Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 347
________________ नमस्ते उपनिषद्वाक्यमहाकोशः न मेध. -- • नमस्ते शारदे देवि काश्मीरपुर. नमामि त्वामहं देवी..महाकारुण्यवासिनि ।...विद्यादानं च देहि मे सरस्व. २६ . रूपिणीम देव्यु. १९ नमस्तेऽस्तुब्रह्मन्वस्ति मेऽस्तु... कठो. ११९ नमामि दशमं स्थानमहमेकादश नमस्तेऽस्तु भगवन् प्रसीदेति होचुः नृसिंहो. ९।१०. स्थानं ( जानीयान् ) नृ. पू. २।३ नमस्तेऽस्तु याज्ञवल्क्य यो म न मामिमे नूनमित्था पथो विदुः बा. मं. ६ एतं व्ययोचः ब्रह. ३८५ नमामि यामिनीनाथलेखालंकृत. नमस्तेऽस्तु याज्ञवल्क्यानुमाशाचीनि बृह. ४।२।१ कुन्तलाम् । भवानी भवसन्तापनमस्वमर्थो ) विज्ञेयो रामस्न निर्वापणसुधानदीम् सरस्व.३० त्पदमुच्यते । असीत्यर्थ चतुर्थी नामीत्याह यथा यजुरेवैतत् भव्यक्तो. ३ स्यादेवं मंत्रेषु योजयत् गमर. ५।१४ नमाम्यनमाम्यहमनहं नृसिंहानुष्टु. नमस्तेऽस्विमे विदेहा अयमहमस्मि वृह. ४।२।४ भैव बुबुधिरे नृसिंहो. ६।। नमस्वन्तश्च मां भक्त्या भ.गी.९।१४ ' न माया प्रकृतिस्तथा ते. बि. ६५ नमस्याम धूर्तरमृतं मृतं चतुर्वे. ८ न माम भोति परि गोभिराभिः बा. मं. २० न महद्वाचो, विग्लागनं गिरा.. न मांसं समभीयात् सहवे. १२ नोत्सवदशनं तीर्थयात्रावृत्तिः । ना. ५. ५/६ न मां कर्माणि लिम्पन्ति म. गी.४।१४ नमः कमलनेत्राय... कमलापतये नम: गो. पृ. ४६ न मां दुष्कृतिनो मूढाः भ, गी. ७.१५ नमा कल्याणनिधये नमस्तुभ्यं नमोनमः सामर. ४१ न मांसचक्षुषा द्रष्टुं ब्रह्मभूत: नमः पदं सुविज्ञेयं पूर्णानन्देककारणम् । सशक्यते भवसं.३७ सदा नमन्ति हृदये सर्व देवा न मीमांसा-तर्क-ग्रह-गणित-सिद्धांतमुमुक्षवः रामो. ५।३ पठनैः.. तत्त्वावाप्तिर्निजगुरुमुवानमः परमऋषिभ्यः ! प्रो. ६।८+ मुंड. ३।२।११ देव हि भवेत् अमन. ११५ नमः पापप्रणाशाय...तृणावर्तासुहारिणं गो. प.४।११ न मुखेन धमेदग्निं..न लखयेन् शिवो. ७६९ नमः पुरस्तादथ पृष्ठतस्ते भ. गी.११।४० न मुमुक्षानमुक्तिश्च इत्येषापरमार्थता प्र.बि. १० नमः पृथिव्य स्वाहा चित्यु. ५।२ न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता नमः प्रजापतये नमो ब्रह्मणे पार्षे. १०४ (वैतथ्यभाष्ये. ३३) २मात्मो. ३ नमः प्रतीच्यै दिशे याश्चदेवताएतस्यां न मे कर्मफले स्पृहा भ.गी. ४।१४ प्रतिसंवत्रन्त्येताभ्यश्च नमः सहवे. २४ न मे चित्तं न मे बुद्धिः...नमे देहः.. नमः प्राच्य दिशे याश्च देवतापतस्यां न मे किंचिदिद...न मे श्रोत्रं.. प्रतिसंवसन्त्येनाभ्यश्च नमः सहवै. २४ न मे तुरीयमिति यः स नमः शान्तात्मने तुभ्यं मैत्रा. ५४ जीवन्मुक्त उच्यते ते.वि.४।७-११ नम: शिवाय गुरवे सच्चिदानन्दमूर्तये निग.१ ।। न मे ज्ञाता न मे ज्ञानं न मे ज्ञेयं नमः शिशुकुमाराय सहवे. २३ न मे स्वयम्। न मे तुभ्यं न में मह्यं नमः सवित्रे प्रसवित्रे नमो भोज्याय ग. पू. ११५ . न मे त्वं च न मे त्वहम् ते.बि.४२८ न मातृवधेन न पितृवधेन न स्तेयेन न मे देहेन सम्बन्धो मधेनेव विहान भ्रूणहत्यया नास्य पापंच यसः। अतः कुतो मे तद्धर्मा न चकृषो मुबानीलं वेत्तीति को. स. ३१ जाग्रत्स्वप्नसुषुप्तिषु कुंडि. १५ न मामनीरयित्वा ब्राह्मणा अय.. 'न मे द्वेष्योऽस्ति न प्रियः भ.गी.९।२९ बदेयुरब्रह्म तस्यातू २प्रणवो. ८ नमधया न बहधा श्रतेन । यमवैव न मामश्रोनि जरिता न कश्चन बा. मं. २० वृणते तेन लभ्यस्तस्यैष आस्मा मुण्ड. ३२२३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380