Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 353
________________ न स जीवो उपनिषद्वाक्यमहाकोशः न स्थूल ३२७ न स जीवो नच ब्रह्मन चान्यदपि न स पुनरावर्तते सत्कैवल्यम् ना. प. ९।२२ किश्चन । न तस्य वर्णा विद्यन्ते न सपुनरावर्तते इत्याह भगवान् नाश्रमाश्च तथैव च पा. ब्र. २२ कालाग्निरुद्रः का. रुद्रो. ५ न स जीवो न निर्जीवः काये तिष्ठति न स भूयोऽभिजायते भ.गी.१४॥२४ निश्चलम् । यत्र वायुः स्थिर: न समाधानजाप्याभ्यां यस्य खे स्यात्सेयं प्रथमभूमिका वराहो. ५७४ निर्वासनं मनः.. म. वा. र. ८ भ. गी.१३॥१३ । न स मूढवल्लिप्यते न सत्तन्नासदुच्यते २ अवधू ६ | न सम्भाषेत्रिय काञ्चित् पूर्वदृष्टां न न सत्ताऽपि न चासत्ता न च मध्य | प.पू. ४।२२ हि तत्पदम् न संस्मरेत् । कथां च वर्जयेत्तासां . नस तत्पदमानोति (मा.पा.) कठो. ३७ न पश्यल्लिखितामपि ना. प. ४।३ न सबै सर्वमेव च । मनोवचोभिः न सन्ति, नास्ति माया चतेभ्य रमाचं पूर्णात्पूर्ण सुखासुखम् महो. ५४६ भाई विलक्षणः बराहो. २०११ न स वेद यथा पशुः, एवं स देवाना.. ह. १।४।१० म सत्य से विद्यते भ.गी. १६७ न स वेदाकृत्लो श्रेषोऽत एकैकेन । ने सन्दशे तिष्ठति रूपमस्य भवति बृह. ११४७ न चक्षुषा पश्यति कश्चनैनम् । । न स समानाधिक इस्यसंशयं परमार्थतः त्रि.म. ना.२१८ हवा मनीषी (इदिस्थं) मनसा न स ह तैरप्याचरन्पाप्मनालिप्यंते छांदो.५।१०।१० ( य एनमेवं विदु-) भिकप्तो य न स सिद्धिमवाप्नोति भ. गी. १६:२३ पतद्विदुरमृतास्ते भवन्ति कठो. ६।९ । न संस्मरत्यतीतं च सर्वमेवकरोतिच म.पू. २०२८ [श्वेताश्व. ४।२०+महाना. १२११+ त्रि.म.ना.६।४ न संसारे मजते वा कदाचित् सि. शि. ४ न सन्द्रशे तिष्ठति रूपमस्य परात्परं न साक्षिणं साक्ष्यधर्माः संस्पृशन्ति पुरुष विश्वधाम पान. १९ विलक्षणम् कुण्डिको. २३ न सन्दुशे तिष्ठति रूपमस्याः गुह्यका. ६३ न साधुना कर्मणा भूयानो एवान सन्ध्यादिनरात्रयः । न सत्तापि ___ साधुना कनीयान् को. द. ३९ नासत्ता न च मध्यं हि तत्पदम् अ. । : न साम्पराय: प्रतिभाति बालं कठो. २।६ न सम चासच्छिव एव केवलः । न सुकृतं नो दुष्कृतम् स्वसंवे. २ दक्षरं तत्सवितुर्वरेण्यं श्वेताश्व. ४:१८ न सुखदुःखे विजिज्ञासीत सुखन सम्म चासजगवत्येव गुह्या गुह्यका. ६१ दुःखयोर्विज्ञातारं विद्यात् को.त. ३८ न सन्मासज्जगत्रयम् । इत्यन्यकलना । न सुखं कारणं तस्मायोगएवचतुर्विधः आयुर्वे. ३ ___ त्यागं सम्यग्ज्ञानं विदुर्बुधाः स. पू. ५।३३ न सुखं न परां गति भ.गी. १६२३ न समासन्न दूरस्थो न चाहं न च नेतरः महो. २०६४ न सुखं संशयात्मनः भ.गी.४४० न सनासम्म सदसत् सुबालो. १ न सूक्ष्मप्रज्ञमत्यंत न प्रशं न समासन्न सदसन्न सदसद्भिग्नं न कचिन्मुने... ना. प. ८२२ न चोभयम् । न सभागं न निर्भागं न स्थूलप्रझं न सूक्ष्मप्रशं नोभयतःन चाप्युभयरूपकम् परब्र. २ प्रशं न प्रज्ञं नाप्रझं न प्रशानघन. न समासम्म सदसम भावोभावनं नच महो. २।६७ मदृष्टमव्यवहार्यमग्राह्यमलक्षणमन समासंन मध्यान्तं न सर्व सर्वमेवच महो. ५/४६ : चिस्त्यमव्यपदेश्यमकास्यप्रत्ययन सपश्यति दुर्मतिः भ.गी.१८।१६ सारं प्रपञ्चोपशमं शिवं शांतन स पुनरावर्तते पुन भिजायते निरा. ३३ । मद्वैतं चतुर्थ मन्यन्ते समात्मा नृसिंहो. ११६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380