Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 342
________________ ३१६ न तस्या न तत्याज्यं न तत्याज्यं मोचकोऽ६मविमुक्ते निवसताम् । नाविमुक्तास्परमं स्थानम् न तत्पश्यति चिद्रूपं ब्रह्मवरत्वेव पश्यति । धर्मधर्मित्ववार्ता च भेदे सति हि भिद्यते न तत्र चक्षुगेच्छति न वाग्गच्छति न तत्रचन्द्रार्कवपुः प्रकाशते [ रुद्रह. ४०+ न तत्र त्वं न जरया बिभेति न तत्र देवा व्यदेवाः त्रि. ता. ५/१ न तत्र देवऋषयः पितर ईशते [ब्रह्मो. ३+ त्रि. ता. ५/१ न तत्र देवा न देवलोका यज्ञा न यज्ञा वा न माता न पिता न बन्धुर्न बान्धवो न स्तेनो न ब्रह्महा ... तेनैव मार्गेण जाप्राय धावति सम्राद् न तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यों भवन्ति न तत्र लोका ध्यलोकाः न तत्र रथा न रथयोगा न पन्थानो भवन्ति न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः [ मुं.उ. २२/१०+ श्वेता. ६११४+ न तत्समश्चाभ्यधिकश्च दृश्यते [ श्वेता. ६८+ न तत्समचाधिकश्च दृश्यः न तत्समा चाप्यधिका व दृश्यते न तथा कुर्याद्गायत्रीमेव सावित्री भस्मजा. २राटं न तदद्भाति किञ्चन नतदश्नाति कश्चन [ बृह. ३/८/८+ न तर्क पठेन्न शब्दमपि (प्रणवंविना ) न तदस्ति न यत्राहं न तदस्ति न सन्मयम् । किमन्यदभिवाच्छामि सर्व सचिन्मयं ततम् न तदस्ति पृथिव्यां वा उपनिषद्वाक्यमहाकोशः: मनुब्रूयात् न तथा भक्तो योगाज्जन्ममृत्यू पुनः पुनः न तथा विद्याग्रदहरेव जुहोति तदहः मृत्युजयत Jain Education International पा. ब्र. ३० केनो. ११३ प्र. पू. ४/३० कठो. १११२ सुबालो. ४|४ बृह. ४/३/१० त्रि. वा. ५/१ बृह. ४।३।१० कठो. ५/१५ गुह्यका. ४५ भवसं. २|४४ ग. शो. ४।१ गुहाका. ६७ बृह. ५/१४/५ यो. शि. ११५५ बृह. ११५/२ सुबालो. ३२ ना. प. ५/६ महो. ६।११ भ.गी. १८१४० 1 न तु त न तदस्ति विना यत्स्यात् न तद्भासयते सूर्यः न तमनोति कश्चन भ.गी. १० १३९ भ.गी. १५१६ मा. ९/२ न तस्मात्पूर्व न परं तदस्ति न भूर्त नोत भव्यं यदासीत् [म. शिरः. ३।१४ + बटुको. २५ नतस्य कश्चित्पतिरस्तिलोके नचेशिता नैव च तस्य लिङ्गम् [ श्रेवा. ६ ९ + भवसं. २।४३ न तस्य कार्य करणं च विद्यते न तत्समश्चाभ्यधिकश्चदृश्यते [ श्वेता. ६।८ + भवसं. २।४४ चाक्षुषो. ३ मध्यु. ३ न तस्य कुले अन्धो भवति न तस्य कुलेऽन्धो भवति न तस्य धर्मोsर्म न निषेधो विधिर्न ब न तस्य क्षीयते बिन्दुः कामिन्यालिङ्गितस्य च । ( खेचर्या मुद्रि येन विवरं लबोर्ध्वतः ) न तस्यप्रतिमा अस्ति यस्यनाम महद्यशः [श्वेताश्व ४।१९ + न तस्य प्राणा उत्क्रामन्त्यत्रैव समवलीयन्ते ब्रह्मैव सन्ब्रह्माप्येति [ सुबालो. ३।३+ न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम् न तस्यलिप्यते प्रज्ञापद्मपत्रभिवाम्बुभिः न तस्य विद्यते कार्य न लिङ्गं वा विपश्चितः । निर्ममो निर्भयः शान्तो निर्द्वन्द्वोऽवर्णभोजन: न तस्यानूके भागो बस्ति ना. प. ४।३१ ३ ऐव. २|४|१, २ महाना. १/१० न तस्येशे कश्चन तस्य नाम महद्यशः न पश्यतिकश्चन तं नायतनबोधयेत् बृह. ४।३।१४ न तानीमानि क्षुद्राण्य सकृदावर्तीनि ... भवन्ति For Private & Personal Use Only पा. प्र. २८ चू. ५७ वा. सं. ३२ ३ बृह. ४/४/६ नृसिंहो. ५/२ श्वेताश्व.२।१२ महो. ५/१०३ छांदो. ५/१०१८ न तापत्रयरूपोऽहं नेषणात्रयवानहम् ते. विं. ३१४६ न तिष्ठन्मह सन्न बुदुदे:.. माषमभ प्रलंपिबेत् माचम. ३ न तीर्थसेवी नित्यं स्यानोपवास परो यतिः । न चाध्ययनशीलः ना. प. ३२७३ स्यान्न व्याख्यानपरी भवेत् न तु तद्वितीयमस्ति ततोऽन्य द्विभक्तं यत्पश्येत् [बृह. ४।३।२३ +४|३|३० www.jainelibrary.org

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380