Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
द्वावेतो
उपनिषद्वाक्यमहाकोशः
द्विभुज
द्वावेतो ब्रह्मतां यातौ द्वावेतौ विगत
| द्वितीया स्वनं, तृतीया सुपुप्तिश्चतुर्थी ज्वरौ। बापतत्सु यथाकाले
| तुरीयं मात्रा
अ. शिसो. ३ सुखदुःखेष्वनारतो . महो. ६।४७ । द्वितीयां च तृतीयां च भूमिका द्वावेव ( भिक्षु ) मिथुनं स्मृतम् ना. प. ३१५६ प्राप्नुयात्ततः
वक्ष्युप. ३१ द्वा सुपर्णा भवतो ब्रह्मणोऽहं सम्भूत.
द्वितीयां ( महद्भस्य शाखा ) स्तथेतरो भोक्ता भवति गोपालो.११११ ___ जहात्यथ सा शुष्यति छान्दो.६।११।२ द्वा सुपर्णा सयुजा सखाया [क्र.स. २।३।१७ द्वितीये ( हृदन्तर्भूते ) नादे [ =मं.१११६४।२०+ मुण्ड. ३१११ गात्रभञ्जनम्
हसो.८ [श्वेता. ४६+ना.उ.ता.११+ भवसं २।२ । द्वितीये धामनि पूर्वणैव मनुना द्विचन्द्रशुक्तिकारूप्यमृगतृष्णादि
बिन्दुहीना शक्तिभूतहल्लेखा मेदतः। अभ्यासं प्राप्य जाग्रत्त.
क्रोधमुनिनाधिष्ठिता
त्रि. ता. २०१६ स्वप्नो नानाविधो भवेत् महो. ५।१५ द्वितीयेन तु पिण्डेन मांसत्वद्विजो गर्भवासाद्विमुक्तोऽपि मुच्यते अ. शिखो. ३ छोणितोद्भवः
पिडो. ४ द्वितीयकारणाभावादनुत्पन्नमिदंजगत् महो. ५।५८ । द्वितीये पूर्वानाचो गोवर्धनमठः ... मठाम्ना. ४ द्वितीयमापो भवति (नारायणः) ना.प. ता.श१ द्वितीय गोपीक्रीडास्थानम्
गयोप. २ द्वितीयया चास्य विष्णोः कालतो
द्वितीयोऽन्तरिक्षं स उकारः स व्याप्तिरुंच्यते
मुद्गलो. १२ । यजुर्भिर्यजुर्वेदो विष्णुरुद्राम्बिष्णुए द्वितीयं तु नाभौ.. (पुंडू) द्वादशं
दक्षिणामिः सा साम्नो द्वितीयः कण्ठपृष्ठे मोक्षं देहि शिरसि . ऊर्ध्वपुं. ६ पादो भवति
नृ. प. २१ द्वितीय तृतीयं ( पृच्छन्तं पुत्रं )
द्वितीयो (धर्मस्कन्धो ) ब्रह्मचार्या
चार्यकुलवासी तर होवाच मृत्यवे त्वा ददामीति कठो. ११४
छांदो.२।२३।१ द्वितीयं यः पिबेद्यजुर्वेदः प्रीणातु आचम. ४ ।
द्वितीयो मकार एवं द्विवर्ण एकामय ओमित्योढ़ागे निवृतः
र प्रणवो. १६ द्वितीयं (गायत्रमक्षरं ) वायव्यम् सन्थ्यो . २१ ।
द्विधर्मोन्धं तेजसेन्धं सर्व पश्यन्पश्यति मैत्रा. ६३३५ द्वितीयं संशयाख्यं च (योगविनं) योगकुं. ११५९ द्विधा विधा वद्धिस्त्वं शान्तिस्त्वं द्वितीय स्वाधिष्ठानचक्रं षड्दलं.
___पुष्टिम्त्वं....सर्वमसर्वम्
अ. शिमः ३१ तन्मध्ये.. लिङ्गं.. ध्यायेत्
सौभाग्य. २५ विद्याभूतं वदेच्छिन्नं भिन्नं च द्वितीयाहितीयवान् भवति कौपी. ४११ वहया स्थितम्
शिवा. ७८३ द्वितीया (मात्रा ) द्वितीयस्य नृसिंहो. ३१ द्विधा वा एप आत्मानं बिमति मैत्रा. ६१ द्वितीयाद्वै भयं भवति
बृह. १।४।२ द्विप्रकारं ध्यानम् । समाधिस्त्वेकरूपः शांडि. शश२ द्वितीयान्तरिक्षं स उकारः स यजु
द्विप्रकारमसंसर्ग तस्य भेदभिमं शृणु अझ्युष. २३ भिर्यजुर्वेदो विष्णुरुद्रास्त्रिाप्
द्विभुजं ज्ञानमुद्राढयं वनमालिनदक्षिणाग्निः
अ. शिखो. १ मीश्वरम् ।...चिन्तयंश्चेतसा द्वितीया भूतछे हलाये समुत्पन्ना
__कृष्णं मुक्तो भवति संभृतेः गो.पृ.११५-७ (महामाया)
सीतो.३ द्विभुजं स्वर्णरुचिरतनं पद्मनिभेक्षणम् द्वितीयायां समुत्क्रान्तो भवेद्यशो
भकारं समुद्धृ-य भरताय नमः) रामर. २१०० महात्मवान् । विद्याधरस्तृतीयायां
| द्विभुजं स्वर्णवणाभरामसेवापरायणम् । गान्धर्वस्तु चतुर्घिका
ना. बि. १३ मौजीकौपीनसहितं सुमित्रा. द्वितीया विद्युमती कृष्णा विष्णुदेवत्या अ. शिखो. १ तनयं भजे
रामर, २००४,
३९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380