Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 334
________________ ३०८ धनमा उपनिषद्वाक्यमहाकोशः धर्माव. धनमानमदान्विताः भ.गी.१६।१७ धर्ता हर्ता विश्वरूपत्वमेति त्रिपुरो. १५ धनवाज्ञानाज्ञानो भयातीतः धर्म इति, धर्मेण सर्वमिदं परिगृहीतं ...सर्वेश्वरः सोऽहमिति ना. प. ९।२२ धर्मान्नातिदुष्करं तस्माद्धमें रमन्ते महाना.१६:१२ धनवृद्धा वयोवृद्धा विद्यावृद्धा धर्मक्षेत्रे कुरुक्षेत्रे भ.गी. ११ स्तथैव च । ते सर्वे ज्ञानवद्धस्य धर्मज्ञानं राजसम् शारीरको. ९ किंकराः शिष्यकिङ्कराः मैत्रे. २।२४ | धर्मधर्मित्ववार्ताचमेदेसतिहि विद्यते पा. प्र. ३० धनार्थी मोदकै?नेत् ग. पू. २०१३ धर्ममागे चरित्रेण ज्ञानमागे च नामतः रा.पू. ११४ धनुरुद्यम्य पाण्डवः भ. गो. १।२० धर्ममेधमिमं प्राहुःसमाधि योगवित्तमाः अध्यात्मो.३८ धनुग्रहीत्वोपनिषदं महास्त्रं शम् धर्मशास्त्रं महर्षीणामन्तः करणसम्भृतम् सीतो. २० धुपासानिशितं सन्धयीत । धर्मसंस्थापनार्थाय भ.गी. ४८ पायम्य तद्धावगतेन चेतसा धर्मस्तेजोमयोऽमृतमयः पुरुषोऽयमेव लक्ष्यं तदेवाक्षरं सोम्य विद्धि मण्ड . २।२।३ ___स योऽयमात्मेदममृतभिद सर्वम् बृह. २।५।१ धनुस्तारं शरो ह्यात्मा ब्रह्म तल्लक्ष्य धर्मस्यास्य परंतप भ.गी. ९।३ मुच्यते । अप्रमत्तेन वेद्धव्यं शर धर्म चर स्वाध्यायान्मा प्रमदः तैत्ति.श१२१ वत्तन्मयो भवेत् रुद्रह. ३८ ' धर्म चरति नाधर्म...परं पश्यति माऽपरं इतिहा. ८ धनुः शरीरमोमित्येतच्छरः शिखा धर्म चाधर्म च सत्यं चानृतं च छान्दो.७७१ ऽस्य मन: मंत्रा. ६२४ । धमे तदेतत् क्षत्रस्य क्षत्रम् बृह. १।४।१४ धनुः शाङ्गे स्वमाया च शरत्काल: धर्म वा वदन्तं सत्यं वदतीति बृह.१।४।१४ सुभोजन: कृष्णो. २३ . धर्मः स्वधायां चरते ददाति। इतिहा. ४४ धन्योऽहं धन्योऽहं कर्तव्यं मे न धर्माधर्ममसन्मयम् । लाभालाभावस विद्यते किञ्चित १ अवधूतो.२९ द्विद्धि जयाजयमसन्मयम् ते. बि.३१५६ भन्योऽहं धन्योऽहं तृप्तेमें कोपमा धर्माधर्मसंयमादतीतानागतज्ञानं शांडि.५२ भवेल्लोके १अवधतो.३० धर्माधर्म दहत्यभास्करममर्याद धन्योऽहं धन्योऽई दुःखं सांसा निरालोकमतः परं दहति सुबालो. १५/२ रिकं न वीक्षेऽद्य १अवधूतो. २८ धर्माधर्मों च तद्विदः वैतभ्य. २५ धन्योऽहं धन्योऽहं धन्यो धन्यः पुनः धर्माधर्मों सुखं दुःखं तथा मरणपुनर्धन्यः १ अवधूतो.३० जन्मनी। धिया येन सुसंत्यक्तं धन्योऽहं धन्योऽहं नित्यं स्वात्मान स जीवन्मुक्त उच्यते महो. २२५६ मजसा वेद्मि १अवध. २७ धर्मान प्रमदितव्यम् तेत्ति. १११११ धन्योऽहं धन्योऽहं प्राप्तव्यं सर्वमत्र धर्मान्नातिदुष्करम् महाना.१६१२ सम्पन्नम् १ अवधूतो.२९ धर्मान्ये कुर्वन्तितइहसंसारेविचरन्ति सामर. २७ धन्योऽहं धन्योऽहं ब्रह्मानन्दो धर्मा य इति जायन्ते जायन्ते विभाति मे स्पष्टम् १अवध. २७ ते न सत्त्वतः . ब. शां. ५८ धन्योऽह धन्योऽह स्वस्याज्ञानं धर्मार्थकामकेयूगर्दव्यैर्दिव्यमयेरितः। पलायितं कापि १अव. २८ कण्ठं तु निर्गणं प्रोक्तं माल्यते धराविवरमग्नानांकीटानां समतां गता: ... माद्ययाजया । माला निगाते गोपालो. २१३२ धरो ध्रुवश्च सोमश्च कृपधैवानिलो धर्मावहं पापनुदं भगशं ज्ञात्वाउनलः । प्रत्यूपश्र प्रभासश्च वसवो . त्मस्थममृतं विश्वधाम श्वेता. ६६ ऽष्टावितीरिताः वृ. जा.४.१७ धर्मावहां पापनुदां भगेशी गुह्यका.६६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380