Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 341
________________ न चिर उपनिषद्वाक्यमहाकोशः न ततो ३१५ न चिरेणाधिगच्छति भ.गी. ६/६ न जानाति स शीतोष्णं न दुःवं न न चेतनो न च जडो (बात्मा) सुखं तथा ना. वि. ५३ न चैवासन्न सन्मयः म. पू. २।२० न जायते न म्रियते किश्चिदत्र न चेत्समानपुरुषवचने तृतीयप्रभृती जगषये। न च भावविकागणां नामुदात्ततमः कश्चिद्भवति संहितो. ३१ सत्ता कचन विद्यते महो. ४।१२० न चेदवेदीमहती विनष्टिः । ये सद्विदु. न जायते न म्रियते वचित्किश्चित रमृतास्ते भवन्ति बृ. उ.४।४।१४ कदाचन । परमार्थेन विप्रेन्द्र न विहावेदीन्महती विनष्टिः केनो. २१५ मिथ्या सर्व तु दृश्यते महो. ५।१६५ न चेम देहमाश्रित्य वैरं कुर्वीत केनचित् ना. प.४२ न जायते न म्रियते न मुझते न न मां विधामश्रदधानाय ब्रूयात् भव्यक्तो. ९ भिद्यते...सर्वदहनोयमात्मेत्याचक्षते मुबालो.९।१४ नचेशिवा नेवच तस्य लिङ्गम् । न जायते न म्रियते न शुष्यने सकारणं करणाधिपाधिपः श्वेता. ६९ न बनते... (मात्मा) मात्मो. ६ न पैकान्तमनश्रतः भ.गी.६।१६ । न आयते न म्रियते न शुष्यति न न पैतद्विमः कतरनो गरीयः भ. गी.२।६ लिपति...सोऽचिन्त्यो निर्वर्ण्यश्च न नमिति होचुरितिशतवैवमात्मसिद्धम् नृसिंहो.९।१० पुनात्यशुद्धान्यपूतानि (मात्मा) मात्मो. ३ न चैनं छेदयन्त्याप: भ.गी. २२२३ न जायते म्रियते वा कदाचित् भ.गी. २।२० न चैव न भविष्यामः भ.गी.२।१२ न जायते म्रियते वा विपश्चिन् कठो. २०१८ न चैवमतः परं किचित् गणेशो ३२६ न जायते न म्रियते विपश्चिमायं न चैव सुकृतं विभुः भ.गी. ५.१५ भूत्वा भविता वा न भूयः भवसं. २०३६ न वासन्न सन्मयः (मात्मा) प.पू. २।२० न जीवो प्राह्मणः । 4. सू. ३ न चोदयो नास्तमयो न हर्षामर्षसंविदः अ. पू. ४।२२ न जीवो म्रियत इति स य एषो. न जगत्सर्वद्रष्टाऽस्मि नेत्रादिरहितो. ऽणिमैतदात्म्यर सर्व छांदो.६।११।३ ऽस्म्यहम् मैत्रे. ३३१४ न जुहुयादग्नौ (भस्मधारणमकृत्वा) न जन्म देहेन्द्रियबुद्धिरस्ति कैव. २२ तर्पयेदेवानृषीन्पित्रादीन् भस्मजा. ११६ न जपो न पूजा न साधनं गुह्यषो. १ न ज्ञानं नाज्ञानं नोभयतःप्रज्ञ. न जरा न मृत्युन शोको न सुकृतं मप्राधमव्यवहार्य ना. प. ९।२० न दुकृतं सर्व पाप्मानोऽतो (तस्मात्) न ज्ञानं ब्राह्मण: व. सू.६ निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः छान्दो.८१४१ नट इव क्षणवेषं चित्रभित्तिरिय न जहाति मृतं वापि सर्वव्यापी मैत्रा. ४२ धनजयः (वायुः) मिथ्यामनोरम (पुराकृतं) यो. चू. २६ न जाप्रत्स्वानरूपोऽहं न सुषुप्तिस्वरूपवान् ते.बि. ३२४५ नटादिप्रेक्षणं घूतं प्रमदासुहृदं तथा। न जाप्रम स्वप्नो न सुषुप्तिन वै तुरीया गणेशो.१२ भक्ष्यं भोज्यमुदक्यां च षण्न न आतिरात्मनो जातिर्व्यवहार पश्येत्कदाचन ना. प. ३१६९ प्रकल्पिता निरालं. १२ नतच्छब्दः, न किंशब्दः, नसर्वेशब्दाः स्वसंवे. ४ (तस्मात् ) न जातिर्बाह्मणः व.सु. ५ नततोऽन्यत्र निस्पन्दान विज्ञानं न जातु कामः कामानामुपभोगेन विशन्ति ते म. शां. ५१ शाम्यति । हविषा कृष्णवत्मेंव न ततोऽन्यत्र निस्पन्दानालानं भूय एवाभिवर्तते ना. प.२३७ प्रविशन्ति ते अ. शा. ४९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380