Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
धर्मावि.
उपनिषद्वाक्यमहाकोशः
धार्तरा
३०२
-
धर्माविरुद्धो भूतेषु
भ. गी. ७११ धामानि वेद भुवनानि विश्वा महाना.२१५ धर्मेण पापमपनुदति धर्म सर्व
। [.अ.८।३।१७%
म.१०१८२१३+ __ प्रतिष्ठितं तस्माद्धर्म परमं वदन्ति महाना. १७६
[अथर्व.२।१।३+वा.सं.१७/२७ ते.बा.१०१४ धर्मेण सर्वमिदं परिगृहीत
धारणं (लिंगस्य) देहे कैवल्यस्वरूपम् लिङ्गोप. २ धर्मान्नातिदुष्करम्
महाना.१६.१२ धारणं देहे प्रणवस्वरूपम्
लिङ्कोप. २ घो नष्टे कुलं कृत्स्न म्
भ.गी. १२४० धारणं देहे ब्रह्मस्वरूपम्
लिङ्गीप. २ धर्मो विश्वस्य जगतः प्रतिष्ठा महाना.१७६ धारण देहे वेदस्वरूपम
लिङ्गोप.२ धर्मो नास्ति शुचिर्नास्ति सत्यनास्ति
धारणं धर्मशास्त्राणां विज्ञान विजने रतिः पायर्वे. १६ भयं न च
त.बि.५।२०
धारणात्तस्य सूत्रस्य नोच्छिष्टो धम्ये संवादमावयोः भगी.१८/७० नाशुचिर्भवेत
ब्रह्मो. १० धाद्धि युद्धाच्छ्रेयोऽन्यत् भ. गी. २३१ धारणाद्वादश प्रोक्तं ध्यानं योगधातरायन्तु सर्वत: स्वाहा ते.उ. १४ विशारदः । ध्यानद्वादशकेनैव पाता विधाता कर्ता विकर्ण विन्यो
समाधिरभिधीयते
यो.चू. ११२ देव एको नारायणः
चारणादेव मरुतस्तत्तदारोग्यमभुते मुबालो.६।१
वि.मा. ११२
धारणाभिमनोधैर्य याति चैतन्य. भाता - सृष्टो विष्णुश्च स्थिती
मद्भतम् । समाधौ मोक्षमाप्नोति रुद्रश्च नाशे भोगाय चन्द्र
त्यक्त्वा कर्म शुभाशुभम् यो. चू. ११० इति प्रथमजा बभूवुः यो. चू. ७२
धारणाभिश्व किल्बिषम् ( दहेत् ) योगो. २७ धाता धूवसोमानिलानलप्रत्यूष..
(अथ) धारणा-सा त्रिविधा, मात्मनि प्रभासश्चतुर्थे
सूर्यता. ५।१
मनोधारणं, दहराकाशे बाह्याकाशधाता पुरस्ताद्यमुदाजहार
धारणं पृथिव्यप्तेजोवावा[महावा.२+ चित्त्यु. १२१७ ते.आ. ३।१२।७
काशेषु पञ्चमूर्तिधारणं च शांडि.१८२ धाता ब्रह्मा प्रजापतिर्मघवा..
धारणां धारयेद्योगी
योगो. २७ सर्व नारायणः सुबालो. ६१ धारयनचलं स्थिरः
भ. गी. ६।१३ धाता यथा पूर्वमकल्पयत् महाना.६३ धारयन्नासिकामध्यं तर्जनीभ्यां [क्र.म.८1८1४८.१०।१९०१३ ते.पा.१०।१।१४ विना दृढम्
योगकुं. ११३६ धाता वसूनां सुरभिः सजानां ग. पू. १११ धारयाम्यहमोजसा
भ. गी.१५।१३ धाता विधाता पवनः सुपर्णः एकाक्षरो. ६ धारयित्वा प्रयत्नेन स्रवकर्म यथोदितं मात्मो. २ धाताऽह विश्वतोमुखः
भ.गी.१०१३३ धारयेत्पादके नित्यं...पयेटेधातुषद्धं महारोगं पापमन्दिरमध्रुवम्
। दाश्रमावहिः
शिवो. ७४६ (वह) विकाराकारविस्तीर्ण (मृतदेह)
, धारयेत्पूरितं विद्वान् प्रणवं सअपन स्पृष्ठा मानं विधीयते
मैत्रे. २५ वशी। उकारमूर्ति सन्ध्यायन् जा. द. पाट धातुः प्रसादान्महिमानमीशम
धारयेन्मनसा प्राणं संध्याकालेषु [ महाना. १०।१+
ना.उ.ता.११३ वा सदा । सर्वरोगविनिर्मुक्ता.. शांडि. ११७४४ धातूनां वर्धनेनैव प्रबोधो वर्धते तना
| धाराभ्य इव चातकः(मनोविरमति) महो. २०१३ दह्यन्ते सर्वपापानि.. वगहो. ५।४९ | धार्तराष्ट्रस्य दुर्बुद्धेः
भ.गी. ११२३ भात्रीफळप्रमाणं यच्छ्रेष्टमेतत् (रुद्राक्षस्य) रु. जा. ६ धार्तराष्ट्रा रणे हन्युः
भ.गी. ११४६ धानारुह इस वृक्षोऽअसा प्रेत्यसम्भवः बृह. २।९।३२ धार्तराष्ट्रान् कपिध्वजः
भ.गी. ११२० धामत्रयं नियन्तारं धामत्रयसमन्वितम् ६.७.८ धार्तराष्टान् स्वबान्धवान्
भ.गी. १२३१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380