Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 348
________________ ३२२ न मे ध्या उपनिषवाक्यमहाकोशः नमो र. न मे ध्याता न में ध्येयं न मे ध्यानं नमोऽग्नयेऽसुमते नम इन्द्राय महाना. ५/७ न मे मनुन मे शीतं न मे चोष्णं नमो ज्ञाननिर्वाणदात्रे नम मानन्द. न मे सृष्णा न मे क्षुधा ते. त्रि.४।१८ स्वरूपिणे सामर. ८२ न मेऽनाश्वानुत दाश्वानजग्रभीत् बा. मं. २० नमो दक्षिणायै दिशे याश्च न मेऽन्तरायो न च कर्मलोपः हेरम्बो. १३ देवता एतस्यां.. ताभ्यश्च नमः सहवे. २४ न मे पार्थास्ति कर्तव्यं भ.गी. ३२२ नमो दानधर्मदात्रे नमः सुखरूपिणे सामर. ८२ न में पुण्यं न मे पायं न मे कार्य न नमो दिवे । नमः पृथिव्यै स्वाहा चित्त्यु. ५।२ मे शुभम् । न मे जीव इति स्वात्मा | नमो देवेभ्यः स्वधा पितृभ्यो न मे किञ्चिजगषयम् ते. बि.४।१४ भूर्भुवः सुवरन्नमोम् महाना. ७१ न मे बन्धो न मे अन्म न मे नमो देव्यै पहादेव्यै शिवायसततंनम: देव्यु. ५ वाक्यं न मे रविः ते. बि. ४।१३ नमोऽधरायै दिशे याश्च देवताएतस्यां.. सहवे. २४ न मे बन्धो न मे मुक्तिन मे शास्त्रं 'नमोऽनन्तविहारायनमस्ते रसरूपिणे सामर. ४२ न मे गुरुः आत्मप्र. २० । नमोऽनन्ताय महते बैकुण्ठाय श्रीमते.. सामर. ७९ न मे भक्तः प्रणश्यति भ.गी. ९/१३ नमो नमश्च मन्त्राश्च इतिहा. १०० न मे भोगस्थितो बाछा १सं. सो.२।३५ | नमो नमस्तेऽस्तु सहस्रकृत्वा भ.गी.१११३९ न मे मित्रं न मे शत्रुर्न मे मोहो नमो नारायणायेतितारकंचिदात्मकं.. तारसा. ११३ नमेजयः। न मे पूर्व न मे पश्चा. नमो नारायणायेति सप्ताक्षरं भवति ना. प.ता.३।१ नमे चोर्ध्व न मे दिशः ते. विं. ४।१९ | नमो मस्तु नीलशिखण्डाय.. नीलरु. २।२ न मे वक्तव्यमल्पं वा न मे श्रोतव्य. नमो ब्रह्मणइतिपरिधानीयांत्रिरन्वाह सहवे. १७ मण्वपि । न मे गन्तव्यमीषद्वा.. ते. बि. ४।२० नमो ब्रह्मणे नमस्ते वायो न मे विदुः सुरगणाः तै.उ. १३१+१२ भ.गी. १०१२ नमो ब्रह्मणेऽथर्वपुत्राय मीढुषे ग. पू. १२१ न में स्तेनो जनपदे नकदोनमद्यपः छांदो. ५।११।५ ! नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं महाना. ७७ नमो मस्तु ब्राह्मणेभ्य इति ह स्माह नमो ब्रह्मणे नमः पृथिव्यै नमोऽजयो ...माण्डूकेयः [३ऐत.११३.४+ १४३ _ नमोऽनयेनमो वायनमो गुरुभ्यः कोलो. शा.पा. नमो मस्तु सर्पेभ्यो ये के व नमो ब्रह्मणे नमोऽसलमये नमः प्रथिवीमनु [वनदु. ४८,६१,७३+ पृथिव्यै नम [R. खि. ७५५।१०+ बा. सं.१३६ औषधीभ्यः बनदु.१६० न मोक्षो नभसः पृष्ठे न पाताले न [+ सहवे. १६+ तै.बा.२।१२।१ भूतले। स शामस्ये घेताक्षयो नमो ब्रह्मणे नमो बामणेभ्यः... ग. पू. ११५ मोक्ष नीयते म. १. रा२३ । नमा ब्रमण ब्रह्मपुत्राय तुभ्यं वा. पू. २२ नमो गायनुनयोर्ममये ये वसन्ति | नमो प्रमणे सर्वक्षिते... ते मे प्रसन्मात्मानचिरं जीवितं यजमानाय धेहि अर्धन्ति सहवं. २४ नमो भगवति महामाये कालि.. बनदु. २६ नमो गुह्यामाय मैत्रा. ५४ नमो भवाय नमः शर्वाय नीलरु. ३४ नमोऽपये,नम इन्द्रारा, नमःप्रजापतये माये. १०४ नमो मह्यं परेशाय नमस्तुभ्यं शिवाय नमोऽप्रयेथिनी भिते..यजमानायधेहि मैत्रा. ६३५ च । किं करोमि क गच्छामि किं नमोऽनये पृथिवीभिते लोकक्षिते __ गृहामि त्यजामि किम् वराहो. २०३५ लोक में यजमानाय विन्र । नमो मित्राय भानवे मृत्योर्मा पाहि सूर्यो. ६ वे यजमानस्य लोक एतास्मि छांदो. २।२४।५ । नमो रसात्मने नमो रसलंपटरूपिणे सामर. ८२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380