Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
३२४नरोगो
उपनिषवाक्यमहाकोशः
नवा अ
1
न रोगो मरणं सस्य न निद्रा न
| नवद्वारमलस्राव (दे)...दुर्गधं क्षुधा सृषा । न च मुर्छा भवे
। दुर्मलोपेतं स्पृष्ट्वा स्नानं विधीयते मैत्रा. १६ तस्य यो मुद्रां वेति खेचरीम् यो. चू. ५३ नववारं पुरं कृत्वा गवाक्षाणीन्द्रिया नते भृग्वशिरोविश्यः सोमः पातव्य
ण्यपि । सा पश्यत्यत्ति वहति.. गुणका. ३३ अत्विजः पराभवन्ति
२प्रणवो. २० | नवद्वारे पुरे देही हंसोलेलायते बहिः श्वेताश्व. ३२१८ न लक्ष्यते स्वभावोऽस्याः (भूत.
नवद्वारे पुरे देहे ममत्वं च.. दुर्वासो. २।८ ___ मायायाः) वीक्ष्यमाणैव नश्यति महो. ५।११२ न बघेनास्य हन्यते [ छांदो.८।१५ २०१२,४ न लिक्षाकर्षणं कुर्यात्
शिवो. ७.५५ । नवप्रसूतस्य परादयं चाहमिदं मम ।। न लिप्यते कर्मणा पापकेन
वृह. ४।४।२३ इति यः प्रत्ययः स्वस्थस्तजान लिप्यते लोकदुःखेन बाह्यः कठो.५/१२
प्रत्प्रागभावनात्
महो. ५/१२ न लोकनं नावलोकनं चबाधको
नक ब्रह्माख्यनवगुणोपेतं ज्ञात्वा न चाबाधकः
। नवमानमितस्त्रिगुणीकृत्य...मूलन लक्ष्यं नालक्ष्यं न
मेकं सत्यं मृण्मयं विज्ञातं स्यात् परन. ४
नवभिॉमरन्ध्रः शरीरस्य वायवः नवद्वारे पुरे देही
भ.गी. ५।१३
कुर्वन्ति विण्मूत्रादिविसर्जनम् शाण्डि. १।४।८ न वयं विन इति होचुस्ततो यूयमेव ___ स्वप्रकाशा इति होवाच
. नवममाकाशचक्र, तत्र षोडशदलनृसिंहो. ९८
पद्ममूर्ध्वमुखं तन्मध्यकर्णिकानव योनीव चक्राणि दधिरे नवैव
त्रिकूटाकारम्
सौभाग्य. ३२ योगा नव योगिन्यश्च त्रिपुरो. २ नवमं व्योमचक्रं स्यादः षोडशभि... योगरा. १७ नवरात्रलयेनापि...वाचां
नवमासलयेनापिपृथ्वीतत् स गच्छति ममन. १२७४ सिद्धिर्भवेत्तस्य
भमन. १२५९
नवमेन तु पिण्डेन सर्वेन्द्रियसमाप्तिः पिण्डो. ८ न वर्धते कर्मणा नो कनीयान् ।
! नवमे धामनि पुनरागस्त्यं वाग्भवं नववकं तु रुद्राक्षं नवशक्त्यधि
...षण्मुखीय विद्या
त्रि. ता.१११६ देवतम् । तस्य धारणमात्रेण
नवमे सर्वाङ्गसम्पूर्णो भवति
निरुक्तो. १२४ प्रीयन्ते नव शक्तयः
रु. ना. ३४
नवम्यो (मात्रायां)तु महलों नवशक्ति(मयं)रूपं श्रीचक्रम् भावनो. २
दशम्यां तु जनं व्रजेत् ना. वि. १६ 7 वशो हर्षशोकाभ्यां स
नववक्त्रं तु रुद्राक्षं नवशक्त्यधिममाहित अन्यते
प.पू. ११३७ । देवतम् । तस्य धारणमात्रेण 'नवसूत्रान परिचर्चितान ,तेऽपि
प्रीयन्ते नव शक्तयः
रु.जा.३४ यदा चरन्ति पा.क्र.४ नवशक्तिरूपं श्रीचक्रम्
भावनो. २ .नवनक्तिमितिबृहती सम्पद्यमाना.. १ऐत. ३२६२ न वा अजीविष्यमिमांनखादन्निति नवस्वेव हि चक्रेषु लयं कृत्वा... योगरा. ५ होवाच काम उदपानमिति छांदो.१।१०।४ न वक्तव्याः श्राद्धकर्मबहिष्कृताः इतिहा.७२-७६. न वा अरे क्षत्रस्य कामाय क्षत्रं नश्च पहाधार त्रिलक्ष्यं व्योम
प्रियं भवति । यात्मनस्तु कामाय पञ्चकम । सम्यगेतन जानाति
क्षत्रं प्रियं भवति[बृह.१४।५+ ४५/५ म योगी नामनो भवेत् मं. प्रा. ४१ न वा भरे जायायै कामाय जाया नवदसिदृशी श्रियेऽस्तु दुर्गा वनदु.१
प्रिया भवति [बह. २।४।५+ न वदेद्यस्य कस्यापि किन्तु
न वा भरे देवानां कामाय देवा: शिष्याय तां वदेत्
ना. पू. ता.१२ प्रिया भवन्ति बृह. २।४५+ ४५५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380