Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 360
________________ ३३४ नाभ्या अ• Jain Education International उपनिषद्वाक्यमहाकोशः नाभ्या अपानोऽपानान्मृत्युः शिनं निरभिद्यत २ऐत. ११४ 6 ' नाभ्या बासीत् '... 'अन्नंपते ऽन्नस्य' इति मन्त्रेण... कैवल्यमुक्तिरुच्यते राधौप. ४२ नाभ्या आसीदन्तरीक्षं [चित्यु. २।१६ ऋ. अ. ८|४|१९ वा.सं.३१।१३ [ = मं. १०/९० १४+ नाम्यादिब्रह्मरन्ध्रान्तप्रमाणं धारयेत्सुधीः । तेभिर्धार्यमिदं सूत्रं क्रिया तंतुनिर्मितम् नाभ्यां वा एते अराः प्रतिष्ठिताः नामगोत्रादि वरणं देशं कालं श्रुतं कुलम् !.. ख्यापयेनैव सद्यति: नाममाहमेतेन सर्वमभिपद्यन्ते नाम जात्यादिभिर्भेदैरष्टधा... सा मां पातु सरस्वती नामत्वा विजानाति (थ) नामधेयंसत्यस्य सत्यमिति नामरूपमन्नं च जायते नामरूपविमुक्तोऽहं नामरूपविहीनात्मा... वैदेही मुक्त एव स: [ ते. बिं. नामरूपात्मकं खव सा मां पातु सरस्वती नामरूपात्मकं हीदं सर्व तुरीयत्वाचिद्रूपत्वाश्चोतत्वादनुज्ञातृत्वादनुज्ञानत्वाद विकल्परूपत्वात् नामरूपादिकं नास्ति नाम वा ऋग्वेदो यजुर्वेदः सामवेद आथर्वणचतुर्थः नामसङ्कीर्तनादेव शिवस्याशेषपातकैः... प्रमुच्यते नामात्रे विद्यते गतिः नामादिभ्यः परे भूनि स्वाराज्ये चेत्स्थितोऽद्वये । प्रणमेत्कं तदाssत्मज्ञो न कार्य धर्मणा तदा नामानि कृत्वाऽभिवदन्यदास्ते [ राहावा. ३+ चित्त्यू. १२/७+ नाम्न आत्मामेरात्मा ज्योतिषमात्मा परत्र. १७ नृ. पू. ५/२ सरस्व. १७ छांदो. ७/१८/१ नायमात्मा बलहीनेन लभ्यो नच ना. प. ४।२ प्रमादात्तपसो वाऽप्यलिङ्गात् नायं कुतश्चिन्न बभूव कश्चित् नायं भूत्वा भविता वा न भूयः शौनको. ११५ । नायं योगे विद्युत भाख्यातोपसर्गानुपात्तेः नायं लोकोऽस्ति न परः नायं लोकोऽस्त्ययज्ञस्य नायं इन्ति न हन्यते ( मात्मा ) [ कठो. २।१९+ नारदः पितामहमुवाच गुरुस्त्वं बृद्द. २/३/६ मुण्ड. ११११९ ते. बिं. ३।३६ ४१४९-५३ सरस्व. २३ नृसिंहो. २१७ ते. बिं. ५१११ छांदो. ७ ११४ शिवो. ११२० आगम. २३ याज्ञव. ६ पारसा. ७/१ कौ. व. ४।१६ नारायण नाम्नि मन्त्रा एकं भवन्ति, मन्त्रेषु कर्माणि [ छांदो. ७|४|१+ नाम्नो वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति नायका मम सैन्यस्य नायमस्तीत्येवैनमाहुर्यदयं वेद नायमात्मा प्रवचनेन लभ्यो न बहुना [कठो.२१२३ +मुंड. ३२३ जनकस्त्वम् नारंभानारभेत् कचित् नारसिंहेन वाऽनुष्टुभा मंत्रराजेन तुरीयं विद्यात् नाराज के जनपदे चरत्येकचरो मुनिः नारायण एवेदं सर्वम् [ना.पू. ५/६ + नारायण एवेदं सर्वं यद्भूतं यच भव्यं नारायणक्रीडाकन्तुकं परमाणुव द्विष्णुलोक लम् (ब्रह्माण्डं) नारायणपदमवाप्नोति य एवं वेद नारायणपरं ब्रह्म नारायणनमोऽस्तु ते [ महाना. ९ |४+ नारायणपरो ज्योतिरात्मा नारायणः परः. नारायणपरो ध्याता ध्यानं नारायणः परः नारायणमनादि च नारायण महाविष्णो... हृषीकेश नमो नमः For Private & Personal Use Only ७/५/१ छांदो. ७१११५ भ.गी. ११७ छान्दो. ७५२ मुण्ड. ३/२/४ कठो. २०१८ भ.गी. २।२० २ प्रणवो. १६ भ.गी. ४।४० भ. गी. ४।३१ भ.गी. २।१९ ना. प. २/१ ना. प. ५/३३ नृसिंहो, २८ ना. प. ६ ४३ ना.उ.सा. ११५ नारा. २ त्रि.म.ना. ६२ तारसा. ३।९ त्रि. म. ना. ७।११ महाना. ९४ महाना. ९१४ ना.उ. ता. ११८ ना. पूता. ३१५ www.jainelibrary.org

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380