Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 346
________________ ३२० न ब्रह्मा उपनिषद्वाक्यमहाकोशः नमस्ते न ब्रह्मा नेशानो नापो नाग्निर्न नम ऋषिभ्यो नमःकुल्येभ्यः प्रकुल्येभ्यः ग. पू. ११५ वायुनेमे द्यावापृथिवी न न मतेमन्तारं मन्त्रीथाः...एष त नक्षत्राणि न सूर्यः चतुर्वे. १ मात्मा सर्वान्तरः बृह. ३।४।२ न ब्रह्मा नेशानो नापो नानीपोमो न मत्तोऽन्यत् , अहमेव सर्वम् भस्मजा.२।१३ ..न सूर्यो न चन्द्रमाः (नासीरन ) महो. ११६ न मध्यं नादि नान्तं वा न सत्यं न ब्रह्मा नो विष्णु थ रुद्रो नेश्वरो न निबन्धनम ते. बि. ६५ न बिन्दुनों कलेति स्वसंवे. १ न मनो नेन्द्रियोऽस्म्यहम् ते. बि. ३४४ न भगव इति वेत्थ यथा पुनरा न मनो विजिज्ञासीत मन्तारं विद्यात् को. त. ३८ __ वर्तन्ता३इति छांदो. ५।३।२ न मन्त्रं न ध्यानं नोपामितं च न न भयं न सुखं दुःखं तथा मानाव लक्ष्यं नालक्ष्यं न पृथापृथगहं प. हं. ९ मानयोः । एतद्भावविनिर्मुक्तं न मन्वीरमविजानीरन्यदा वाव ते तग्राह्यं ब्रह्म तत्परम् ते. बि. २०१५ न भवत्यमृतं मत्यै न मर्त्यममृतं तथा। स्मरेयुग्थ शृणुयुरथ मन्वीरन्वि जानीरन प्रकृतेरन्यथाभावो न कथञ्चि छा. ७१३२१ न ममेति विमुच्यते शिवो.७।११४ द्भविष्यति [अ.शां.+ अद्वैत. २१ . नभश्च पृथिवीं चैव भ. गी. १११५ , नमश्चण्डिकायै महासिद्धलक्ष्म्यै वनदु. २६ नभसोऽन्तर्गतस्यतेजसोऽशमात्रमेतत् मैत्रा. ३३५ नमस्कारेण योगेन मद्रयाऽऽरभ्य नमस्थं निष्कलं ध्यात्वा मुच्यते चार्चयेत् ब्र. वि. ५६ भवबन्धनात् । अनाहतध्वनि . नमस्कुर्यात्सदा गुरुम्म् शिवो. ७७ युतं इंसं यो वेद हृद्गतम् ब्र. वि. २० नमस्कृत्वा भूय एवाह कृष्णं भ.गी.११३५ नभस्स्थ: सूर्यरूपोऽग्नि भिमण्डल । नमस्तुभ्यं परेशाय नमो मा माश्रितः यो. शि. ५।३२ . शिवाय च । १सं.सो.२।३२ नभस्स्पृशं दीप्तमनेकवर्ण भ.गी.१०२४ नमस्तुभ्यं वयं त इतिह प्रजापतिन भूतं न भविष्यञ्च चिन्तयामि.. भ. प. ५।५७ देवाननुशशास नृसिंहो. ९।१० न भूतं नोत भव्यं यदासीत् . नमस्ते अस्तु भगवति देव्यु. १२ [अ. शिरः. ३११४+ बटुको. २५ नमस्ते अस्तु मा मा हिरसी: वनदु. १६० न भूमिरापो न च वहिरस्ति.. कैव. २३ नमस्ते अस्तु बाहुभ्यामुतोत इषवे नीलरु. २४ नभूमोविन्यसेत्पादमा तर्धानं विनागुरुः शिवो. ७४७ नमस्ते मस्तु सुहवो म एघि चित्त्यु.१४॥३ न मेतव्यं पृच्छतेति होवाच नमस्तेगणपतये । त्वमेव...तत्त्वमसि गणप. १ कैयाऽनुज्ञेत्रोग एवात्मेति नृसिंहो. ९।१० नमस्ते तुरीयाय दर्शताय पदाय नम मादित्येभ्यश्च विश्वेभ्यश्च देवेभ्यो परोरजसे सावदोम् बृह. ५।१४७ ...लोकं मे यजमानाय विन्दत छां.२।२४।१४ नमस्ते नमः सर्व ते नमो नमः शिशुनम मादित्याय दिविक्षिते... यज + कुमाराय नमः सहवै. २३ मानाय धेहि मैत्रा. ६।३५ . नमस्ते परारूपे नमस्ते पश्यन्तीरूपे नम बानन्दस्वरूपिणे नमस्तदृष्टे सामर. ८२ : ...नमस्ते नमस्ते अ. मा. ५ मम उदीच्य दिशे, याश्च देवता । नमस्ते भवभामाय नीलरु. २४ एतस्यां ... सहवै. २४ नमस्ते वायो । त्वमेव प्रत्यक्षं प्रवासि तेत्ति. ११३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380