Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 364
________________ नाहमे रुपनिषदाक्यमहाकोशः नित्यतृ. नाहमेतामित्यां प्राज्ञासिषमिति नहि | नाहं भवाम्यहं देवो नेन्द्रियाणि प्रज्ञापेता धी: काचन सिद्धयेत् को. त. ३७ दशैव तु । न बुद्धिर्न मनः नाहमेनाननुपतस्थिरद्धा बा. मं. ६ शश्वन्नाहङ्कारस्तथैव च सर्वसारो. ७ नाहमेभिविना किञ्चिन्नमयैते विना.... महो. ६४४१ नाहं मन्ये सुवेदेति नो न वेदेति नाहमेवं ब्रवीमि ब्रवीमीति होवा | वेद च । यो नस्तद्वेद तद्वेद.. केनो. २१२ चान्यो ह्यन्यस्मिन्प्रतिष्ठितः छांदो.७।२४।२/ नाहं मांसं न चास्थीनि देहादन्यः नाहं कर्ता च भोक्ता चन बोध्यो परोऽस्म्यहम् । इति निश्चित. न च बाधकः अक्ष्युप. २४ वानन्तः क्षीणाविद्यो विमुच्यते महो. ४।१२७ नाहं का नैव भोक्ता प्रकृतेः | नाहं विप्रो न च नरपति पि वैश्यो साक्षिरूपकः सर्वसारो. ९ न शूद्रो...किन्तु...लक्ष्मीमतः नाहं कर्ता बन्धमोक्षौ कुतो मे सर्वसारो. १२ | पदकमलयोसदासानुदासः भवसं. २०३४ नाहंकतॆश्वरःकर्ता कर्म वा प्राक्तनं मम अक्ष्युप. २८ नाहं वेदैर्न तपसा भ. गी.११५३ नाहं खल्वयमेवर सम्प्रत्यात्मानं नाहं वेद्यं व्योमवातादिरूपं सर्वसागे. ११ जानात्ययमहमस्मीति [छांदो. ८११११,२ नाहं सन्नाध्यसन्मयः अ. पू. ५।९१ नाहं चेतः शोकमोही कुतो मे सर्वसारो. १२ | निफपे हेमरेखाभा यस्य रेखा नाहं तद्भगवन्वेद यत्र गमिष्यामीति बृ. उ.४ा२।१ प्रदृश्यते । तदक्षमुत्तमं विद्यात् रु.जा.उ. १४ नाईत्वामपहायपरागामिति [कठरु.२+ कठश्रु. १८ निक्षिप्त कतके विहाय कलुषं यदज्जलं निमलं...तद्वत्सर्वमिदं विहाय नाहं दुःखी न मे देहो बन्धः को सकलं...तत्त्वं तत्सहजस्वभाव. स्यात्मनि स्थितः महो. ४।१२६ ममलं तेजोऽमनस्के ध्रुवम् अमन.२।७६ नाहं देहो जन्ममृत्यू कुतो मे सर्वसारो. १२ निखानयन्ति शंकुभिः ( यदिदं) मा. श२ नाहं देहो न च प्राणो नेन्द्रियाणि निखिलनिगमोदिवसकामकर्ममनो नहि. जा.द. १०४ : व्यवहारो लोकः महावा. २ नाहं न चान्यदस्तीह ब्रह्मैवाऽस्मि... महो. ५।६९ (ॐ) निगमं शङ्करोऽब्रवीत् सि. वि. ६ नाहं नान्यो न चैवैको न चानेको. निगमो जायते पुरुषोत्तमात् प. पू. २२२१६ ___ द्वयोऽद्धयः सि. वि. २ नाहं नेदमिति ध्यायस्तिष्ठ त्व. निगमोवसुदेवोयो वेदार्थः कृष्णरामयोः कृष्णो. ६ मचलाचल: महो. ६।३६ निगिरेषेणसूनुमेरुं चलवदस्त्विदम् ते.बि. ६१८६ निगडीतस्य मनसो निर्विकल्पस्य नाहं पदार्थस्य न मे पदार्थ इतिभाविते। धीमतः ।.. सुषुप्मेऽन्यो न तत्समा अद्वैतो. ३४ नान्तः शीतलया बुद्धया कुर्वतो निगृहीतानि सर्वशः भ.गी.२०६८ लीलया क्रियाम् । यो नूनं बास निगृहाम्युत्सृजामि च म. गी. ९१९ नात्यागो व्येयो ब्रह्मन्प्रकीर्तितः महो. ६।४२ । निग्रहः किं करिष्यति भ.गी. ३३३३ नाहं प्रकाशः सर्वस्य भ.गी. ७।२५ नि च देवी मातरं श्रियं वासय मे कुले नाहं प्राणः क्षुत्पिपासे कुतो मे सर्वसारो. १२ [ऋ. खि. १९८७१२+ श्री. १२ नाहं ब्रहोति जानाति तस्य निचाध्येमार(एनां)शांतिमत्यन्तमेति मुक्तिने जायते पैङ्गलो. १२३ [कठो. १।१७+ श्वेता. ४११ नाहं प्रति सहपास्सुद्धाद्वध्यते निस्यचिन्मात्ररूपोऽस्मि मैत्रे, ३११६ मनः। सर्व ब्रोति समात् नित्यतृप्तोऽप्यभुजानोऽप्यसमः । सुदृढान्मुच्यते मनः महो. ४।१२४ । समदर्शनः । कुर्वन्नपि न कुर्वाण... २ मारमो.१३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380