Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 352
________________ ३२६ नमा. অবন্ধিীয়ঃ म सक्त. - - न वै मा प्रतिभान्ति भो इति छांदो. ६७२ न शूद्र-स्त्री-पतितोदक्या सम्भाषणं न वै वरं परस्मै वृणीते को. त. ३२१ ना नोत्सवदर्शन ना. प.५६ न वै वरोऽवरस्मै वृणीते ( मा.पा.) को. त. ३१ न शूद्र-स्त्री-पतितोदक्या सम्भाषणं न वै वाचो न चभूषि न प्रोत्राणि ____ न यतेर्देवपूजनोत्सवदर्शनम् १सं सो.२०५९ न मनार सीत्याचक्षते प्राणा | न शून्यं नापि चाका- (रो)री न इत्येवाचक्षते छान्दो.५।१।१५ दृश्यं नापि दर्शनम् महो. २०६६ न व्याख्यामुपयुजीत नारम्भानारी न शून्ये न च दुर्ग वा प्राणिवाधाकरे त्वचित् ना. प. ५।३७ __ न च । एकरात्रं नसेनामे न वै शक्ष्यामस्त्वदृते जीवितुम बृह. ६१११३ __ पत्तने तु दिनत्रयम् ना. प. ४।२० न वै सशरीस्य सतः प्रियाप्रिययोरप. न शृणोति न पश्यति न वाचा वदत्यहतिरस्त्यशरीरं वा प्रियाप्रिये __ थास्मिन्प्राण एवैकधा भवति छांदो.८।१२।१ न स्पृशतः कौ. त. १३ न शोकातश्च सन्तिष्ठेत् शिवो. ७५७ न वै सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवति न शोकोऽस्ति न मोहोऽस्ति न छान्दो. ६।११ न शक्नोषि मयि स्थिरम् भ.गी. १२९ ___ जराऽस्ति न जन्म वा महो. ६।१३ न शक्यते मनो जेतुं विना युक्ति. न शोचति न काति[भ.गी.१२११७ +१८५४ मनिन्दिताम् अ. प्र. ११९० न शोचते न चोदेति स जीवन्मुक्तः म. वा. र.८ न शब्दं न स्पर्श न रूपं न रसं न न शोषयति मारुतः भ.गी. २०१३ गन्धं च न मनोऽपि न शौचं नापि चाचारः भ. गी.१६७ न शब्दं विजिज्ञासीत श्रोतारं विद्यात् कौ. त. ३८ नश्यत्सु न विनश्यति भ.गी. ८२० न शत्रुमित्रपुत्रादिर्न माता न पिता न श्री श्रीन लोकता (चित्तनाशे) म. पू. ४।२१ स्वसा । न जन्म न मृतिवृद्धिर्न न श्रुतेः श्रोतारं शृणुयात् बृह. ३।४।२ देहोऽहमिति भ्रमः ते. बि. ५।१६ न श्रोतव्यमन्यत्किञ्चित्प्रणवादन्यं न शशाको न पावकः भ.गी. १५।६ ___न तर्क पठेत् ना. प.५/६ न शास्त्रेण विना सिद्धिर्दष्टा चैव न श्रोष्यसि विनङ्यसि भ.गी. १८१५८ जगमये योगकुं. २०१२ न श्लिष्यते यतिः किञ्चित्कदाचिन शिष्याननुबध्नीत ग्रन्थान्नैवाभ्यसे. द्वहून् ।...नारम्भानारमेत्कचित् ना. प. ५३४ द्भाविकर्मभिः अध्यात्मो. ५१ न श्वेतं न श्वेतं न श्वेतम् ग. शो. २।३ न शीतं न चोष्णं न सुखं न दुःखं नष्टं नष्टमुपेक्षस्व प्राप्त प्राप्तमुपाहर । न निद्रा न मानावमाने च...परि महो. ५।१७० नष्टं प्राप्तमसन्मयम् । दुःखादुःखत्यज्य कटिसूत्रं च...जातरूपधर मसद्विद्धि ते. बि. ३१५५ श्ररेदात्मानमन्विच्छेत् ना. प. ३२८७ न शीतं न चोष्णं न सुखं न दुःखं नष्टात्मानोऽल्पबुद्धयः भ.गी.१६१९ न मानावमान इति षडूमिवर्जितः प. इं. ३ प नष्टान्तःकरणस्तंभं देहगेहंश्लथंभवेत् अमन. २६८० न शीतं नोष्णं न वर्षे च नष्टे पापे विशुद्धं स्याचित्तदर्पणमब्रुतं जा. द. ६।४६ न शुकुन रक्तं न पीतं न कृष्णं ग. शो. ३२२ नष्टेष्टानिष्टकलनःसंचिन्मात्रपरोस्म्यहम् म. वा. र. ९ न शुश्रूषार्थकामाश्च न च धर्म? नष्टो मोहः स्मृतिलेल्या भ.गी.१८७३ प्रदृश्यते । न भक्तिर्न यशः क्रौर्य न सक्तमिह चेपासुन चिन्तासु न तमध्यापयेद्गुरुः शिवो. ७६५ । न वस्तुषु म. पू.२१८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380