Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 351
________________ न वा अ न वा परे पत्युः कामाय पतिः प्रियो भवति [ बृह. २/४/५ + न वा अरे पशूनां कामाय पशवः प्रिया भवन्ति, आत्मनस्तु कामाय.. बृह. ४/५/६ न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्ति [ बृह. २४/५ + न वा अरे बाह्यो नान्तरः सर्वविद्भारूप: ( आत्मा ) न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवति [बृ. २|४|५+ न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्ति [ बृह. २|४|५+ ४/५/५ न वा अरे लोकानां कामाय लोकाः प्रिया भवन्ति [ बृह. २|४|५+ न वा अरे वित्तस्य कामाय वित्तं प्रियं भवति, आत्मनस्तु कामाय .. न वा अरे वेदानां कामाय वेदाः प्रिया भवन्ति, आत्मनस्तु.. न वा अरे सर्वस्य कामाय सर्व प्रियं भवति [ बृह. २/४/५ + नवअरे मोहवीमि [ बृ. उ. २/४ १३ न वा अहमिमं विजानामि न वाक्यं न पदं वेदं नाक्षरं न कचित् ४/५/६ न विज्ञातं वदन्ति, न विज्ञातं पश्यन्ति ( पशवः ).. न विज्ञातेर्विज्ञातारं विजानीयाः ४/५/६ Jain Education International उपनिषद्वाक्यमहाकोशः आ. ९/२ ४१५१५ ४५/६ बृह. २/४/५ बृ६. ४/५/६ ते. बिं. ६।४ न वागगच्छति नो मन: ( ब्रह्मणि ) केनो. १/३ न वाचं विजिज्ञासीत, वक्तारं विद्यात् कौ. त. ३१८ नवाधिकशतं शाखा यजुषो ४१५१५ +४/५/१४ बृह. ४/५/१४ मारुतात्मज नवानां चक्रा अधिनाथा स्योना नव भद्रा नव मुद्रा महीनाम् नवानि गृह्णाति नरोऽपराणि न वायुर्नाग्निर्नाकाशो नापः पृथ्वी नच. न वायुः स्पर्शदोषेण नाग्निर्दहनकर्मणा न विकल्पितुमर्हसि न विश्चित्तं प्रकुर्वीत दिशश्चैवावलोकयन् शिवो. ७१५७ भ.गी. २१३१ मुक्तिको १।१२ त्रिपुरो. २ भ.गी. २१२२ ग. शो. २/३ १सं. सो. २ ७२ १ ऐत. ३।२।४ बृह ३/४/२ नम न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत्वा न विन्दति नरो योगं पुत्रदारादिसङ्गतः न विद्मो न विजानीमो यथैतदनुशिष्यात् न विद्याभूषरे वपेत् न विधिर्न निषेधश्च न वर्ज्यावर्ण्य - कल्पना | ब्रह्मविज्ञानिनामस्ति.. न बिना प्रमाणेन प्रमेयस्योपलब्धिः न विमुञ्चति दुर्मेधाः न विशेश्व गृह गृहम् न विश्वस्तैजसः प्राज्ञो विराट् सूत्रात्मकेश्वराः न विषं विषमुच्यते न विसन्त इव न स्खलन्तीव न पर्यावर्तन्त इव न वृक्षमारोहणमपि कुर्यात् ) न वृक्षमारोहेन यानादिरूढो... नानृतवादी वेत्ता वेदनं वेद्यं न जामत्स्वप्रसुप्तयः न वेद यज्ञाध्ययनैर्न दानैः न वेद सत्यो न च तर्कबाधा न धारणाध्यानसमाधयोऽपि कदाचन न वै तत्र निम्लोचो नोदियाय (मा.पा.) न वै देवा अनन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति [ +३।७।१+३२८|१ नूनं भगवन्तस्त एतदेवेदिषुः न वै मत्परं किञ्चिद्विश्वस्यादिरहं हरः... For Private & Personal Use Only ३२५ कठो. ११२७ शिवो. ७११०३ केनो. ११३ संहितो. ३/४ ना. प. ६।२१ मैत्रा. ६।१४ भ.गी. १८/३५ शिवो. ७१६१ ते. वि. ६।१० महो. ३१५४ आर्षे. ३२ ना. प. ७११ ना. प. ५१८ ते. बिं. ६८ भ.गी. ११।४८ न वेद सुकृतस्य पन्थानमिति न वेद दिवा न नक्तमासीदव्यावृतम् न वेदैर्न यज्ञैर्न तपोभिरुमैर्न साधैर्न योगेर्ना श्रमैर्नान्येरात्मानमुपलभन्ते सुबालो. ९।१४ कार्यकरणम् ग. शो. ४।१ वै जातु युष्माकमिमं hi जेता न वै तत्र न निम्लोच नोदियाय अनु. सा. ६ ३ ऐत. २/४/१, २ अव्यक्तो. ६ बृह. ३।८।१२ छांदो. ३/११/२ छांदो. ३।११।२ छांदो. ३१६ १ छांदो. ६११/७ ग. शो. ३।१३ www.jainelibrary.org

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380