Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 359
________________ मान्यः प नान्यः परमः पन्या विद्यते मोक्षाय नान्ये आनन्ति गुहामिदम् नान्येषामियं ब्रह्मविधेयं ब्रह्मविद्या नान्यैर्देवैस्तपसा कर्मणा वा (गृह्यते ) नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति श्रोता नान्यो वरस्तुल्य एतस्य कश्चित् नाम्यो हेतुर्विद्यते ईशनाय नापदि ग्लानिमायान्ति निशि हेमाम्बुजं यथा नापानोऽस्तं गवो यत्र प्राणश्चास्तमुपागतः । नासाग्रगमनावर्त तमितस्वमुपाश्रय नापुत्राय प्रदातव्यं नाशिष्याय नाभक्ताय कदाचन नाभावो विद्यते सतः नाभिकन्दारसमारभ्य .. जामद्वृति विजानीयात् Jain Education International उपनिषद्वाक्यमहाकोशः कालिको. ३ सि. सा. १1१ भस्मजा. २।१६ मुण्ड. ३ | ११८ बृह. ३/७/२३ बृह. ३/७/२३ बृद्द. ३१७/२३ कठो. ११२२ श्वेताश्व. ६।१७ महो. ४/१८ कदाचन नापुत्राय नाशिष्याय नासंवत्सररात्रोषिताय नापरिज्ञातकुलशीलाय दावव्या, नापुत्रायाशिष्याय वा पुनः पृष्टः कस्यचिद्वयान्न चान्यायेन ू पृच्छतः नापो मूत्रपुरीषाभ्यां नानदोषेण मस्करी १सं.सो. २/७२ नापेक्षते भविष्य वर्तमानेन तिष्ठति प. पू. २/२८ नानुवन्ति महात्मानः नाप्रज्ञमपि न प्रज्ञाघनं चादृष्टमेव व नाव ( ब्रूयात् ) इत्याचार्याः दाप्रशान्ताय दातव्यं न चाशिष्याय वै पुनः [ ता. ६/२२+ नाप्रमं पुटं सत्त्वरजस्तमोगुणहितं तवं ते नाप्सु प्रमीयते नावात्रित्परमं प्रैनि नाम प. पू. ५/३२ प्र. वि. ४७ नैवचप्रवक्तव्या सुबालो. १६३१ श्वेताश्व. ६।२२ १. सो. २/१०२ भ.गी. ८।१५ ना. प. ८।२२ ३ऐत. २|६|४ अ.पू. ५/११९ द्वैतो. ३ सहबै. २३ शाटयाय ४ भ.गी. १८६७ भ.गी. २।१६ त्रि.मा. २/१४९ नाभौ लि. नाभिकन्दादधः स्थानं कुण्डल्या व्यङ्गुलं मुने । अष्टप्रकृतिरूपा सा कुण्डली मुनिसत्तम नाभिकन्दे च नासाग्रे पादाङ्गुष्ठे च यत्नवान् । धारयेन्मनसा प्राणान् सन्ध्याकालेषु वा सदा नाभिकन्दे समौ कृत्वा प्राणापानौ.. हंस हंसेति यो जपेत्, जरामरणरोगादि न तस्य भुवि विद्यते नाभिचक्रे कायव्यूहज्ञानम् नाभिदेशे स्थितं चक्रं दशा (रं) खं मणिपूरकम् । [ यो. शि. १।१७२ नाभिनन्दति न द्वेष्टि नाभिनन्दति नैष्कर्म्य न कर्मस्वनुषज्जते । सुमो यः परित्यागी सोऽसंसक्त इति स्मृतः नाभिनन्दत्यसम्प्राप्तं प्राप्तं भुङ्क्ते यथेतिम् । यः स सौम्यसमाचारः सन्तुष्ट इति कथ्यते नाभिनंदेतमरणं नाभिनन्देवजीवितम् ( एवं ) नाभिभूयत्यसौ पुरुषोऽभि• भवत्ययं भूतात्मा नाभिमध्ये सर्वरोगविनाशः नाभिस्थाने स्थितं विश्वं शुद्धताएं निम् नाभिहृदयकण्ठमूर्धसु जाग्रत्स्वप्न | सुषुप्तितुरीयावस्था: नाभिहृदयं कण्ठं मूर्धा च नाभेरजः स वै ब्रह्मा नामेरुपरि नासान्तं वायुस्थानं... नाभेव्यम ( अजायत ) नामेस्तिर्यगध ऊर्ध्वं कुण्डलिनीस्थानम् नामौ चित्तसंयमा लोकज्ञानम् नाभौ तु मणिवद्विम्बं यो जानाति योगवि नाभौ दशदलपद्मं हृदयेद्वादशारकम् नाभौ लिङ्गस्य मध्ये तु उडयानाख्यं तुबन्धयेत् -३३३ For Private & Personal Use Only जा. द. ४।११ त्रि.मा. २।१०९ ब्र. वि. २२-२४ शाण्डि. ११७१५२ + ५/९ भ.गी. २२५७ म.पू. २१५ परब्र. ३ ब्रह्मो. २ ग. शो. ३३४ नाभेरधोगतास्तिस्रो नाडयः स्युरधोमुखाः यो. शि. ५/२६ त्रि.ना. २।१३९ ग. शो. ३।११ महो. ४ ३७ ना. प. ३।६१ मैत्रा. १३ शाण्डि. ११७१४५ ब्र. वि. १५ शाण्डि. ११४/५ शाण्डि. १/७/५२ यो. चू. ९ यो. चू. ५ यो.शि. ५/३८ www.jainelibrary.org

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380