Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 366
________________ ३४० नित्यः स उपनिषद्वाज्यमहाकोशः निद्राभ - नित्यः सर्वगतो मात्मा कूटस्यो | निस्यो निस्यानां चेतनचेतनाना... दोषवर्जितः। एका सम्भियते भ्रान्त्या तपीठगं येऽनुभजन्ति धीरास्तेषा मायया न स्वरूपतः[जा.द.१०।२+ अ.पू. ५/७५ सुखं शाश्वतं नेतरेषाम् गो. पू. ३ नित्यानन्दमयंब्रा केवलंसर्वदास्वयम : नित्या नित्यानां चेतना चेतना[ते.बि. ६७२+ ६१०२ नित्यानन्दमयोऽप्यात्मा ना. प.८।१६ __नामेका बहूनां विदधाति कामान् गुपका. ७१ नित्यानन्दस्वरूपोऽहम् ते.बि.३१२७ नित्योऽयं धर्मो ब्रामणानां ब्रह्मचारिनित्यानन्दं परमसुखदं केवलं ज्ञान. गृहिवानप्रस्थयतीनाम भस्मजा. ११६ मूर्ति...भावातीतं त्रिगुणरहितं नित्यो निष्कलङ्को निर्विकल्पो सद्गुरुं तं नमामि शु. र. १२१९ निरजनोनिराख्यातः शुद्धो नित्यानन्दं सदेकरसं (वात्मानं) नृसिंहो.१११ देव एको नारायणो न नित्यानन्दः प्रसन्नात्मा ह्यन्यचिन्ता द्वितीयोऽस्ति कश्चित् । त्रि.म.ना.श५ विवर्जितः ..स जीवन्मुक्त उच्यते म.वा.र. ८ नित्योऽस्मि विमलोऽस्म्यहम् मैत्रे. ३१२ नित्यानन्दो निर्विकल्पो निराख्यः। नित्योऽहं निरवद्योऽहं निष्क्रियोभचिन्त्यशक्तिर्भगवान् गिरीशः शरभो. २१ ऽस्मि निरञ्जनः ।...निर्मलो [ मोक्ष इति च ] नित्यानित्यवस्तु निर्विकल्पोऽहं.. ब्र.वि. ९७ विचारादनित्य संसार-सुख 'नित्योऽहं शाश्वतो ह्यजः ते.बि. ०४८ दुःखविषयसमस्त-क्षेत्र-ममता निदाघ शृणु सत्त्वस्था जाता भुपि बन्धक्षयो मोक्षः निरा. उ. २२ महागुणाः । ते नित्यमेवाभ्युदिता नित्यानित्यविवेकश्वइहामुत्रविरागता वराहो. २।३ मुदिता ख.इवेन्दवः महो. ४१७ नित्यानित्यत्वे परस्परविरुद्धधर्मी, निदाघो नाम मुनिराट प्राप्त विद्यश्च तयोरेकस्मिन्ब्रह्मण्यत्यन्त । बालकः । विहृतस्तीर्थयात्रार्थ विरुद्धं भवति त्रि.म.ना. २११ पित्रानुज्ञातवान्स्वयम् महो. ३२१ नित्यानित्यो व्यक्ताव्यको निदाघो नाम मुनिः पप्रच्छ ऋभं ___ ब्रह्माब्रह्माहम् : म. शिरः. १ नित्यानुभवरूपस्यकोमैत्रानुभव:पृथक अवध. २१ भगवन्तमात्मानात्मविवेकमनु(मथ) नित्योऽक्षर:परमः स्वराट् ते.वि. ५१ त्रि. म. ना.२१८ : निदिध्यासनमित्येतत् पूर्णबोधस्य नित्योदितं विमलमाद्यमनन्तरूपं ब्रह्मास्मि अ. पू. १२१९ कारणम् (श्रवणं तु गुरोः पूर्व नित्योदिलो निराभासो द्रष्टा मननं तदनन्तरम्) शु.र. ३।१३ साक्षी चिदात्मकः महो. ६.८० निदिध्यासनं दध्यात् कुंडिको. ९ (अथ ) नित्यो देव एको नारायणः नारा. २ निद्राघरूपनाशस्तु वर्तते देहमुक्तिके म.वा.र.१० नित्यो नित्यानां चेतनश्चेतनानां... निद्रादौ जागरस्यान्ते...लक्षणं तमात्माथं येऽनुपश्यन्ति धीगस्तेषां मुकचेतसः अमन.२।६४ शान्तिः शाश्वती नेनरेषाम् कठो. ५।१३ निद्रालस्यप्रमादोत्थं भ.गी.१८:३९ नित्यो नित्यानां चेतनश्चेतनानां... निद्राभयसरीसृपं हिंसादितरङ्गं तत्कारणं सावययोगाधिगम्यं तृष्णावर्त दारपर्छ संसारवाधि [ श्वेता. ६:१३+ भवसं. २।४८ तत...तारकमवलोकयेत् मं.प्रा. शर बहीति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380