Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
३०४
द्वादश
उपनिषद्वाक्वमहाकोशः
द्वाता
द्वादशत्रयोदशेन तद्विदेहं पित्राऽऽसं
| द्वादशीति भूम्यां तिष्ठति (कृष्णमूर्तिः) प्रतितद्विदेहं तन्म ऋतवोऽमर्त्य
___तां हि ये यजन्ति ते मृत्यु तरन्ति गोपालो.१।२० आरमध्वम्
को. त. श२ । द्वादश्यां( मात्रायां ) ब्रह्म शाश्वतम् ना. बि. १६ द्वादशमात्रया इडया व
द्वादश्यां शतमित्याहुः (भाद्रकृष्णे स्थितं....रेफबिन्दुयुक्तमग्निमण्डल
श्रद्धे कृते शतगुणं पुण्यं) इतिहा. ९० युतं ध्यायेद्रेचयेत्पिङ्गलया शांडि. १।५।२ द्वापरस्य पश्चाद्वर्तते कलिः
राधोप. २२ द्वादशमात्रोयोगस्तुकालतोनियम:स्मृत: अ. ना. २४ द्वापरादावृषीणामेकदेशो दोषयतीद्वादशासा: संवत्सरः । सहवै. १२ ह चिंतामापेदे
२ प्रणवो. १९ द्वादशरात्रस्यान्ते अपये वैश्वानराय
द्वापरान्ते नारदो ब्रह्माणं प्रति ...प्राजापत्यं चरुं जुहुयात् कठरु.२
अगाम, कथं भगवनमां पर्यटन द्वादशरात्रं पयोमक्षा स्यात् (सन्यासी) कठरु. २ कलिं सन्तरेयमिति
कलिसं. १ द्वादशरात्रीर्दीक्षितो भवति सहवै. १२ द्वाभ्यां (चिच्चिदाकाशाभ्यां) शुन्यतरं द्वादशवर्षशुश्रूशापूर्वकं ब्रह्मचर्यम् ना. प. १२१ विद्धि चिदाकाशं महामुने म. वा. र. ५ द्वादशवर्षसत्रयागोपस्थिताः...
द्वाभ्यां (शुक्रशोणिताभ्याम) समेन शोनकादिमहर्षयः प्रत्युत्थानं कृत्वा.. ना. प. १११ नपुंसको भवति
निरुक्तो. ११३ द्वादशवर्षसेवापुरस्सरं सर्वविद्याभ्यासं
द्वा मण्डला द्वास्तना बिम्बकं कृत्वा...साधनचतुष्टयसम्पन्नः
मुखं चाधस्त्रीणि गुहा सदनानि सव्यस्तुमईति
ना. प. २।१ कामी कलां..विदित्वा.. त्रि. म. ११ द्वादशवैमासाःसंवत्सरस्यैतमादित्याः बृह. ३।९।५ द्वारं नाशनमात्मनः
भ.गी.१६२१ द्वादशसुपत्रेषुद्वादशाक्षरंवासुदेवंभवति नृ. पू. ५/७ द्वाराणां नव सन्निरुद्धय मरुतं.. द्वादशाक्षरा वै जगती, जगत्या
मात्मध्यानयुतः..
यो. चू. १०७ सम्मितं भवति
नृ. पू. ५।४ द्वाविमावपि पन्थानौ अझप्राप्तिकरौ द्वादशाकुलदध्येच अम्बरं चतुरङ्गुलम् योगकुं. ११११ शिवो । सद्योमुक्तिप्रदश्चैकः द्वादशाङ्गुलपर्यन्ते नासाने विमले
क्रममुक्तिप्रदः परः
वराहो. ४।४२ ऽम्बरे । संविशि प्रशाम्यन्त्यां
द्वाविमो न विरज्येते विपरीतेन प्राणस्पन्दो निरुध्यते
शाण्टि.१११३२
कर्मणा । निरारम्भो गृहस्थश्च द्वादशादित्या रुद्रा: सर्वा देवता
कार्यवांश्चैव भिक्षुकः
ना. प. ६३६ जायन्ते पुरुषोत्तमात् सि. वि. ४ द्वाविमौ पुरुषो लोके
भ.गी.१५/१६ द्वादशादित्यावलोकनम्
निर्वाणो. १
द्वाविंशति दिनानि स्यात्...प्राप्ता. द्वादशान्तपदं स्थानम् (दक्षिणामूर्तेः) द. मू. १६
सिद्धिर्भवेत्तस्य प्रापयेद्या (अथ) द्वादशारं द्वादरपत्रं चक्रं
जगस्थितिम्
अमन. श६८ भवति (नारसिंह)
नृ. पू. ५।४
दासप्ततिसहस्राणि प्रतिनाडीषु द्वादशारं महाचकं हृदये चाप्य__ नाहतम् । तदेतत्पूर्णगिर्याख्यंपीठं.. यो.शि.१।१७३
तैतिलम् । छिद्यते ध्यानयोगेन.. क्षुरिको. १७ द्वादशारे महावक्रे...तावज्जीवो
द्वासप्रतिसहस्राणि स्थूलाः सूक्ष्माभ्रमत्येवं यावत्तत्वं न विन्दति यो. चू. १३
श्व नाडयः
त्रि. ना.२७५ द्वारशार्कतजखयोदशसोममुख
द्वाविंशेन परमादित्याज्जयति तमाकं बीर हनुमन् . लांगुलो. ८ ताद्विशोकम्
छान्दो.२।१०५ द्वादशाहलयेनापि भूचरत्वं हि
द्वावेतो पक्षी पचरंचरन्तो नाधुरं सिद्धयति
व्यधुनीतेयश्चैकंभुनक्तिभोक्त्रेस्वाहा पारमा. ४२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380