Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 357
________________ नात्मान उपनिषद्वाक्यमहाकोशः नाना तु नात्मानमवसादयेत् भ.गी. ६१६ नादान्ते परमात्मनि सम्प्रतिष्ठाप्य नात्मानं न परं चैव न सत्यं ध्यायीतेशानम् म. शिखो. ३ नापि चानृतम् भागम. १२ नादाभिव्यक्तिरित्येतचिह्न तसिद्धिनात्मानं माया स्पृशति नृ.पू. ५।२ सुचकम् । यावदेतानि सम्पश्येनात्मा मनुष्यो न च देवयक्षो.. भवसं. २।२६ सावदेवं समाचरेत् जा. द. ५१२ नात्मेन्द्रियमनोबुद्धिगोचरं कर्म... मायुर्वे. ४ नादास सदा चित्तं विषयं नहि नास्पर्थ सुखदुःखाभ्यां शरीरमुप(धात) काति ना. बि. ४२ वापयेत् [ फठरु.७+ कुंडिको. ११ नावे चित्तं विलीयते ना. बि.४१ [२सण्यासो. १३+ कठश्रु. २७ नादेन ब्रह्म विजिज्ञासस्व गान्धों . १ नास्यश्रतस्तु योगोऽस्ति भ. गी. ६.१६ | नादोऽन्तरङ्गासारङ्गबन्धनेवागुरायते ना. वि.४५ नात्युच्छ्रितं नातिनीचं घेलाजिन नावो बिन्दुध चित्तं च त्रिभिरैक्यं । कुशोत्तरम् [ १यो.स.३५+ भ.गी. ६।११।। प्रसापयेत् यो. शि.६७२ नात्र काचन भिदाऽस्ति म. वा. र. ४ नापो महाप्रभुशैयो, भरवाशनामक: सारखा. २४ नात्र तिरोहितमिवास्ति वृ... १२२८ नाणे यावन्मनस्तावनादान्तेऽपि नात्र मित्रामित्रादिविचारणा तारोप.५ मनोन्मनी ना. चिं. ४८ नात्र प्रत्यंतसंवासो लभ्यते नायो वै प्रम गान्धों .१ येन केनचित् । नादोऽहं, बिन्दुरहम् भद्वैतो. १ भवसं.२० नाथ रुद्रो नेश्वरो न बिन्दुनों कलेति स्वसंवे. १ । नादो हि भूतानामानन्दः गायों. ६ नाद्वैतवादं कुर्वीत गुरणा सह.. नाद एवानुसन्धयो योग यो.शि. ५/५९ सानाध्यमिच्छता वराहो. २८ नाधमानोवृषमंचर्षणीनां [चित्त्यु.१५।३ तै.मा.३।१५।२ नाधार्मिकतृषाक्रान्ते न दंशमशकानादकोटिसहस्राणि...व्यं यान्ति वृते.. देशे रोगप्रदे वसेत् शिवो. ७१८६ ब्रह्मप्रणवनादके ना. बि. ५० नाघो त्याज्यं नाथो त्याज्यं (भस्मापः) भस्मजा. १५ नादत्ते कस्यचित् पापं भ.गी. ५।१५ नाध्यात्मिकं नाधिभूत नाधिदैवं नादविन्दुकलाध्यात्मस्वरूपं व... ___ न मायिकम् ते. विं. ६९ निरतिशयाद्वैतपरमानन्दलक्षण नाध्वनि प्रमीयते सहवै. २३ मादिनारायणं ध्यायेत् त्रि.म.ना.७१२ नानधीतवेदायोपदिशेत् मुद्गलो. ५।१ नादरूपं भ्रुवोर्मध्ये मनसो मण्डलं नानन्दं न निरानन्दं न चलं नाचलं विदुः [यो. शि. ११७८ +५/१५ स्थिरम् । न सन्नासन्न चैतेषां नावरूपापराशक्तिर्ललाटस्यतुमध्यमे यो. शि.६४८ मध्यं ज्ञानिमनो विदुः महो. १।९८ नादर्शमन्यत्रमना अभूवं नाऔषमिति बृह. ११५।३ नानन्दंनरतिनप्रजाति विजिज्ञासीतानादस्वरूपो भरतः तारसा. ३१८ नन्दस्य रते:प्रजाते विज्ञातारं विद्यात् को. त. ३१८ नादः षष्ठाक्षरो भवति रामो. ११२ नाल परिगहीतं ( भवति) बृह.६।१।१४ नादः षष्टकूटाक्षरो भवति श्रीवि.ता. १२२ नानपत्यः प्रमीयते लघ्वाहारो भवति सहवै. २३ नादः सन्धानम् गणप. ७ नानया ज्ञातयाभूयो मोहपकेनिमज्जति महो. ५।२१ नादाधारा समाख्याता ज्वलन्ती नानवाप्तमवाप्तव्यं - भ.गी.२२२ नादरूपिणी वराहो. ५।२९ ' नाना तु विद्या चाविद्या च, यदेव नादान्तज्योतिरूपका ते. बि. ५/५ विद्यया करोति श्रद्धयोपनिषदा नादान्तज्योतिरेव सः ते. बि. ५/६,७ तदेव वीर्यवत्तरं भवति छांदो.१११११० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380