Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
द्वे वने
उपनिषद्वाक्यमहाकोशः धनधादे वने स्त: कृष्णवनं भद्रवनम् गोपालो.१।१८ । द्वैताद्वैतसमुद्भूतैर्जगन्निर्माणलीलया। द्वे वाव खल्वेते ब्रह्मज्योतिषी रूपके
परमात्ममयी शक्तिरद्वैतव विज़म्भते महो. ६।६२ शान्तमेकं समृद्धं चैकम गोत्रा. ६३६ द्वैताद्वैतसमुद्भेदैर्जरामरणविभ्रमैः । द्वे वाव ब्रह्मणी अभिध्येये.. शब्द
स्फुरत्यात्मभिरास्मैव चित्तैश्वाशब्दश्व
मैत्रा. ६१२२ रब्धीव वीचिभिः
म.पू.२।४०,४१ द्वे वाव प्रमाणो रूपे कालवाकालव्य मैत्रा. ६१५ द्वैताद्वैतस्वरूपात्माद्वैताद्वैतादिवर्जितः म. वा. र. १५ द्वे वाव ब्रह्मणो रूपे मूर्त चामूर्त च
द्वैतासम्भवविज्ञानसंसिद्धाद्वयतारकम् । [वृह. २।३।१+
भैत्रा. ५।३ | तारकं ब्रह्मेति गीतं.. [अद्वयता. शीर्षक द्वे विधे वेदितव्ये इति स्म ह यद्ब्रह्म
वैतो भवति, अद्वैतो भवति ग. शो. २।२ विदो वदन्ति परा चैवापरा च मुण्ड. १।१।४ ।
द्वो ( देवौ ) इत्योमिति होवाच बृह. ३।९।१ द्वेविगे वेदितव्ये तु शब्दब्रह्म परं
द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानं च यत्
त्र. वि. १७ मुनीश्वर । योगस्तदत्तिरोधो हि द्वेवियेवेदितव्येहिपराचैवापरा च ते रुद्रहृ. २८
ज्ञानं सम्यगवेक्षणम
शांडि. १७१२४
दो द्वादशकौ वर्गावेतद्वै व्याकरणं देवै विधेवेदितव्ये इति चावणी श्रुतिः भवसं. २ . धात्वर्थवचनं.. छन्दोवचनं च । २ प्रणवो. १८ द्वेषश्चाणूरमल्लोऽयं मत्सरो मुष्टिको जयः कृष्णो. १४ द्वौ बाणवन्तौ सपत्नातिव्याधिनौ द्वषोच्चाटनमारणादिकुहकैमत्रप्रपञ्चो
___ हस्ते कृत्वोपोत्तिष्ठेत्
बृह. ३८ा२ द्गमः।..तस्मात्तत्सकलं मनोविरचितं
द्वौ भूतसौ लोकेऽस्मिन्
भ. गी.१६६६ त्यक्त्वाऽमनस्कं भज
अमन. ११७ (अथ) द्वौ वा एता अस्य द्वे सूती अशृणवं पितणामहं देवाना
पन्थानौ...व्यावर्तेते
मैत्रा. ६१ मुत मानाम्
बृ. उ. ६।२।२ द्वौ वा मुख्यौ मुख्याधारौ ससुखौ द्वैतभावविमुक्तोऽस्मि सचिदानंद
सानन्दौ सस्मेरौ... स्वाहा पारमा. ५।९
द्वौ वेदाननुब्रुवीत सर्वमायुरियादिति लक्षणः । एवं भावय यत्नेन
दध्योदनं पचयित्वा सर्पिष्मन्तजीवन्मुक्तो भविष्यसि अ. पू. ५/६८।
मनीयातामीश्वरौजनयितवै. बृह. ६।४।१५ द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञ
वो सुपौँ शरीरेऽस्मिञ्जीवेशाख्यौ तुर्ययोः । बीजनिद्रायुतः प्राज्ञः
सहस्थितौ । तयोर्जीवः फलं भुङ्क्ते सा च तुयें न विद्यते आगम. १३
कर्मणो न महेश्वरः [ रुद्रह. ४१+ स. पू. ४।३२. देतं यदि तदाऽद्वैतं द्वैताभावेद्वयंनच ते. बिं. ५।२७ घ्यक्षरं च भवेन्मृत्युरुयक्षरं ब्रह्म द्वैताद्वैतमुभयं भवति
आ. प्र.१
शाश्वतम् । ममेति ब्यक्षरं मृत्यु. द्वैताद्वैतविहीनोऽस्मि द्वन्द्वहीनोम्मि
रूयक्षरं न ममेति च
शिवो.७१११५ सोऽस्म्यहम्
मैो. ३४ अक्षरः शिवमंत्रोऽयं शिवोपनिषदि.. शिवो. ११९
धकारो धारणा, धियैव धार्यते
भगवान्परमेश्वरः धनग्यस्य शोभादि कर्म प्रोक्तं हि सांकृते
। धनदारेषु वृद्धेषु दुःखयुक्तं न तुष्टता। त्रि. ता. ११७ ।
वृद्धायां मोहमायायां कः
समाश्वासवानिह ___ महो. ५।१६८
धनधान्यबहुरत्नवन्तो..बलवन्तो जा. द.४।३३ । वहुपुत्रवन्त इति
सूर्यता. १७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380