Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
धार्मिको उपनिषवाक्यमहाकोशः
धैर्यक धार्मिको प्राक्षण. इति चेत्, न;
धीविक्रियासहस्राणां साक्षिणं (राम) मुक्तिको.११३ क्षत्रियादयो हिरण्यदातारो
धूपश्च गुग्गुलुयः प्राणायामसमुद्यः शिवो. १२२५ बहवः संति
व. सू. ८. (अथ) धूमगन्धं प्रजिघ्रायाज्यधिमनीशार्चनं जन्म बृ. जा. ५।१७ लेपेनाङ्गान्यनुविमृज्य..
को.त.२॥३,४ धिग्ग्राममशिवालयम्
बृ. जा. ५.१७ | धूममार्गविसृतं...लोकानसृजत् गोपीचं. २७ धिग्भस्मरहितं भालं
बृ. जा. ५।१७
धूमाद्रात्रिं, रावेरपरपक्षमपरपक्षाधिग्विद्यामशिवाश्रयाम् बृ. जा. ५/१७ द्यान्षदक्षिणति
छांदो.५।११३ धिय इत्यन्तरात्मा परः
गायत्रीर. २ । धूमाद्रात्रि, रात्रपक्षीयमाणपक्षमप. धियायेनपरित्यक्ताः(शंकाः)सजीवन्मुक्त: न.वा.र.८ । क्षीयमाणपक्षाद्यान् षण्मासान धियैव धार्यते भगवान्परमेश्वरः त्रि. ता. १७ । दक्षिणादित्य एति
बृह. ६।२।१६ धियो यो नः प्रचोदयात्
(अय) धूमार्चिविस्फुलिङ्गा इवामेश्च मैत्रा. ६३१ [प्र. म. ३।४।१०=
मं.३१६२।१० | धूमेनाग्निरिवावृताः
भ.गी.१८१४८ [वा. सं. ३३३५+ साम. २।८।१२ धमेनाप्रियते वह्निः ।
भ.गी. ३३८ धियो यो नः प्रचोदयात्
धूमो जायते स प्रस्तावो ज्वलति स परो रजसे सावदोम्
त्रि. ता. ११ उद्गीथोऽङ्गारा भवम्ति
छांदो.२।१२।१ (प्रथ) धियो यो नः प्रचोदया
धूमो भूत्वाऽभ्रं भवति
छांदो.५।१०१५ दिति, बुद्धयो वै धियस्ता यो
धूमो रात्रिस्तथा कृष्णः
भ.गी.८।२५ ऽस्माकं प्रचोदयादित्याहुब्रह्म
धूधुराणां धूरसि धूर्वज मे स्वाहा वादिनोऽथ भर्ग इति
मैत्रा. ६७ ।
पारमा. ६९ धियो यो नः प्रचोदयान्मधुमानो
धू! वहन्ता रतये रमन्तां...गुप्त्यै स्वाहा पारमा. ८१३ वनस्पतिर्मधुमा३मस्तुसूर्यःस्वस्स्वाहा बृह. ६।३१६
धृतिर्दीक्षा, सन्तोषश्च बुद्धीन्द्रियाणि धियो यो नो जाते प्रचुर्यः या
यज्ञपात्राणि...आहारपरिमाणात् गर्भो. ११ प्रचोदयात्मिके..हुं फट् स्वाहा सावित्र्यु. १२
| धृति मार्थहानी..सर्वत्र चेतस्स्थापनम् शाण्डि.११११३ धियो विज्ञातव्यं कामान्मे त्वयि
धृतिमैत्री बनस्तुष्टिर्मृदुता मृदुभाषिता । दधानीति पिता
को. त. २०१५
हेयोपादेयनिर्मुक्तेशेतिष्ठन्त्यपवासनम् महो. ६।३० धियो विज्ञातव्यं कामांस्ते मयि दध
धृतिं न विन्दामि शमं च विष्णो भ.गी.१११४२ इति पुत्रः
को. त.२।१५ धृतिः क्षमा दमोऽस्तेयं...दशकं धीमहीत्यन्तरात्मा
गायत्रीर. २ धर्मलक्षणं [ ना. प. ३२४+ भवसं. ५.१२ धीरधीरुदितानन्दः पेशल: पुण्यकीर्तनः।
.. धृतिः सा तामसी मता
भ.गी.१८१३५ प्राज्ञः प्रसन्नमधुरो दैन्यादपगताशय: अ. पू. २।३१ धृतिः सा पार्थ राजसी
भ.गी.१८१३४ धीरस्तत्र न मुह्यति
भ. गी.२।१३ : धृतिः सा पार्थ सात्त्विकी भ.गी.१८१३३ धीराममृतत्वविदित्वा ध्रुवमध्रुवेष्विह
धृत्याऽऽत्मानं नियम्य च
भ.गी.१८०५१ __ न प्रार्थयन्ते कठो. ४२ धृत्या धारयतेऽर्जुन
भ.गी.१८।३४ धीराः प्रेत्यास्माल्लोकादमृता भवन्ति केनो.१।२+२।५ धृत्या यया धारयते
भ.गी.१८१३३ धीरो न शोचति
कठो. ६६ धृत्युत्साहसमन्वितः
भ.गी.१८२६ धोरोऽप्यतिबहुज्ञोऽपि कुल जोऽपि
| धृष्टकेतुश्चेकितानः
भ. गी. २५ महानपि। तृष्णया बध्यते जन्तु:
धृष्टद्युम्नो विराटश्च
भ.गी.१११७ सिंहः शृङ्खलया यथा महो. ५/८७ धेनूनामस्मि कामधुक्
भ.गी.१०१२८ धीरो हर्षशोको जहाति
कठो. २०१२ । धैर्यकन्था, उदासीनकोपीनम् निर्वाणो. २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380