Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
दश कृ
दश कृतः सैषा विराडभादी सदर सर्वमस्येदं दृष्टं भवति दशकोटियोजनविस्तीर्णो रुद्रलोकः; तदुपरि विष्णुलोक: दश ग्राम्याणि धान्यानि भवन्तिव्रीहियवास्तिलमाषा अणुप्रियङ्गवो गोधूमा मसूराश्च खलकुलाच दशतुल्यं व्यतीपाते पक्षमध्ये तु विंशतिः । मनेन वाऽथवा येव .. श्राद्धं कुर्यान्महालयन् दश दशपादा एकैकस्याः
शृङ्गयोराबद्धा बभूवुः दशदिश: कुक्षी ( गायत्र्याः ) दशद्वारपुरं देहं .. विष्ण्वालयं
प्रोक्तं सिद्धिदं सर्वदेहिनाम् दशद्वारपुरं ... देहं शिवालयं
प्रोक्तं सिद्धिदं सर्वदेहिनाम् [यो.शि. दशपभ्व त्रिंशतंयत्परंच तन्मे मनः.. दशभिः प्रणवैः सप्तव्याहृतिभि चतुष्पदः । गायत्री जपयज्ञश्च त्रिसन्ध्यं शिरसा सह दशमेन तु पिण्डेन
दशमे परमं ब्रह्म भवेद्ब्रह्मात्मसन्निधौ दशमो मेघनादः । नवमं परित्यज्य
दशममेत्राभ्यसेत्
दशलक्षणको धर्मः सेवितव्यः प्रयत्नतः दशलाक्षणिको धर्मः शिवाचार:
उपनिषद्वात्पमहाकोशः
प्रकीर्तितः दशवक्रं तु रुद्राक्षं यमदैवत्यमीरितम् दशवर्षा भवेद्गौरी ह्यत ऊर्ध्वं रजस्वला दशाचतुष्टयाभ्यासाप्रोक्ता संसक्ति
नामिका [ वराहो. ४७ + दशेन्द्रियाणि मन एकादशं तेजः द्वादशोऽहङ्कारः दरोमे पुरुषे प्राणा आत्मैकादशः
Jain Education International
दाम्यते
दहरमेवापि नूनं त्वं वेत्थ... (मा.पा.) केनो. २।१ दहरस्थः प्रत्यगात्मा नष्टे ज्ञाने ततः
परम् । विततो व्याप्य विज्ञानं दहत्येव क्षणेन तु योगकुं. ३।३१ दरं पुण्डरीक तद्वदान्तेषु निगद्यते क्षुरिको १० दहर' sस्मिन्नवकाशः छांदो. ८/१/१,२ बृ. उ. ६/३१३ दहेत्पापान्याशु विज्ञानदात्री न संसारे मज्जते कदाचित्
सि. शि. ४
दहं विपापं परवेश्मभूतं यत्पुण्डरीकं... तदुपासितव्यम्
दंष्ट्राकरालवदनं .. रुद्रं मन्युं नमाम्यहम् प्राकरालानि च ते मुखानि प्राकरालानि भयानकानि दाक्षायण्यां प्रसृतं समस्तं तस्मै
छान्दो. ४१३३८
राघोप. ११३
शाट्याय. १३ पिण्डो. ८
हंसो १०
इंसो. ७
दशरात्रलयेनापि योगीन्द्रः स्वात्म
धिष्ठितः... स्थानकानि पश्यति अमन. १/६० दशलक्षणकं धर्ममनुतिष्ठन् ...
सत्र्यसेददृणो यतिः
इतिहा. ८९
बृह. ३|१|१ सन्थ्यो. २३
यो.शि. ५/२
१/१६६+५/२ २. शिवसं. ७
ना. प. ३/२३ भवसं. ५।११
शिवो. ७।१०२ रु. जा. ३५ इतिहा. ६६
महो. ५/३१
महो. १/२ वृह ३१९१४
प्रजेशाय धुरन्धराय स्वाहा दातव्यमिति यद्दानं
दानक्रियाश्च विविधाः
दानमिति सर्वाणि भूतानि प्रशंसन्ति.. दानान्नातिदुश्चरम्
दानमीश्वरभावश्व
दानं दमश्च यज्ञश्च दानंनामन्यायार्जितस्यधनधान्यादेः
श्रद्धयाऽर्थिभ्यः प्रदानम् दानं यज्ञानां वरूथं दक्षिणा, लोकदातार सर्वभूतान्युपजीवन्ति दानान्नास्ति दुश्चरम्, तस्माद्दाने रमन्ते दानेन द्विषन्तो मित्रा भवन्ति दानेन सर्वान् कामानवाप्नोति दानेनाशतिरपानुदन्त दानेषु यत्पुण्यफलं प्रदिष्टं दाने सर्व प्रतिष्ठितं तस्माद्दानं
परमं वदन्ति दान्तानां कुशलानां च... शास्त्रमेनत्प्रकाशते
दामोदराय वासुदेवाय धीमहि । तन्नः कृष्णः प्रचोदयात दाम्यत दत्तव्यमिति तदेतत्रयं शिक्षेमं दानं दद्यामिनि दाम्बरोति न आत्थेव्योमिनि
For Private & Personal Use Only
२९१
महाना. ८।१६ वनदु. १९९ भ.गी. ११/२५
भ.गी. ११/२७
पारमा ८७
भ.गी. १७/२० भ.गी. १७/२५
महाना. १६।१२
भ.गी. १८/४३ भ.गी. १६।१
शाण्डि. ११२।१
महाना. १७१५ महाना. १६।१२
महाना. १७१५
संहितो. ४/१ महाना. १७/५ भ. गी. ८१२८
महाना. १७/५
अमन. २।१०
त्रि.म.ना. ७।११
बृह. ५/२/३
वृ६. ५१२११
www.jainelibrary.org

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380