Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 344
________________ ३१८ नदीवे. उपनिषद्वाक्यमहाकोशः न पत - तापयेत् [ २सयासो.१३+ न नखांश्च नखैर्विन्यात् शिवो. ७५४ [ कठरु. ६+कुंडि.११।। कठश्र. २६ न नभो घटयोगेन सुरागन्धेन नदीवेगो निश्चलत्केनापीदं भवेजगत् ते. वि.६८८ लिप्यते । तथात्मोपाधियोगेन नदुःखं नसुखं भावंन मायाप्रकृतिस्तथा ते. बि. ६५ तद्धो नैव लिप्यते अध्यात्मो.५२ न दुःखेन विना सौख्यं शिवो..११८ न नमस्कारो न स्वाहाकारो न न दृश्यं न दृश्यं न दृश्यम् ग. शो. २३ निन्दानस्तुतिर्यादिन्छिकोभवेत् प.हं. ८ न दूर नान्तिकं माझं नोदरं न न नमस्कारो न स्वाहाकारो न किरीटकम् ते. बि. ६७ स्वधाकारो न निन्दास्तुतिन रष्टेर्दष्टारं पश्यः वृह. २४२ दृिच्छिको भवेत् ना.प. ३१८७ नदयं चञ्चलाक्षाय नाभक्ताय कदाचन सूर्यता. ११२ न नरेणावरेण प्रोक्त एष सुविशेयो न देवताप्रसादग्रहणम् (यते) १सं.सो.२०५९ बहुधा चिन्त्यमानः कठो. २८ न देवः स्वात्मनः परः यो.शि.२।२० न नाशयेद्वधो जीवन्परमार्थमतिन देवोत्सवदर्शनं कुर्यात् ( यतिः) ना .प.७१ यतिः। नित्यमन्तर्मुख: स्वच्छः न देशं नापि कालं या न शुद्धिं प्रशान्तात्मा स्वपूर्णधीः ना.प.६।४२ वाऽप्यपेक्षते (मात्मा) आत्मो. ७ न नाहं ब्रह्मेति व्यवहरेत् किन्तु न देहं न मुखं घ्राणं न जिह्वा न च ब्रह्माहमस्मीत्यजसंजाप्रत्स्वप्नतालुनी (ब्रह्मैव सर्वम् ) ते. बि. ६६ सुषुप्तिषु ना. प. ६।२ न देहादित्रयोऽस्म्यहम् ते. बि. २४५ न निजं निजवदात्यन्तःकरणन देहान्तरदर्शनं, प्रपञ्चवृत्ति । जम्भणात् । अन्तःकरणनाशेन ___ परित्यज्य...दूरतो वसेत् । ना.प. ७१ संविन्मात्रस्थितो हरिः स्कन्दो. २ न देहो न च कर्माणि सर्व ब्रह्मैव न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति ___ केवलम् । न भूतं न च कार्य च... ते. बि.६।१०५ निश्चिता: भागम. १४ न द्यौन्तिरिक्षं न पृथिवी....ज्ञान - न निरग्निन चाक्रियः भ.गी. ६१ रूपमानन्दमयमासीत् अव्यक्तो. १ न निरोधो न चोत्पत्तिः वैतथ्य, ३३ न द्वितीयोऽस्ति कश्चित् नारा. २ न निरोधो न चोत्पत्तिन वन्यो न च [+त्रि. म. ना.२५+२८ शासनम । न मुमुक्षा न मुक्तिश्च न द्वेष्टि सम्प्रवृत्तानि भ.गी.१४।२२ इत्येषा परमार्थता प्र. वि. १० न द्वेष्टयकुशलं कर्म भ.गी. १८३१० न निरोधो न चोत्पत्तिर्न बद्धो न व न धनान्युपकुर्वन्ति न मित्राणि न । साधक:।...इत्येषा परमार्थता श्यात्मो.३१ बान्धवाः । न कायक्लेशवैधुर्य न । [त्रि.ता.५/१०+ १ प्रवधू. ८ तीर्थायतनाश्रयः महो. ४।२८ ननिर्गता अलावात्ते द्रव्यत्वाभावयोगतः प. शां. ५० (तस्मात् ) न धार्मिको ब्राह्मणः व. सू. ८ ननिर्गतास्ते विज्ञानाव्यस्याभावयोगतः अ. शां.५२ न ध्यानं च न च ध्याता न ध्येयो न निवृत्तानि काति भ.गी.१४.४० ध्येय एव च ते. वि. १११० न नोऽध कश्चनाश्रुतममतमविज्ञातन ध्यानं नोपासनं न लक्ष्य मुदाहरिष्यति छान्दो.६४.५ नालक्ष्यं (परिपहेत)..जात नन्यागतं पुण्येनानन्वागतं पापेन रूपधरश्चरेदात्मानमन्विच्छेत् ना. प. ३६८७ तीणों हि वदा सर्वाग्छोकान न ध्यायेत्साध्वसाधु वा । भास्मा हृदयस्य भवति वृह.४॥२२२ रामोऽनयावृत्त्याविचरेजडयन्मुनिः ना. प. ५।३६ । न पतन्ति विपर्यये म. शां.४६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380