Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
देवार्च
उपनिषद्वाक्यमहाकोशः
देहजा
२९९
देवाचनसानशौचभिक्षादौ वर्ततां
(सौः) देवीं वाचमजनयन्त वपुः । तारं जपतु वाक्तद्वस्पठत्वा
देवास्तां विश्वरूपाः पशवो वदन्ति देव्यु. ७ म्नायमस्तकम्
अवधू. २४
[ .अ. ६७५८.८.१००।११ सरस्व .२० देवा वा असुरा वा ते परा भविष्यन्ति छान्दो. ८८४ देवी दुर्गा दिव्यरूपां नमामि वनदु. २ देवाश्च मानुषाश्च श्रोत्र वाव सम्पत् छान्दो. ५।२४ देवी ध्यायेत्तथा व विष्णुरूपं च.. २ बिल्वो.१९ देवाश्चेति सन्धत्तां सर्वेभ्यो दुःख.
देवेभ्यो लोकाः (विप्रतिष्ठन्ते) को. त. २३ भयेभ्यः सन्तारयतीति
देवेषु ब्राह्मणोऽहि
२बिल्वो. २२ तारणात्तार....संवि..न्तीति विष्णुः म. शिखो. २ देवग्त्रापि विचिकित्सितं किल कठो. १२२१+१।२२ देवासुरा संयत्ता आसन्
शौनको. २१ । देवरपि न लक्ष्येत योगिदेहो महाबलः यो. शि.११४१ देवासुरा ह वै य मात्मकामा ब्रह्मणो.
देवो भूत्वा देवानप्येति [वृह.४।१।२, ३,४,५,६,७ न्तिक प्रयातास्तस्मै नमस्कृत्योचुः मैत्रा. ७१० को भूत्वा देवानसृजन् .
सुबालो. २/२ देवासुगह वै यत्र संयेतिर उभये
देखो मातरिश्वा स योऽस्माकं प्राजापत्यास्त देवा उद्रीथमाजहुः छान्दो. १।२।१ भूत्यै...स्वाहा
पारमा. २३ देवास्तं परादुर्योऽन्यत्रात्मनो
देश इति च सहिदः
बैतध्य. २४ देवान्दभूतानितंपरादुबिहा२।४।६ +४.५/७ देशकालक्रियाशक्तिनं यस्याः देवास्तेनाहर सत्येन माविरोधिषि
सम्प्रकर्षणे । स्वस्वभावं विदिस्योब्राणेति
छाम्दो.३।११।२ प्यनन्तपदे स्थिता महो. ५।१२१ देवा ह वै समेत्य प्रजापतिमनुवन्... कठच. १२ देशकालविमुक्तोऽस्मि दिगम्बर . देवा ह वै प्रभापतिमब्रुवन्...
सुखोऽस्म्यहम्
मैत्रे. ३२१९ प्रजापतियस्मात्स्लमहिम्ना...
माझमिति च-शकालवस्तुपरि. सर्वाणि भूतान्युगृहात्यजत्रं
छेवगाहित्यचिन्मात्रस्वरूपं प्रायम् निरालं. ३० सुमति...तस्मादुच्यते उप्रमिति
देशतः कालतो वस्तुतः परिच्छेद[नृ. पू. २४+
त्रि.म.ना. ११३ रहितं प्रय
नृसिंहो.१७ देवाहवै प्रजापतिमब्रुवन् का
देशदिगन्तरे च प्रत्यनुभूतं.. (मा.पा.) प्रमो. ४५ सीता कि रूपमिति
सीतो. १ देशदिगन्तश्च प्रत्यनुभूतं पुनः पुनः देवा ह वै भगवन्तमञ्जवनधीहि
प्रत्यनुभवति दृष्टं चादृष्टं च... भगवन्ब्रह्मविद्या
सर्व पश्यति सर्वः पश्यति प्रमो. ४१५ देवा ह वै मृत्योः पाप्मभ्यः
देशादेशं गते चित्ते मध्ये यचेतसा __ संसाराच बिभीयुः
नृ. पू. २१ वपुः। मजाड्यसंविन्मननं देवा ह वै रुद्रमश्रुवन् कथमेतस्योपासनं गणेशो. ५१ तन्मयो भव सर्वदा
महो. ५।४९ (ॐ) देवा ह वै सत्यं लोकमायन् नृ. षट्च. १ | देशादेशान्तरप्राप्तीसंविदो मध्यमेव देवा ह वै स्वर्गलोकमायन् चतुर्वे. ८ यत् । निमिषेण चिदाकाशं तद्विद्धि महो. ४.५९ देवा ह वै स्वर्गलोकमायंस्ते रुद्रम
देशे काले च पात्रे च
भ.गी. १७१२० पृच्छन्को भवानिति
म. शिरः.१ । देशिकोक्कविधानेन.. अर्घ्यदानं देवाः सद्वियोपासका वैष्णवा
ततः कुर्याद्वानुरय॑प्रियः सदा सूर्यता. ६२ ___ एवेति गुणातीताः... सामर. ७६ हकण्डूयनं कार्य वंशकाष्ठीकवीरणः शिवो. ७५६ देवी टेकाम भासीत्सव जगदण्ड
। देहजात्यादिसम्बन्धान्वर्णाश्रमसमसृजत्
पहचो. १ । मन्वितान् ।...पदपांसुमिव त्यजेत् म. वा. र. .१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380