Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 370
________________ निरात्मक निरात्मकमात्मैवेदं सर्वे तस्मात्सर्वात्मकेनाकारेण सर्वात्मकमात्मानमन्विच्छेत् ३४४ निराधारं निर्विकारं निरञ्जनमनन्तं ब्रह्मानन्दसमष्टिकन्दं.. निरानन्दोऽपि सानन्दः सचासच बभूव सः निरामयं शान्तमुमासहायं निरालम्बस्तु (योगः ) समस्तनाम - रूपकर्मातिदूरतया... भावनं निरालम्बयोगः ... निरालम्बपीठः (पीठम् ) निरालम्बं पदं प्राप्तं निरालम्बं समाश्रित्य सालम्बं विजहाति यः । स सन्यासी च योगी कैवल्यं पदमभूते निराशता निर्भयता नित्यता समता ज्ञता ।... हेयोपादेय निर्मुक्ते ज्ञे तिष्ठन्त्यपवासनम् निराशीरपरिग्रहः निराशीर्निर्ममो भूत्वा निराशीर्यतचित्तात्मा निराश्रयमतिनिर्मलानन्तकोटि रविप्रकाशैको जगलं.. कैवल्यान्दरूपं..शाश्वतं शश्वद्विभावि निराहारस्य देहिनः निरिच्छत्वादकasaौ कर्ता सन्निधि मात्रतः (आत्मा) निरिच्छं प्रतिबिम्बन्ति जगन्ति मुकुरे यथा निरिच्छे संस्थिते रत्ने यथा लोकः प्रवर्तते । सत्तामात्रे परे तवे तथैवायं जगद्गुणः निरिच्छो: परिपूर्णस्य नेच्छा सम्भवति कचित् निरिन्द्रियो नियन्ताऽहं निरिन्धनज्योतिरिवोपशान्तो न चोद्विदुद्विजेयत्रकुत्र... निरीश्वरोऽहं निरहं च निर्ममः Jain Education International उपनिषद्वाक्यमहाकोशः नृसिंहो. ७२ सि.सा. १११ अ. ५. ३/१८ १ बिल्वो . ११ त्रि.म.ना. ८१४ निर्वाणो. ११४ २ तत्रो. ७ निरालं. २ महो. ६ २९, ३० भ.गी. ५/१० भ.गी. ३१३० भ.गी. ४।११ ! महो. ४|१३ 1 द्यासाकारयानन्वखाकार उभयात्मकखाकार इंति ( तस्मादेव ) निरुपाधिक साकारस्य निरवयवत्वात्स्वाधिकमपि दूरतो निरस्तम् निरुपाधिकी संविदेव कामेश्वरः निर्गतगुणत्रयम् निर्गता विगताऽभीष्टा हेयोपादेयवर्जिता । ब्रह्मन्समाधिशब्देन परिपूर्णमनोगत: निर्गुणध्यानयुक्तस्य समाधिश्च ततो भवेत् निर्गुणं गुणभोक् निर्गुणं निष्क्रियं सूक्ष्मं.. एकमेवाद्वितीयं ब्रह्म निर्गुलं निष्क्रियं निर्मलं निरवयं.. निराकारं.. आदिनारायणं ध्यायेत् निर्गुणः केवलात्माऽस्मि कुण्डिको १७ | निर्गुणः केवलोऽस्म्यहम म.वा.र. ९ सि.सा. ६।१ भ.गी. २१५ ! महो. ४ १४ महो. ५/१५ प. पू. ६१७ म. वा. र.९ निर्गुणः निरीहोऽस्मि निरामयः । सदासङ्गस्वरूपोऽस्मि निरुक्तत्रयोदशस्तोभः सध्वरो हुङ्कारः निरुक्तं चानिरुक्तं च.. यदिदं किश्व । तत्सत्यमित्याचक्षते निरुक्तः सोमस्य मृदुलक्ष्णवायोः लक्ष्णं बलवदिन्द्रस्य... वान्सर्वा नेवोपसेवेत वारुणं त्वेव वर्जयेत् निरुद्धं योगसेवया निरुध्य मारुतं गाढं शक्तिचालन युक्तितः । अष्टधा कुण्डलीभूतामृज्वीं कुर्यात्तु कुण्डलीम् निरुध्य वायुना दीप्तो वहिरुहति कुण्डलीम् । पुनः सुषुम्नया बायुffer सह गच्छति निरुपमनिरवद्यनित्यशुद्धबुद्ध.. विमानआलावलिभिः समाकुळम् freपाधिकनित्यं यत्सुप्तौ सर्वसुखात्मकम् | सुस्वरूपत्वमस्त्येतत्.. निरुपाधिकसाकार सिंविधः ब्रह्मवि For Private & Personal Use Only ते. बि. ३१६ छांदो. १।१३।३ तैत्ति २६ छां.उ.२/२२/१ भ.गी. ६।२० यो. शि. ११८२ जा. द. ६।४२ सि.मा.६ वराहो. ३११० त्रि.म.ना. २११ त्रि.म.ना. २११ भावनो. ९ निर्वाणो. ३ म.वा.र. १० १यो. स. १०९ भ.गी. १३।१५ अध्यात्मो.६२ त्रि.म.ना. ७/१२ ते. वि. ३।२१ मैत्रे. ३।२२ www.jainelibrary.org

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380