Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 343
________________ मतुत उपनिषद्वाक्यमहाकोशः नदीपु ३१७ न तु ताहितीयमस्ति ततोऽन्य । नत्वा च बहुधा दृष्ट्वा नृसिंहः द्विभक्कं यज्जित् बृ. उ.४।३।२४ स्वयमुभी नृसिंहो. ४३ न तु तद्वितीयमस्ति...यद्रसयेत् बृ. उ. ४।३।२५ न त्वाश्रवद्रह्म रि(कोषा मयस्वि वा. मं. ३ न तु तहितीयमस्ति...यद्वदेत् बृ. उ.४।३।२६ न त्वेनामसते दद्यात् , सतश्च न न तु तहितीयमस्ति...यच्छणुयात् बृ. उ.४।३।२७ विमानयेत् संहितो. ३८ न तु तहितीयमस्ति...यन्मन्वीत बृ. उ. ४।३।२८ न त्वेवान्यत्कुशलाद्राह्मणं अयात् ३ऐत. ११३४ न तु तहितीयमस्ति...यस्पृश्येत् बृ.उ. ४।३।२९ । न त्वेवान्यत्कुशलादामणं ब्रूयादातिन तु तद्वितीयमस्ति...यद्विजानीयात बृ. उ.४॥३३० द्युम्न एव ब्राह्मण ब्रूयात् ३ऐत.२४३ न तत्रानन्दा मुदः प्रमदो भवन्ति बृ.उ.४।३।१०। न त्वेवाहं जातु नासं भ.गी. २०१२ न तु देहादिसत्यत्वबोधनाय न दण्डधारणेन न मुण्डनेन न विपश्चिताम् । परिपूर्णमनाद्य वेषेण न दम्भाचारेण मुक्तिः ना. प.५/१७ न्तमप्रमेयमविक्रियम् अध्यात्मो.६० न दण्डं न कमण्डलुं न शिखां भ.गी. ९।२४ न यज्ञोपवीतं न चाच्छादनं न तु मामभिजानंति न तु मां शक्यसे द्रष्टुं भ.गी. ११२८ चरति परमहंसः प. हैं. ३ न तुष्यामिशुभप्राप्तौ न खिद्याम्यशुभागमे अ. प.५६.९ न दन्तखादनं कुर्यात् शिवो. ७५३ न तु सन्यासिनां कचित् - भ.गी.१८।१२ न दन्तधावनाभ्यङ्गं...गुरोः न तेजो न समः किञ्चिन्न सन्ध्या कुर्वीत पश्यतः शिवो. ७१९ दिनरात्रयः। न सत्तापि न न दर्शयेच सामर्थ्य दर्शनं वीर्यवत्तरम् । चासत्ता न च मध्यं हि तत्पदम् अ. पू. ४२२ स्वल्पं वा बहुधा दुःखं योगी न तेजो न तमस्ततम् मैत्रे. श१५ न व्यथते तदा १यो. त. ५६ न तेऽत्र देहिनः सन्ति ये तिष्ठन्ति न दर्शयेत्स्वसामर्थ्य (यस्यकस्यापि) सुनिश्चलाः शिवो.७।१२५ योगिराट श्यो. त. ७६ न तेषां धर्मो नाधर्मो न चानृतं न दह्यते न छिद्यते न कम्पते न -- (परमहंसानां) आश्रमो. ४ कुप्यते सर्वदहनोऽयमात्मेत्याचक्षते सुबालो. ९।१४ न तेषु रमते बुधः -- भ.गी. ५।२२ | न दह्यते शरीरंच प्रविष्टस्याग्निमण्डले १ यो. त.९४ न त्यजन्ति न वाच्छन्ति व्यवहारं न दानेन न चेज्यया भ.गी.१११५३ जगद्गतम् । सर्वमेवानुवर्तन्ते पारा न दारपुत्राभिलाषी लक्ष्यालक्ष्यवारविदो जना: महो. ५।१७५ निवर्तकः। परित्राट् परमेश्वरो भवति याज्ञव. ३ न त्यजेश्चेति को यो माधुकर न दिवा जागरितव्यं सुप्तव्यं नैव मातरम् । वैराग्यजनकं श्रद्धाकला रात्रिभागेषु । गत्रावहनि च ज्ञाननन्दनम् मैत्रे. २।२३ मततं शयितव्यं योगिना नित्यम् अमन. २।१०८ न त्याज्यमिति चापरे ".गी. १८३ न दिवा, प्रातृतशिरा रात्रौ प्रावृत्त्य न त्याज्यं कार्यमेव तत् .गी. १८१५ पर्यटेत् । शिवो.४६० न त्वत्स त्यभ्यधिकः कुतोऽन्यः भ.गी.१११४३ न दिवारात्रिविभागो न संवत्सरादि.. न त्वहं तपुते मयि भ.गी. ७/१२ कालावभागः.. कालविभागः...देव एको न त्वं नेमे जनाधिपाः भ.गी. २०१२ नारायणो न द्वितीयोऽस्ति त्रि.म.ना.१२५ न त्वं शोचितुमर्हसि [ भ.गी ।२७+ २१३० नदीपुलिनशायी स्याद्देवागारेषु न त्वं वेत्थ परन्तप भ. गी. ४५ ( वा स्वपेत् ) बाह्यतः । नात्यर्थ न वा कामा बहवो लोलुपन्ते मैत्रा. ७.९ सुखदुःखाभ्यां शरीरमुप(घात). शिवा. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380