________________
नमस्ते
उपनिषद्वाक्यमहाकोशः
न मेध.
--
• नमस्ते शारदे देवि काश्मीरपुर.
नमामि त्वामहं देवी..महाकारुण्यवासिनि ।...विद्यादानं च देहि मे सरस्व. २६ . रूपिणीम
देव्यु. १९ नमस्तेऽस्तुब्रह्मन्वस्ति मेऽस्तु... कठो. ११९ नमामि दशमं स्थानमहमेकादश नमस्तेऽस्तु भगवन् प्रसीदेति होचुः नृसिंहो. ९।१०. स्थानं ( जानीयान् )
नृ. पू. २।३ नमस्तेऽस्तु याज्ञवल्क्य यो म
न मामिमे नूनमित्था पथो विदुः बा. मं. ६ एतं व्ययोचः
ब्रह. ३८५ नमामि यामिनीनाथलेखालंकृत. नमस्तेऽस्तु याज्ञवल्क्यानुमाशाचीनि बृह. ४।२।१ कुन्तलाम् । भवानी भवसन्तापनमस्वमर्थो ) विज्ञेयो रामस्न
निर्वापणसुधानदीम्
सरस्व.३० त्पदमुच्यते । असीत्यर्थ चतुर्थी
नामीत्याह यथा यजुरेवैतत् भव्यक्तो. ३ स्यादेवं मंत्रेषु योजयत् गमर. ५।१४ नमाम्यनमाम्यहमनहं नृसिंहानुष्टु. नमस्तेऽस्विमे विदेहा अयमहमस्मि वृह. ४।२।४ भैव बुबुधिरे
नृसिंहो. ६।। नमस्वन्तश्च मां भक्त्या भ.गी.९।१४ ' न माया प्रकृतिस्तथा
ते. बि. ६५ नमस्याम धूर्तरमृतं मृतं
चतुर्वे. ८ न माम भोति परि गोभिराभिः बा. मं. २० न महद्वाचो, विग्लागनं गिरा..
न मांसं समभीयात्
सहवे. १२ नोत्सवदशनं तीर्थयात्रावृत्तिः । ना. ५. ५/६ न मां कर्माणि लिम्पन्ति
म. गी.४।१४ नमः कमलनेत्राय... कमलापतये नम: गो. पृ. ४६ न मां दुष्कृतिनो मूढाः
भ, गी. ७.१५ नमा कल्याणनिधये नमस्तुभ्यं नमोनमः सामर. ४१ न मांसचक्षुषा द्रष्टुं ब्रह्मभूत: नमः पदं सुविज्ञेयं पूर्णानन्देककारणम् ।
सशक्यते
भवसं.३७ सदा नमन्ति हृदये सर्व देवा
न मीमांसा-तर्क-ग्रह-गणित-सिद्धांतमुमुक्षवः
रामो. ५।३ पठनैः.. तत्त्वावाप्तिर्निजगुरुमुवानमः परमऋषिभ्यः ! प्रो. ६।८+ मुंड. ३।२।११ देव हि भवेत्
अमन. ११५ नमः पापप्रणाशाय...तृणावर्तासुहारिणं गो. प.४।११ न मुखेन धमेदग्निं..न लखयेन् शिवो. ७६९ नमः पुरस्तादथ पृष्ठतस्ते
भ. गी.११।४० न मुमुक्षानमुक्तिश्च इत्येषापरमार्थता प्र.बि. १० नमः पृथिव्य स्वाहा
चित्यु. ५।२ न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता नमः प्रजापतये नमो ब्रह्मणे पार्षे. १०४ (वैतथ्यभाष्ये. ३३)
२मात्मो. ३ नमः प्रतीच्यै दिशे याश्चदेवताएतस्यां
न मे कर्मफले स्पृहा
भ.गी. ४।१४ प्रतिसंवत्रन्त्येताभ्यश्च नमः सहवे. २४ न मे चित्तं न मे बुद्धिः...नमे देहः.. नमः प्राच्य दिशे याश्च देवतापतस्यां
न मे किंचिदिद...न मे श्रोत्रं.. प्रतिसंवसन्त्येनाभ्यश्च नमः सहवै. २४ न मे तुरीयमिति यः स नमः शान्तात्मने तुभ्यं मैत्रा. ५४ जीवन्मुक्त उच्यते
ते.वि.४।७-११ नम: शिवाय गुरवे सच्चिदानन्दमूर्तये निग.१ ।। न मे ज्ञाता न मे ज्ञानं न मे ज्ञेयं नमः शिशुकुमाराय
सहवे. २३ न मे स्वयम्। न मे तुभ्यं न में मह्यं नमः सवित्रे प्रसवित्रे नमो भोज्याय ग. पू. ११५
. न मे त्वं च न मे त्वहम् ते.बि.४२८ न मातृवधेन न पितृवधेन न स्तेयेन
न मे देहेन सम्बन्धो मधेनेव विहान भ्रूणहत्यया नास्य पापंच
यसः। अतः कुतो मे तद्धर्मा न चकृषो मुबानीलं वेत्तीति को. स. ३१ जाग्रत्स्वप्नसुषुप्तिषु
कुंडि. १५ न मामनीरयित्वा ब्राह्मणा अय..
'न मे द्वेष्योऽस्ति न प्रियः
भ.गी.९।२९ बदेयुरब्रह्म तस्यातू
२प्रणवो. ८ नमधया न बहधा श्रतेन । यमवैव न मामश्रोनि जरिता न कश्चन बा. मं. २० वृणते तेन लभ्यस्तस्यैष आस्मा मुण्ड. ३२२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org