Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
२९८
देवम
उपनिषद्वाक्यमहाकोशः
देवा य.
देवमनुष्याद्युपासनाकामसङ्कल्पो बन्धः निरालं. २१ देवामिगुरुगोष्ठीषु...दक्षिणं देवयज्ञः पितृयज्ञो भूतयज्ञो
बाहुमुद्धरेत्
शिवो. ७/६६ मनुष्ययज्ञ इति
सहवे. १५ देवाग्निगुरुमित्राणां न ब्रजेदन्त(थ) देवरथस्तस्य वागुद्धिः १ऐत. ३८६ रेण तु
शिवो. ७६८ देवर्षयो ब्रह्माणं सम्पूज्य प्रणिपत्य
'देवास्यगारे तरुमूले गुहायां वसेदपप्रच्छुः भगवन्नस्माकं.. शुकर. १११ सङ्गोऽलक्षितशीलवृत्ता शाट्याय. २१ देवर्षि-दिव्य-मनुष्य- भूतपितृमात्रा
| देवा जायन्ते पुरुषोत्तमात् सि. वि.२ स्मेत्यष्टाद्धानि कुर्यात्
ना. प. ४॥३८ देवानामसि वह्नितमः पितृणां देवर्षि रदस्तथा भ.गी.१०।१३ । प्रथमा स्वधा
प्रो. २८ देवर्षीणां च नारदः । भ.गी. १०१२६ देवानामस्मि वासवः
भ.गी.१०१२२ देवलोकमेव ताभिर्जयति, दीप्यत इव
देवानामेव महिमानं गत्वाऽऽदित्यस्य हि देवलोकः
बृह. ३२११८
सायुज्य गच्छति [त्रिसुप. ४+ महाना.१८।१ देवलोकादारित्यमादित्यायुतं(पति) बुहः ६।२।१५ देवानां च षीणां च पितृणां एवं देवलोकेषु (नक्षत्रलोका मोताच
सदा प्रिये (या)
तुलस्यु. १३ प्रोताश्च ) गागति
ह. २६१ देवानां देवयजनं सर्वेषां भूतानां देवलोको ललाटं च षट्त्रिंशलक्ष
प्रासदनम्
जावा. १११ योजनम् (विराट्स्वरूपस्य)
गुणका. ९ देवानां देवलक्ष्मीभवति
ना.पू.ता. २२१ देवलोको बै लोकानां श्रेष्ठस्तस्मा
देवानां पूरयोध्या, तस्यां हिरण्मयः द्विद्यां प्रशंसन्ति
वृह. १२५।१६
कोशः स्वों लोको ज्योतिषावृतः भरणो. १ देवविद्यां ब्रह्मविद्यां भूतविद्या...
| देवानां बन्धुं निहितं गुहासु चिस्यु. १११३ एतद्भगवोऽध्येमि [ छां.७।१।२+ ७७१
देवानां वसुधानी विरामम् चित्त्यु. १११४ देवश्राद्धे ब्रह्मविष्णुमहेश्वरान्
देवानां वासवो भवति
ना.ह.सा. २१ ब्राक्षणानर्चयेत.
ना. प. ४॥३९ देवस्य इतीन्द्रो देवो द्योतत इति गायत्रीर. २
देवानां हृदयं ब्रह्मान्वविन्दत चित्यु. ११६
देवानु जायन्ते, देवानु जीवन्ति ग.शो. २१५ देवस्य त्वा सवितुः प्रसवे चित्यु.१०।१
देवान् देवयजो यान्ति
भ. गी. ४२३ [ऐ.प्रा.८७५वा.सं.१।२४+११३२८
देवान्प्रपद्ये देवपुरं प्रपद्ये
सहवे. २३ [ते. सं. १।१।६।१+ अथवे.+ १९५१।२
देवान् भावयताऽनेन देवस्य यस्यैव बलेन भूयः स्वं स्वं
भ. गी. ३१११
देवान्यक्षानोगान् ग्रहान्मनुष्यान् हितं प्राप्य.. मोदन्ते स्वे स्वे पदे.. हेरम्बो. ४
सर्वानाकर्षयति देवस्यैष महिमा तु लोके येनेदं
ग. शो. ५२ भ्राम्यते ब्रह्मचक्रम्
श्वेताश्व. ६१
देवान्ये यज्ञकर्मणा यजन्ति ते देवहूरेका वाक्,शहूरेका,मित्रहरेका संहितो. १२२
देवलोकं... यान्ति
सामर. २७ देवं स्वचित्तस्थमुपास्य पूर्वम् श्वेता. ६५ | देवाः पितरो मनुष्या एत एव वागेव देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् छांदो.३१५८ देवा मनः पितरः प्राणो मनुष्याः वृह. १५६ देवा अग्रे तदब्रुवन् चित्त्यु. १३१२ | देवा भस्म ऋषयो भस्म
भस्ममा. श४ देवा अन्धविन्दन् गुहाहितम् चित्त्यु.११।१३ | देवा यज्ञमतन्वत [ चित्त्यु.१२॥३+ अ.म.८।४।१८ देवा अप्यस्य रूपस्य
भ.गी.११२५२ [म.१०।९०६+ .वा. सं.३१।१४ देवा अदेवाः, वेदा अवेदाः (भवन्ति) बृह. ४।३।२२ देवा यद्यहं तन्वानाः [ चिरयु.१२।३ अ.अ.८।४।१९ दवा इति च तद्विदः... (जानन्ति) वैतथ्य. २१ । म.१०।१९०।१५+
वा.सं.३१५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380