Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 340
________________ ३१४ नगङ्ग उपनिषद्वाक्यमहाकोशः न चाहं नगङ्गयासमंतीर्थनशुद्धिर्गोपिचन्दनात् गोपीचं.२० न च मलं विमलं न च वेदनम् । न गन्धं विजिज्ञासीत, मातारं विद्यात् को. त. ३६८ चिन्मयं हि सकलं विराजते नगरेषु तीर्थेषु पञ्चरात्रं वसन्तः . आश्रमो. ४ म्फुटतरं परमस्य तु योगिनः राहो. ३१५ म गुणा नागुणास्तत्र न श्री श्रीन । न च राज्यं सुखानि च भ.गी.११३१ लोकता अ. पू प्रा२१ [जातिरिति च--] न चर्मणो न रक्तस्य नगुरोरधिकः कश्चित्रिषुलोकेषुविद्यते यो.शि. ५।५६ न मांसस्य नचास्थिनः । न जाति. न गुरोरप्रियं कुर्यात्पीडितस्ताडितो रात्मनो जातियवहारप्रकल्पिता निरालं. १२ ऽपि वा। नोच्चारवेष तद्वाक्यं.. शिवो. ७३७ शिवो. ७५२ न गुरोः कीर्तयेन्नाम...नाह्वयीत न च वयं पश्यामो नैव वयं वक्तं तदाख्यया शिवो. ७।२२ शनमो नमस्तेऽस्तु भगवन्प्रसीद नृसिंहो.९।१० कौ. त. ३६१ न चकृषो मुखानीलं वेत्ति न च क्रियाभिर्न पोभिरुप्रैः भ.गी.१११४८ न च विद्या न चाविद्या न जगव न न चक्षुषा गृह्यते नापि वाचा चापरम् । सत्यत्वेन जगद्भानं संसारस्य प्रवर्तकम २ पास्मो. ४ [मुं. स. ११३८+ गुह्यका. ३७ न च शक्नोम्यवस्थातुं . भ.गी. २३० न चक्षुषा पश्यति कश्चनैनम् भ.गी. ११३१ न च श्रेयो नु पश्यामि [ कठो. ६९+श्वेता.४।२०+ [महाना. ११११+ त्रि.म.ना.६४. न च सत्संविन्मया एतो हि पुरस्ता त्सुविभातमव्यवहार्यमेवाद्वयं नृसिंहो. ९८ न चक्षुषा पश्यति कश्चिदेनाम् गुह्यका. ६३ न चक्षुषा पश्यति कश्चिदेनं (मा.पा.) कठो. ६।९ न च सन्यसनादेव सिद्धिं समधिन च जीवन्मृतो वापि न पश्यति गच्छति [भ. गी. ३।४ भवसं. ११५१ नमीलति न चाचार्यव्यतिरिक्तं श्रेयांसं दृष्ट्रा न च तत्प्रेत्य नो इह भ. गी.१७२८ नमस्कुर्यात् अव्यक्तो. ९ न च तस्मान्मनुष्येषु भ.मी.१८६१ न चाज्ञानमधीमीत शिवज्ञानं समन च निस्पन्दता लोके दृष्टेह भ्यसेत् । शिवज्ञानं परं ब्रह्म.. शिवो. ७६१ शवतां विना भवसं. ११४४ न चातिस्वप्नशीलस्य भ.गी. ६१६ न च पनरावर्ततेलां .उ.८१५.१५ वामदे. १७ न चानिलो मेऽस्ति न चाम्बरं च । न च प्रमादात् तपतो वाऽप्यलिङ्गात् एवं विदित्वा परमात्मरूपं... (आत्मलब्धिः ) मुण्ड, ३।२।४ प्रयाति शुद्धं परमात्मरूपम् कैव. २३ न च भावविकाराणां सत्ता कच न चाभावयतः शान्तिः भ. गी.२०६६ न विद्यते महो. ४|१२ न चायुक्तस्य भावना भ. गी.२।६६ न च भूतपदार्थोघसदनन्ततया स्थितम् महो. २।६६ न चाशुश्रुषचे वाच्यं भ.गी.१८४६७ न च भूतादभूतस्य सम्भवोऽस्ति अ. शां. ३८ । न चाम्ति वेत्ता मम चित्तदाऽहम् कैव. २१ न च मत्स्थानि भूतानि भ. गी. ९।५ न चास्मादुपावरोहेत् । जीवन्मुक्तश्व न च मध्यं हि तत्पदम् अ. पू. ४।२२ भवति अव्यक्तो. ९ न च मां तानि कर्माणि निबध्नन्ति भ.गी. ९/९ न चास्य कश्चिजनिता न चाधिपः श्वेता. ६९ न च मां योऽभ्यसूयति भ.गी.१८४६७ न चास्य सर्वभूतेषु भ. गी.३।१८ न च याति न चायाति नच नेह न चाहं तेष्ववस्थितः भ. गी. ९४ .. नचेह चित् । सैपा चिदमला न चाहं नच नेतरः।.. अनाख्यमनकारा निर्विकल्पा निरास्पदा महो. ५।१०२ भिव्यक्तं सत्किश्चिदवशिष्यते। महो. २०६४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380