Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
न काञ्चन
उपनिषद्वाक्यमहाकोशः
नगर
३१३
न काश्चन परिहरेत्तद्वतम् छांदो. २०१२२ न कुयों कर्म चेदहम्
भ. गी. ३२४ नकार ईश्वरो भवति सारसा. २४ नकुलः सहदेवश्च
भ.गी. १११६ नकाररहितोऽस्म्यहम्
मैत्रे. ३१९ न कृष्णं नकृष्णं नकृष्णम (गणेशः) ग. शो. २१३ न कारणं प्रयच्छन्त्यथापर
न केवलं...नरके दुःखपतिः । पक्षीवाणां कविः...बभूव
२प्रणवो. १७ स्वर्गेऽपि पातमीतस्य क्षयिष्णो. नकारादियकारान्तं ( नमःशिवाय )
र्नास्ति निर्वतिः
भवसं. १७ ज्ञात्वा पञ्चाक्षरं जपेत् । सर्व
नक्तमधीयानो दिवसकृतं पश्चात्मकं विद्यात्पश्चब्रह्मात्म
पापं नाशयति
सङ्कर्पणो. ३ तत्त्वतः
पञ्चन. २५ नक्ताद्वरश्वोपवास उपवासादयानकारो विष्णुर्भवति
सारसा. ११४ चितः । अयाचितारं भक्ष न किमान वेष्टि तथा न किञ्चिववि
तस्माक्षेण वर्तयेत
१. सो.१६२ कांक्षति । मुझे याप्रकृतान्भोगान
न कचिनावकलना न भाषाभाषस जीवन्मुक्त मुख्यते
महो. २१६० । गोचरा | सर्व शान्तं निरालम्वं महो. न किचिदपि चिन्तयेत्
भ.गी. ६।१५ । नक्षत्रलोकेषु गार्गीति (चन्द्रलोका न किश्चिचिन्तयेद्योगी सदा
__ ओताश्च प्रोताश्च )
बृहः ३६।१ शून्यपरो भवेत् अमन.२०५३ नक्षत्राणामहं शशी
भ.गी.१२१ न किश्चिश्चिन्तनादव स्वयं सत्त्वं
नक्षत्राणि प्रतिहारश्चन्द्रमा निधनमप्रकाशते बनन. २१५३ , तद्राजन देवतासु प्रोतम
छांदो. २।२०११ न किश्चित्कीर्तयेद्गुरोः
शिवो. ७१४ नक्षत्राणि रूपम्
चित्त्यु. १३३३ न किश्चिदत्र पश्यामि न शृणोमि
नक्षत्राणि वयासि मरीचयः स न वेश्यहम् । स्वात्मनैव सदानन्द
प्रतिहारः सर्पा गन्धर्वाः रूपेणास्मि स्वलक्षणः
अध्यात्मो. ६७ पितरस्तनिधनमतत्साम . छांदो. २०११ न किचिदस्ति त्वद्वपतिरिक्तम् त्रि.म.ना. १।१ ।।
(तस्य) नक्षत्राणि विस्फुलिङ्गाः
[छां. उ. ५।४।१+ न किचिद्भावनाकारंयन्द्रह्मपरविदुः म. वा. र. १७
बृह. ६।२।११
नक्षत्राण्येव सा चन्द्रमाअमस्तत्साय छां. उ. श६४ न किश्चिद्यानिर्देश्य वस्तुसंतति
नक्षत्राण्येवर्क चन्द्रमाः साम किशन महो. २५
छां.उ.११६४
न भिपेदशुचिं वह्नौ न च । न किचिद्रोचते चेत्ते
पादौ प्रतापयेत्
शिवो. ७१६९ तन्मुक्तोऽसि भवस्थितौ प. पू. १२०५ न भीणा वासना याचित्तं न किश्चिन्मनसा ध्यायेत्सर्वचिन्ता
सावन शाम्यति । यावन्न विवर्जितः ।..जायतेतत्त्वसम्मुखः अमन. २०१८ सत्त्वविज्ञानं तावञ्चित्तशमः युत: म.पू. ४१७९ न कुद्वारेण वेश्मानि नगरं
न क्षुधा न तृषा निद्रा नैवालस्यं ग्राममाविशेत्।
शिवोप. ७१६०
प्रजायते । नच मृत्युभवेत्तस्य न कुर्यात्नाद्वैरमध्रुवे जीवितेसति शिवो. ७५९ यो मुद्रां वेत्ति खेचरीम् यो. शि. ५९४२ न कुर्यात् पार्वणादीनि
नखानां कुंतनेन च, सर्व ब्रह्मभूतस्य भिक्षवे पैङ्गलो. ४६ कार्णायसंशातं
पञ्चन. ३. न कुर्यात्र वदेत्किञ्चिन्न भ्यायेत्सा.
नगर नहिकर्तव्यं ग्रामो वा मिथुन साधु वा । यात्मागमोऽनया
तथा । एतमयं प्रकुर्वाण: वृत्त्या विचरेजडवन्मुनिः ना. प. ५/२४ स्वधर्मात्यवते यतिः
ना. प. २५७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380