Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
वंस
२९३
%3
प
ब्रह्मो. १
उपनिषवाक्यमहाकोशः दिशः पादिवं च पृथिवीं चान्तरिक्षमथो सुवा महाना. ६३ | दिष्यवर्षसहस्राणि चक्षुरुन्मीलितं दिवं देवतामारोद्योस्त्वा देवता
____ मया । भूमावक्षिपुटाभ्यां तु रिष्यतीत्येनं ब्रूयात्
३ ऐत. १२२३ पतिता जलबिन्दवः
रु. जा. २ दिवं पृष्टं भन्दमानः सुभम्मभिः चित्त्यु. १०४ दिव्यश्राद्ध वसु-रुद्रादित्यरूपान् ।... दिवा आप्रश्नक्तं स्वप्नं सुषप्तमर्धरात्रंगतं ना. प. ६२
ब्राह्मणानचयेत्
ना.प.४।३९ दिवानक्तसमत्वेनास्वप्नः.. सभ्यासेन
दिव्यं ददामि ते चक्षुः
भ.गी. १९४८ देहत्यागं करोति प.हं. प. ८ दिव्यानेकोद्यतायुधम्
भ.गी.१०१० दिवा न पूजयेद्विष्णुं रात्रौ नैव
दिव्याम्बरधरं दिव्यगन्धानुलेपनं, प्रपूजयेत् । सततं पूजयेद्विष्णु
सर्वाभरणभूषित
सूर्यता. ११८ दिवारानं न पूजयेत्
शांडि.१७।३८ दिवारात्रमविच्छिन्नं यामे यामे
दिव्यालङ्करणोपेतं रत्नपङ्कजमध्यगम।.. यदा यदा। अनेनाभ्यासयोगेन
चिन्तयश्चेतसा कृष्णं मुक्तो वायुरभ्यसितो भवेत्
वराहो. ५।४६ भवति संसृतेः
गो.पू. १६५७ दिवा वा यदि का सायं याममात्रं
| दिव्याह्यात्मविभूतयः [भ.गी.१०।१६ +१०११९ समभ्यसेत्
१ यो. त. ६७ दिव्येब्रह्मपुरे सम्प्रतिष्ठिता भवन्ति दिवा सुप्तिनिशायां तु जागरात्...
कथं सजन्ति शीघ्रमुत्पद्यते रोगः
योगकुं. ११५७ दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा दिवास्वापो वृथालापो यौबन्ध
प्रतिष्ठितः
मुण्ड. २।२७ कराणि षट्
१सं. सो.२१७९ दिव्यो देव एको नारायणः सुबालो. ६३१ दिवि क्षयो नभसा य एति चिस्यु. ११४८ दिव्यो ह्यमृतः पुरुषः सबाह्याभ्यन्तरो दिवि तृप्यन्त्यां यत्किञ्च धौश्चादित्य
यजः । प्राणा ह्यमनाः शुभ्रो श्वाधितिष्ठतस्तत्तप्यति छान्दो.५।१९।२ ___ ह्यक्षरात्परतः परः
मुण्ड. २।१२ दिवि देवावृधरहोत्रा मे रयस्व स्वाहा चित्यु.४।१ दिव्यौ शङ्खौ प्रदध्मतुः
भ.गी. श१४ दिवि देवेषु वा पुनः
भ.गी. १८५४ दिश एव सम्राडिति होवाच. तर दिवि सुर्यमहस्रस्य
भ.गी.११।१२। सम्राडपि यां कां च दिशं गच्छति दिवीव चक्षुराततम् [ सुबा.६.१+ न. पू. ५।१६+ | नैवास्या अन्तं गच्छति बृह. ४।११५
[वि.ता.४।४+वरा.५७७+पैङ्ग. ४।२४+आरु.५ दिशमेवाप्येति यो दिशमेवास्तमेति सुबालो. ९४२ दिवेदिव ईड्यो जागृवद्भिहविष्मद्भि
दिशश्च नारायणः । विदिशश्च मनुष्येभिरमिरेतद्वै तत् कठो. ४८ नारायणः [ नारा. २+ त्रि.म.ना.२१८ दिवैनान्विद्युता जाहे
सूर्यता. ३१ दिशश्च प्रतिदिशश्चाहं पुमानपुमान् दिव्यगन्धानुलेपनम्
भ. गी.१११११ स्त्रियश्चाहम
अ. शिरः. १११ दिव्यज्ञानोपदेष्टार देशिकं परमे
दिशश्चानवलोकयन्
भ. गी. ६.१३ श्वरम् । पूजयेत्परया भक्त्या
दिशस्तत्राधिदैवतं, नाडी तेषां तस्य ज्ञानफलं भवेत्
यो.शि. ५५७ निबन्धनं, यः श्रोत्रे यः श्रोतव्ये दिव्यदेहश्च तेजस्वी दिव्यगन्धो
यो दिक्षु...सञ्चरति सोऽयमात्मा सुबालो. ५११ ऽप्यरोगवान्
सौभाग्य. ९ | दिशं दिशं भित्वा सर्वोल्लोकान् दिव्यध्वजातपत्रेस्तु चिह्नितं चरण
व्याप्नोति, व्यापयतीति व्यापद्वयम्..ध्यायेन्नित्यम् . गोपालो. २।२१। नाव्यापी महादेवः
अ. शिखो. २ दिष्यमाल्याम्बरधरं
भ.गी.११११ । दिशः पायें अवान्तरदिशः पर्शवः बृह. १।११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380