Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
दुर्दर्श
उपनिषद्वाक्यमहाकोशः
दूरस्थो
२९५
4.
.
दुर्दर्शमतिगम्भीरमजं साम्यं
दुःखमित्येव यत्कर्म
भ. गी. १८८ विशारदम् । बुद्धा पदमनानात्वं
दु:खयोनय एव ते
भ.गी. ५।२२ नमस्कुर्मो यथाबलम् अ. शां. १०० दुःखशोकामयप्रदाः
भ. गी. १७९ दुर्निवार्य मनस्तावद्यावत्तत्त्वं
दुःखशृङ्खलया नित्यमलमस्तु न विन्दति अमन. २१७३ मम स्त्रिया
महो. ३२४७ दुनिष्प्रपतरं यो यो पन्नमत्ति यो
दुःखंजन्मजरादुःखंदुःखंमृत्युःपुनःपुनः इतिहा. १२ रेसः सिञ्चति तस्य एव भवति छांदो.५।१०।६
दुःखं वित्रियते सदा
म. शां. ८२ दुर्बोधं कुहकं तस्य मायया मोहितं
दुःखं सर्वमनुस्मृल्य कामभोगानि__ जगत् । दुर्जया या सुरैः सर्वैः.. कृष्णो. १०
वर्तयेत्
अद्वैत. ४३ दुफियर हास्मै भवति यमेष
दुःखाढचं च दुराराध्य दुष्प्रेक्ष्यं न प्रतिपद्यते
बृह. ४।३।१४
___ मुक्तमव्ययम् । दुर्लभं तत्.. . वि. १२ दुर्मित्रास्तस्म भूयासुर्योऽस्मान्वेष्टि महाना. ५.११ दुःखादुःखमसद्विद्धिसर्वावर्षमसन्मयम् ते. बि. ३१५५ दुर्लभ तस्ववर्शनम्
महो. ४७७ दु:यान्तं च निगच्छति
भ.गी. १८१३६ दुर्लभ तस्वयं ध्यानं मुनीना व मनीषिणाम्
ते. वि. १२२ दुःखालयमशाश्वतम्
भ.गी. ८१५ दुर्लभा खेचरी विद्या सदभ्यासो
दुःखितेषु सुखदुःखधीः
म. पू. २३ ___ऽपि दुर्लभः
योग. ४ ।
दु:निनोऽक्षा संसरन्तु कामं पुत्रा. दुर्लभा सहजावस्था सदुरोः करुणां
चपेक्षया । परमानन्दपूर्णोऽहं
। संसरामि किमिच्छया विना [ महो. ४.७७+ वराहो. २१७६ ।
१ भवभू. ११ दुर्लभो विषयत्यागो दुर्लभ तस्व
दुःखेन नोद्विप्रः सुखेन नानुमोदको दर्शनम् [ महो. ४१७७+ पराहो. २७६
रागे निःस्पृहा निरालम्बमवलम्ब्य.. दुःपूरेणानिलेन च
भ.गी. २३९
प्रणवात्मकेन देहत्यागं करोति दुष्प्रापइति मे मतिः भ.गी. ६३६ यः सोऽवधूतः...
तुरीया. ३ दुज्वामहं दुरुष्षा [ त्रिसुप. १+ महाना. १२१ दुःखे च नोधिमः सुखे निस्पृहदुष्कताग्निशिखा नार्यों वहन्ति
स्त्यागो रागे.. तृणवनरम
दुःशंसाशंसाभ्यां घणेनानुघणेन च सहवै.५
याज्ञव. १२ दुष्टमदनाभावाति विषयवैतृष्ण्य
दुःखेष्वनुद्विममनाः
भ. गी.२५६ मेस्य प्राक्पुण्यकर्मवशात्सभ्यस्तः
दूरङ्गमज्योतिषांज्योतिरेक [२शिवसं.८ वा.सं. ३४१ स वैराग्यसभ्यासी
ना. प. ५/३
दूरतो न वा अस्य महिमान दुष्टस्य दण्डः सुजनस्म पूजा..
कश्चिदेति
मा. ५४ अपक्षपातोऽर्थिषु..पञ्चैव
दूरमेते विपरीते विषूची अविद्या यज्ञाः कथिता नृपाणाम् भवसं. ५१
: या च विद्येति ज्ञाता [कठो.२।४+ मैत्रा. ७९ दुष्टाश्वयुक्तमिव वाहमेनं विद्वान्मनो
दूरयात्रां प्रयत्नेन वर्जयेदात्मचिधारयेताप्रमत्तः [ श्वेता. २।९+ भवसं. ३।२६ । न्तकः । सदोपनिषदं विद्यामभ्य. दुष्टाश्वा इव सारथेः कठो. ३२५ सेन्मुक्तिहेतुकीम्
ना. प. ३७२ दुहेह वा एष छंदांसि यो याजयति सहवै. २१
दूरस्थं चान्तिके च तत
भ.गी.१३३१६ दुःखक्षयःप्रबोधश्चाप्यक्षयाशान्तिरेवच अद्वैत. ४० दूरस्थोऽपि न दूरस्थः, पिण्डवर्जितः दुःखमामुमयोगतः
भ. गी. ५/६ । पिण्डस्थोऽपि प्रत्यगात्मा दुश्वमास्थापरिप्रहः महो. ४।१११ सर्वव्यापी भवति
पैङ्गलो. ४९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380