् [१यो.स.८. यो. शि. ११५ निश्चितं मतमुत्तमम्
भ.गी.१८१६ निष्कलका समा शुद्धा.. सा ब्रह्मनिश्चितं युक्तियुक्तं च यत्तद्भवति
परमात्मेति नामभिः परिगीयते म. वा.र. १३ नेतरत.. मायया जायते तु सः मद्वैत. २३ निष्कलको निरसनो निर्विकल्पो निश्चिसायां यथा रजवां विकल्पो
। निराख्यातः शुद्धो देव एको विनिवर्तते । रज्जुरेवेति चाद्वैतं
नारायणो न द्वितीयोऽस्ति कश्चित् नारा. २ तद्वदात्मविनिश्चयः
वैतध्य. १८ निष्कलात्मा निर्मलात्मा.. म. वा. र. १५ निश्चिता विगताभीष्टा हेयोपादेय
निष्कलको निर्विकल्पो निरजनो वर्जिता ।....परिपूर्णा मनोगतिः अ. पू. ११५० . निराख्यातः शुद्धो देव एको नारानिश्चेष्टाः स्युः शाद्वलस्था हरिण्यो
: यणो न द्वितीयोऽस्ति कश्चित् त्रि.म.ना. ११९ ___ मानानन्दे लीयते विश्वमेतत् गान्धर्वो. ९ निष्कलर निष्क्रिय र शान्तं निरवचं निश्चेष्टो निर्गतारम्भो यानन्दं याति
निरजनम्
श्वेता. ६।१९ तत्त्ववित्
अमन. २।२१ निष्कलं निर्गुणं शान्तं निर्विकारं निश्चेष्टो निर्विकारश्च लयो जीवति
निराश्रयम् । निलेपकं निरापायं योगिनाम्
वराहो. २।८१ । कूटस्थमचलं ध्रुवम् [प्र.वि. २१+ यो.शि. ३२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380