Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
नमो -
नमो रुचाय ब्राह्मये [चियु. १३१२ [ वा. सं. ३१।२० + नमो रुद्राय विष्णवे मृत्युमें पाहि नमो वयं ब्रह्मिष्ठाय कुर्मः नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते ( महते ) करोमि नमो वास्तु शृणुत हवं मे नमो वाऽन्तराय दिशे, याश्च देवता एतस्यां प्रतिवसन्ति ताभ्यश्च नमः सहचै. २४
नमो विज्ञानरूपाय परमानन्दरूपिणे । कृष्णाय गोपीनाथाय गोविन्दाय नमो नमः नमो वायवेऽन्तरिक्षक्षिते लोक क्षिते लोकं... लोक एवास्मि ॐ नमो विश्वरूपाय विश्वस्थित्यन्त हेतवे । विश्वेश्वराय विश्वाय गोविन्दाय नमोनमः मो वेदादिरूपाय ङ्काराय नमो नमः । रमाधराय रामाय
श्रीरामायात्ममूर्त
उपनिषद्वाक्यमहाकोशः
न यतेर्देवपूजनोत्सव दर्शनम् न यतेर्देवपूजा नोत्सव दर्शनं तीर्थयात्रावृत्तिः
तै. मा. ३।१३१२
महाना. १६।९ बृह. ३।११२
Jain Education International
सहवे. १६ चित्त्यु. १४ ३
गो. पू. ४/५
छांदो. २२४१९
गो. पू. ४/४
नमो वोsस्तु भगवनेऽस्मिन्धान्नि केन वः सपर्यामेति
नमो व्रातपतये नमो गणपतये... वरदमूर्तये नमोनमः नमोऽस्तु गुरवे तुभ्यं सहजानन्दरूपिणे । यस्य वाक्यामृतैर्हन्ति.. नमोऽस्तु ते देववर प्रसीद नमोऽस्तु ते सर्व एव सर्व
नमोस्तु मम कोपाय स्वाश्रयज्वालिने.. याज्ञव. २४
महाना. १०।१९
रा. पू. ४/१३
सहबै.११
गणप. १०
नमो हिरण्यबाहवे हिरण्यवर्णाय नम्यन्ते स्मैकामाः, वझेत्युपासीत । ब्रह्मवान्भवति
न म्रिये न च जीवामि . अहं न किञ्चि
चिदिति मत्वा धीरो न शोचति अ. पू. ५/९१ न म्लेच्छमूर्ख पतितैः .. १ ... क्षुद्रैः सहन संवत्
अमन. २/९
भ.गी. ११।३१
भ.गी. ११:४०
तैत्ति. ३|१०|४
शिवो. ७१८५
१. मं. सो. २/५९
ना. प. ५/६
न यतेः किञ्चित्कर्तव्यमस्ति, अस्ति चेत्सांकर्यम् । तस्मान्मननादौ सन्यासिनामधिकारः ( अथ ) न ययश्रात्य मन्ताश्रोताऽस्प्रष्टा... भवति
नयनात्तमः स व हरः
न रोगं
नयुक्तं दर्शनं गत्वाकालस्यानियमागतौ
न येषु जिह्ममनृतं न माया च न योगशास्त्रप्रवृत्तिः ... नेतरशास्त्रप्रवृत्तिर्यतेर स्ति
न योत्स्य इति गोविंदं
न योत्स्य इति मन्यसे
/ नरके नियतं वासः
नरके यानि दुःखानि... प्राप्यन्ते नारके राजंस्तेषां सङ्ख्या नविद्यते
न रक्तं न रक्तं न रक्तम् न रक्तमुल्बणं वस्त्रं धारयेत् नरशृङ्गेण नष्टचेत्कञ्चिदस्त्विदमेव हि । गन्धर्वनगरे सत्ये जगद्भवति सर्वदा
न रश्मयः प्रादुर्भवन्ति
न रसं नव गन्धाख्यमप्रमेयमनूपमम् [म. पू. ५/७३+ न रसायनपानेन न लक्ष्म्यालिङ्गितेन च । न तथा सुखमामोति शमेनान्तर्यथा जनः नराणां च नराधिपम् नरान्पशून्मृगान्नागान्हयान्गोत्रजा
For Private & Personal Use Only
३२३
ना. प. ९८
मैत्रा. ६।१५
ग. शो. ३१४
म. शां. ३४ प्रश्नो. १।१६
१ सं. सो. २/५९
भ.गी. २/९
भ.गी. १८/५९
भ. गी. ११४४
भवसं. ११६ ग. शो. २/३ शिवो. ७/५०
ते. बिं. ६।७५ ३ ऐव. ३ | ४ | ३
आ.द. ९१४
महो. ४ ३१ भ.गी. १०/२७
सूर्यान.. विलोकयतिस्म.. (ब्रह्मा) ग. शो. ३१६
न रात्रौ न च मध्याह्ने सन्ध्ययोनैव पर्यटन (पर्यटेत खदा योगी वीक्षयन्वसुधातलम् )
ना, प. ४/१९
न रूपं न नाम न गुणं न प्राप्यं गणेशं मन्यन्ते ग. शो. २/३ न रूपं विजिज्ञासीत रूपविदं विद्यात् कौ. व. ३३८ न रोगं नोत दुःखता ५ सर्व ६ पश्यः पश्यति
छांदो. ७/२६।२
www.jainelibrary.org

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380