________________
३२६
नमा.
অবন্ধিীয়ঃ
म सक्त.
-
-
न वै मा प्रतिभान्ति भो इति छांदो. ६७२ न शूद्र-स्त्री-पतितोदक्या सम्भाषणं न वै वरं परस्मै वृणीते
को. त. ३२१
ना नोत्सवदर्शन ना. प.५६ न वै वरोऽवरस्मै वृणीते ( मा.पा.) को. त. ३१ न शूद्र-स्त्री-पतितोदक्या सम्भाषणं न वै वाचो न चभूषि न प्रोत्राणि
____ न यतेर्देवपूजनोत्सवदर्शनम् १सं सो.२०५९ न मनार सीत्याचक्षते प्राणा |
न शून्यं नापि चाका- (रो)री न इत्येवाचक्षते
छान्दो.५।१।१५ दृश्यं नापि दर्शनम्
महो. २०६६ न व्याख्यामुपयुजीत नारम्भानारी
न शून्ये न च दुर्ग वा प्राणिवाधाकरे त्वचित्
ना. प. ५।३७
__ न च । एकरात्रं नसेनामे न वै शक्ष्यामस्त्वदृते जीवितुम बृह. ६१११३
__ पत्तने तु दिनत्रयम्
ना. प. ४।२० न वै सशरीस्य सतः प्रियाप्रिययोरप.
न शृणोति न पश्यति न वाचा वदत्यहतिरस्त्यशरीरं वा प्रियाप्रिये
__ थास्मिन्प्राण एवैकधा भवति
छांदो.८।१२।१ न स्पृशतः
कौ. त. १३ न शोकातश्च सन्तिष्ठेत्
शिवो. ७५७ न वै सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवति
न शोकोऽस्ति न मोहोऽस्ति न
छान्दो. ६।११ न शक्नोषि मयि स्थिरम्
भ.गी. १२९
___ जराऽस्ति न जन्म वा महो. ६।१३ न शक्यते मनो जेतुं विना युक्ति.
न शोचति न काति[भ.गी.१२११७ +१८५४ मनिन्दिताम्
अ. प्र. ११९० न शोचते न चोदेति स जीवन्मुक्तः म. वा. र.८ न शब्दं न स्पर्श न रूपं न रसं न
न शोषयति मारुतः
भ.गी. २०१३ गन्धं च न मनोऽपि
न शौचं नापि चाचारः
भ. गी.१६७ न शब्दं विजिज्ञासीत श्रोतारं विद्यात् कौ. त. ३८ नश्यत्सु न विनश्यति
भ.गी. ८२० न शत्रुमित्रपुत्रादिर्न माता न पिता
न श्री श्रीन लोकता (चित्तनाशे) म. पू. ४।२१ स्वसा । न जन्म न मृतिवृद्धिर्न
न श्रुतेः श्रोतारं शृणुयात् बृह. ३।४।२ देहोऽहमिति भ्रमः
ते. बि. ५।१६ न श्रोतव्यमन्यत्किञ्चित्प्रणवादन्यं न शशाको न पावकः
भ.गी. १५।६ ___न तर्क पठेत्
ना. प.५/६ न शास्त्रेण विना सिद्धिर्दष्टा चैव
न श्रोष्यसि विनङ्यसि
भ.गी. १८१५८ जगमये
योगकुं. २०१२
न श्लिष्यते यतिः किञ्चित्कदाचिन शिष्याननुबध्नीत ग्रन्थान्नैवाभ्यसे. द्वहून् ।...नारम्भानारमेत्कचित् ना. प. ५३४
द्भाविकर्मभिः
अध्यात्मो. ५१ न श्वेतं न श्वेतं न श्वेतम्
ग. शो. २।३ न शीतं न चोष्णं न सुखं न दुःखं
नष्टं नष्टमुपेक्षस्व प्राप्त प्राप्तमुपाहर । न निद्रा न मानावमाने च...परि
महो. ५।१७०
नष्टं प्राप्तमसन्मयम् । दुःखादुःखत्यज्य कटिसूत्रं च...जातरूपधर
मसद्विद्धि
ते. बि. ३१५५ श्ररेदात्मानमन्विच्छेत्
ना. प. ३२८७ न शीतं न चोष्णं न सुखं न दुःखं
नष्टात्मानोऽल्पबुद्धयः
भ.गी.१६१९ न मानावमान इति षडूमिवर्जितः प. इं. ३
प
नष्टान्तःकरणस्तंभं देहगेहंश्लथंभवेत् अमन. २६८० न शीतं नोष्णं न वर्षे च
नष्टे पापे विशुद्धं स्याचित्तदर्पणमब्रुतं जा. द. ६।४६ न शुकुन रक्तं न पीतं न कृष्णं ग. शो. ३२२ नष्टेष्टानिष्टकलनःसंचिन्मात्रपरोस्म्यहम् म. वा. र. ९ न शुश्रूषार्थकामाश्च न च धर्म?
नष्टो मोहः स्मृतिलेल्या
भ.गी.१८७३ प्रदृश्यते । न भक्तिर्न यशः क्रौर्य
न सक्तमिह चेपासुन चिन्तासु न तमध्यापयेद्गुरुः शिवो. ७६५ । न वस्तुषु
म. पू.२१८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org