Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 318
________________ २९२ दाराना दारानाहृत्य पुत्रानुत्पाद्य ताननुरूपाभिर्वृत्तिभिर्वितत्येष्वा च शक्तितो यज्ञः दारमाहृत्य सदृशमग्निमाघाय शक्तितः । ब्राह्मीमिष्टिं यजेत् [२ सन्यासो३. + दारिद्र्याशा यथा नास्ति सम्पन्नस्य तथा मम । ब्रह्मानन्दे निमग्नस्य विषयाशा न तद्भवेत् दारूद्भवं निऋतिनायमेन (लिङ्गंपूजितं ) दारेषणायाश्च वित्तेषणायाश्च लोके षणायाच व्युत्थितोऽइम् दाशरथाय विद्महे सीतावल्लभाय दासाः पुत्राः स्त्रियश्चैव बान्धवाः सुहृदस्तथा । हसन्त्युन्मत्तकमिव नर वार्धककम्पितम् दास्यन्ते यज्ञभाविता: दिक्कालाद्यनवच्छिन्नमात्मतत्त्रम् दिक्कालाद्यनवच्छिन्नमदृष्टो भयकोटि कम् । चिन्मात्रमक्षयं शांतमेकं ब्रह्मास्मि शाश्वतम् दिक्कालाद्यनवच्छिन्नं स्वच्छं नित्योदितं ततम् ! सर्वार्थमयमेकार्थ चिन्मात्रममलं भव दिक्पतीनां ग्रहाणां व लोकाञ्चाथ रदावली दिक्पालानां राज्ञां नागानां किन्न राणामधिपतिर्भवति दिगम्बर मुखोऽस्म्यहम् (थ) दिगम्बरः सकलसञ्चारकः सर्वदानन्दस्वानुभवेकपूर्ण हृदय... गिरिकन्दरेषु विसृजेद्देहम् दिगम्बरो भूत्वा विवल्कलाजिनपरिग्रहमपि संत्यज्य... प्रणवात्मकत्वेन देहत्यागं करोति यः सोऽवधूतः दिक्षु तप्यन्तीषु यकिश्च दिशश्चन्द्रभाच... ( मा.पा, ) उपनिषद्वाक्य महाकोशः Jain Education International कठश्रु. १७ मह । तन्नो रामः प्रचोदयात् त्रि.म.ना. ७१११ कुण्डिको. २ आ. प्र. १७ सि. शि. २४ ना. प. ४/४५ महो. ३१३५ भ.गी. ३।१२ महो. ५१४४ प. पू. ५१८ प. पू. ५३६६ गुह्यका. १४ यमी. ६ मैत्रे. ३ १९ ना. प. ४।४९ तुरीया. ३ छ. उ. ५/२०१२ 1 दिवं च दिक्षु तृप्तीषु यत्किच दिशश्च चन्द्रमाश्वाधितिष्ठन्ति तत्तृप्यति छांदो. ५/२०/२ पारमा. ७/६ दिग्दोषो यस्य विदिशश्च कर्णो... तस्मै वर.. कस्मै स्वादा दिग्धोहैनमायन्तीइँ दिग्भ्योविशृणोति १ ऐन. १/७/५ दिग्वातार्क-प्रचेतोऽश्वि-वह्नीन्द्रोपेन्द्र मृत्युकाः (तथाचन्द्रश्चतुर्वक्त्रोरुद्रः क्षेत्रज्ञ ईश्वरः ) चन्द्रो विष्णुश्रुतुdra: शम्भु करणाधिपाः [राहो. १११४+ दिनकर करणैर्हि शार्वरं तमो निबिडतरं झटिति प्रणाशमेनि दिनत्रयेऽथ यदि वा एकस्मिन्दिवसेऽथवा । तृतीये वा चतुर्थे वा प्रातः स्नात्वा सिताम्बरः ।... ॐ तद्रेति चोवार्य पौलकं भस्म सन्त्यजेत् बृ.जा. ३१२२ दिनद्वादशकेनैव समाधिसमवाप्नुयात्। वायुं निरुध्य नेधात्री जीवन्मुक्तो भवत्ययम् दिनपादलयेनापि स्वल्पाहा गे भवेन्नरः... दिनमात्रलयेनापिस्वात्मतन्त्र प्रकाशते दिनेदिने गयातुल्यं भरण्यां गयपञ्चके दिव आत्मानः सवितारं वृहस्पति दिव उपवासत् पेङ्गलो. २४ वराहो. ३।१० दिवं च पृथिवीं च वायुं चाकाशं चापश्च.. वागेवैतत्सर्व विज्ञापयति वाचमुपास्वेति १ यो. स. १०६ दिवमनन्तशी पर्दिशमनन्तकरै... व्याप्य तिष्ठति दिवमेव भगवो राजन्निति होवाचैष वै... यं त्वमात्मानमुपास्से तस्मा तव सुतं प्रसुतमासुतं कुले दृश्यते छांदो. ५/१२/१ दिवसस्याष्टमे भागे ... स कालः इतिहा. ५८ कुतपो नाम दिवश्चैनमादित्याच दैवं मन आि शति तद्वै दैवं मनो येनानन्येव भवत्यथो न शोचति दिवसाचादिवसाच कलाः कल्पा For Private & Personal Use Only अमन. २।४७ अमन. १४९ इतिहा. ८९ चित्यु. ११/२ नीलरु. ११२ गणेशो. ३३३ बृह. ११५/१९ च दिशश्च सर्व नारायणः सुवालो. ६।१ लान्दो पारा१ www.jainelibrary.org

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380