Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 378
________________ ३५२ नैषा स. उपनिषवाक्यमहाकोशः ध्यासोप. नैषा समाधिः ( पूर्वोक्ता) महावा. २ नोत्तिष्ठति न तिष्ठति। न याति न नेषोऽधकारोऽयमात्मा महावा. २ : पायाति न च नेह न चेह वित् महो. ५।१०२ नैष्कर्म्यसिद्धि परमा भ.गी. १८१४९ नोत्थापयेत्सुखासीनं शयानं न नैकर्म्य पुरुषोऽभुते भ.गी. २४ । प्रबोधयेत् । मासीनो गुरुमासीनं नैष्कर्येण न तस्यार्थस्तस्यार्थोऽस्ति शयानं न प्रबोधयेत् शिवो. ७३१ __ न कर्मभिः।..यस्यनिर्वासनमनः मुक्तिको.२।२० नोदेति नास्तमायाति सुखदुःखे नो एतनाना तद्यथा रथस्यारेषु नेमि मन:प्रभा । यथाप्राप्तस्थितिर्यस्य रर्पिता नामावरा अर्पिता एवमेवैता स जीवन्मुक्त उच्यते वराहो. ४।२२ भूतमात्राः प्रज्ञामात्रास्वर्पिता: नोद्विजेत् प्राप्य चाप्रियम् भ.गी.५/२० प्रज्ञामात्राः प्राणे अर्पिताः को. त. ३९ नोदेगी न च तुष्टात्मा संसारे नो एव स्वयं नास्य प्रजा पुरा नावसीदति महो. ६६३ कालात्प्रवर्तते को. त. ४१६ नो न वेदेति वेद च केनो. २१२ नो एवं स्वयं नास्य प्रजा पुरा नोपजन र स्मरन्निद शरीर * स यथा ___ कालात् सम्मोइमेति कौ.त. ४३१२ प्रयोज्य आचरणे युक्त एवमेवायनो एव स्वयं नास्य प्रजा पुरा मस्मिन्छरीरे प्राणो युक्तः छांदो.८।१२।३ - कालात्प्रमीयते. को. त. ४।१३ नोभयतः प्रज्ञो न प्रज्ञानघनोन नो एवान्यत्रैतस्माद्वसाऽपराणि प्रज्ञो नाप्रज्ञोऽपि नो विदितं वेद्यं पच वर्षाणि छांदो.८।११।३ नास्तीत्येतनिर्वाणानुशासनमिति सुबालो.५।१५ नो एवासाधुना कनीयानेष सर्वेश्वर नोभयतः प्रज्ञा प्रज्ञानघनां...चतुर्थ__ एष भूताधिपतिरेष सेतुर्विधरणः बृह. ४।४।२२ खण्डात्मिकां मन्यते श्रीवि.वा.४१ नो एवासाधुना कर्मणा कनीयानेष नौषधानि न मत्राश्च न होमा न होवैनं साधु कर्म कारयति तं जपस्तथा । त्रायते मृत्युनोपेतं यमन्वानुनेषत्येष एवैनमसाधुकर्म जरया चापि मानवम् भवसं.२०१६ कारयति को.त. ३१९ व्यग्रोधफलमत माहरेतीदं भगव नो एवेमानि भूतानि विनाशमेवा इति मिन्धीति छांदो.६।१२१ पीतो भवति नाहमत्र भोग्य । न्यमीमिषदा ३ इत्यधिदेवतम् केनो.४४ पश्यामि [छांदो. ८११२१,२ न्यायार्जितवन श्रान्ते श्रद्रया वैदिके नो चेन्मौनं समास्थाय निर्मानो जने। अन्यद्वा यत्प्रदीयन्ते गतमत्सरः।भावयन्मनसा विष्णु वहानं प्रोच्यते मया जा. द. २७ लिपिकर्मार्पितोपमः महो. ३३९७ न्याय्यं वा प्राप्य चाप्रियम् नोधारयेच तद्वाक्यमुश्चार्य नरकं । भ.गी.१८१५ व्रजेत् । (न गुरोरप्रियं कुर्यात् न्यास इति ब्रह्मा, ब्रह्मा हि परः, पीडितस्ताडितोऽपि वा) शिवो. ७१३७ परो हि ब्रह्मा महाना.१६।१२ नोच्छुसेन निश्श्वसेनंव गात्राणि | न्यास इत्याहुर्मनीषिणो ब्रह्माणं महाना.१७५१२ चालयेत् । एवं भावं नियुखीयात् न्यासोपयोगस्तथैवार्घ्यदाने च... कुम्भकरयेति लक्षणम् . ना. १४ | बीजन्यासो हंसन्यास इति..वर्णयन्ति सूर्यता. ३१ इत्युपनिषदाक्यमहाकोशस्य पूर्वार्द्धः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 376 377 378 379 380