Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 328
________________ ३०२ वैन्यभा वैन्यभावान्तु भूतानां सौभगाय यतिश्चरेत् । पक्कं वा यदि वाऽपकं याचमानो व्रजेदधः देव असुरा एव व देवमेवापरे यज्ञं देवं चैवात्र पंचमम् देवाधीनं जगदिदम्, तदेवं.. देवी मेधा सरस्वती देवमावृतमा व्यादित्यस्यावृत मन्त्रावर्तयति.. बाहुमन्वावर्तते देवी सम्पद्विमोक्षाय देवी द्वेषा गुणमयी कौ. स. २१८,९ भ.गी. १६०५ भ.गी. ७/१४ देव प्रकृतिमाश्रिताः भ. गी. ९।१३ देवी स्वस्तिरस्तु नः [[चि. शां. [ ऋ. खि. १०/१९११९ देवेन नीयते दहो तथा कालोपभुक्तिषु २ आत्मो. १९ ( स होवाच ) देवेषु वै गौतम तद्वरेषु मानुषाणां ब्रूहीति उपनिषद्वाक्यमहाकोशः रटहोता । सोऽनाधृष्यः द्यौरेवोदन्तरिक्षं गीः पृथिवी थम् द्यौर्नः पिता पितृयाच्छंभवासि चौहिङ्कारादित्यः प्रस्तावोऽन्तरिक्षमुद्गीथोऽमिः प्रतिहारः पृथिवी निधनम् सं. सो. २।९४ भ.गी. १६६ भ.गी. ४।२५ भ.गी. १८/१४ रुद्रोप. ३ : महाना. १३/४ Jain Education International देवो विस्तरशः प्रोक्तः दोषैरेतैः कुलघ्न्नानां बा. मं. १ या (म्) - मेष भूयोपगतो विदानः द्यावापृथिव्योरनारम्भमिव नोपयन्ति... आर्षे. ३/१ द्यावापृथिव्योरिदमन्तर हि भ.गी. १९१२० द्यावापृथिव्योर्हिरण्मय सकृत सुवः महाना. ६ ६ arrot समधातामित्युतान्याहु:.. ३ऐस. १२/१ मकिरीटमभयं ... हिरण्मयं सौम्य - तनुं स्वभक्तयाभयप्रदम् गुम्नोदास्त्वमसि चन्द्रमसः लोक: शस्यया ( जयति ) तं छला यौरध्वर्युः चौरष्ट होता सोऽत्राधृष्यः चौहरमै वृष्टिमन्नाद्यं सम्प्रयच्छति गोपालो. २।२३ महाना. १७/१५ बृह. ३|१|१० भ.गी. १०/३६ चिन्यु. २/१ चित्त्यु. ७१४ १ ऐत. ११७१४ चित्त्यु. ७१३ छान्दो. १३/७ स. १० ! छान्दो. २२/२ द्रव्यत्वमन्यभावो वा धर्माणां नोपपद्यते बृह. ६१२|६ भ.गी. १६६ | द्रव्यमन्त्रक्रियाकालयुक्तयः साधुभ.गी. ११४३ सिद्धिदाः । परमात्मपदप्राप्तौ द्रष्टा भ द्यौः पृष्ठमन्तरिक्षमुदरं पृथिवी पाजस्यम् (मेध्याश्वस्य ) द्यौः पृष्ठमन्तरिक्षमुदर मियमुरः द्यौः कमला समस्ताः सा मे गृहे .. पुष्टिं स्वाहा द्रक्ष्यस्यात्मन्यथो मयि पारमा. टाट भ.गी. ४१३५ बृह. ११५/२१ द्रक्ष्याम्यहमिति चक्षुः श्रोष्याम्यहमिति श्रोत्रमेवमन्यानि कर्माणि द्रविणं (मे) सवर्चसं सुमेधा अमृतोक्षितः [ तैसि १।१०।१+ ना. प ४४४ द्रवीभावं गण्डशैलालभन्ते ( गानेन ) गान्धर्वो ९ द्रव्यदर्शनसम्बन्धे याऽनुभूति नामया । तामवष्टभ्य तिष्ठ त्वं.. द्रव्यनाशे तथोत्पत्तौ पालने च तथा नृणाम् । भवन्त्यनेकदुःखानि तथैवेष्टविपत्ति For Private & Personal Use Only बृह. १/१/१ बृह. १/२/३ प. पू. २११८ भवसं. ११२८ म. शां. ५३ कुर्वन्ति काश्चन [म.पू. ४१६ + द्रव्ययज्ञास्तपोयज्ञाः द्रव्यं कालं च चिन्मात्रं ज्ञानं ज्ञेयं चिदेव हि । ज्ञाता चिन्मयरूपश्च सर्व चिन्मयमेव हि द्रव्यं द्रव्यस्य हेतुः स्यादन्यदन्यस्य... द्रव्यार्थ मन्नवस्त्रार्थे यः प्रतिष्ठार्थमेव वा । सभ्यसेदुभय भ्रष्टः स मुक्ति नाप्तुमर्हति मैत्रे २२० द्रष्टव्यमधिभूतमादित्यस्तत्राधिदैवतम् सुत्रालो. ५/१ द्रष्टव्यमेवाप्येति, यो द्रष्टव्यमेवास्तमेति द्रष्टव्य: श्रोतव्यो मन्तव्यो निदिध्यासितव्यः [ बृ. उ. २|४|५+ द्रष्टव्यः सर्वसंहर्ता न मृत्युरवहेलया महो. ४१२२ द्रष्टा दृश्यवशाद्वद्धो दृश्याभावे विमुच्यते । जगत्त्वमहमित्यादिसर्गात्मा दृश्यमुच्यते द्रष्टाद्रष्टुः साक्ष्यविक्रियः सिद्धो निरवद्यः द्रष्टा भवति ब्रेता भवति... विज्ञाता भवत्यन्नमुपास्स्वेति सुबालो. ९/२ ४५६ वराहो. १२९ भ.गी. ४।२८ ते.बि. २।२९ अ. शां. ५३ महो. ४४८ नृसिंहो. ९१७ छान्दो. ७१९४१ www.jainelibrary.org

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380