Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
त्वमेव
त्वमेव सर्वकारणत्र्यष्टिः (महविष्णुः ) त्रि. म. ना. १११
त्रि. म. ना. १११
त्वमेव सर्वकारणसमष्टिः त्वमेव सर्वकारण देतुः त्वमेव सर्वज्ञः
त्वमेत्र सर्वनियन्ता त्वमेव सर्वनिवर्तकः
त्वमेव सर्वपालकः
त्वमेव सर्वप्रवर्तकः
त्वमेव सर्वमुमुक्षुभिर्विमृग्यः त्वमेव सर्वमूला विद्यानिवर्तकः
त्वमेव सर्वशक्ति:
स्वमेव सर्वस्वरूपः त्वमेव सर्व खल्विदं ब्रह्मासि त्वमेव सर्व छन्दोऽसि सर्व त्वमेव सदा ध्येयः
त्वमेवाखिलमोक्षसाधनम्
त्वमेवाखिलशास्त्रैर्विमृग्यः
33
39
"9
99
Jain Education International
"
""
""
"
"
""
37
"
त्वमेवातिमहतो महीयान्
त्वमेवातिसूक्ष्मतरः
त्वमेवानन्तोपनिषद्विमृग्यः मेवान्तर्बहिर्व्यापकः त्वमेषामृतमयस्त्वमेवामृतमयस्त्व मेवामृतमय:
स्वमेवामृतमयैर्विमृग्यः त्वमेवाविद्याधारकः
त्वमेवाविद्याविहारः
त्वमेवामहमेव त्वमिति तारकयोगमार्गेणाखण्डानन्दपूर्णः कृतार्थः
उपनिषद्वाक्यमहाकोशः
त्वमेवाहम्, अहमेव त्वम् त्वमेवाहं न भेदोऽस्ति पूर्णत्वात् परमात्मनः । इत्युवरन्त्समालिय शिष्यं ज्ञप्तिमनीनयत्
त्रि. म. ना. १११
त्रि. म. ना. १११
त्वमेव सर्व त्वमेव सर्वं त्यमेव सर्वम्
लमेव सर्वाधारः ( महाविष्णुः )
त्वमेव सर्वेश्वरः
त्वमेव सुरसंसेव्या त्वमेव मोक्षदायिनी तुलस्यु. ८
त्वमेवाखंडानन्दः
त्रि.म.ना. १११
त्रि. म. ना. १1१ त्रि.म.ना. १।१
त्रि.म.ना. १११ त्रि.म.ना. १११ त्रि.म.ना. १११ त्रि.म.ना. १1१
त्रि.म.ना. १।१ त्रि.म.ना. १ १
त्रि. म. ना. १११
त्रि.म.ना. ११
त्रि. म. ना. ११
त्रि.म.ना. १।१
त्रि.म.ना. १११
त्रि.म.ना. १1१
गणप. १
सूर्यो. ३ त्रि. म. ना. ११
त्रि. म. ना. १११ त्रि.म.ना. १११
त्रि.म.ना. ११
1
|
मं. ब्रा. ३।३
एवं जीव
त्वमैश्वर्य दापयाथ सम्प्रत्याश्वरि
मारणम् । कुर्विति स्तुत्य देवाद्यास्तेन सार्व सुखं स्थिताः त्वम्पदार्थादौपाधिकात्तत्पदार्थादीपाधिक-भेदाविलक्षणमाकाशवत्सूक्ष्मं केवलसत्तामात्रस्वभावं परं ब्रह्मेत्युच्यते
त्वया जुष्ट ऋषिर्भवति देवि त्वया ब्रह्मगतश्रीरुव त्वया त्वया जुष्टचित्रं विन्दते वसु
या जुष्टानुमाना ( जुषमाणा ) दुरुक्तान् बृहद्वदेम विदथे सुवीराः [ महाना. १३।१+ त्वया ततं विश्वमनन्तरूप त्वया मन्यो सरथमारुजन्तो..
[ ऋ.अ.८|३!१९= त्वयाऽऽवृतं जगदुद्भवगर्भः त्वया व्याप्तं जगत्सर्व
त्वयैकाग्रेण चेतसा
त्वरितं चक्षूरोगान्छमय शमय ष्टमीत्, मित्र उपवक्ता विदधातुरायोनुमाष्र्ट
त्वष्टा
तन्वो २ यद्विष्टिम् [सहवे. ५+ स्वहमस्मीति तमतिसृजते त्वं कालत्रयातीतः ( गणेश: ) त्वं गुणत्रयातीतः त्वं चत्वारि वाक्पदानि
त्रि.म.ना. १११ त्रि.म.ना. ११
त्वं च मृत्यो यन्न सुज्ञेयमात्थ त्वं चाहं च न वै भिन्नो कुरु सृष्टि प्रजापते.
त्रि. म. ना. १११ : त्वं निर्माता क्ष्माभृतां सरितां त्रि.म.ना. ११
सागराणां...च त्वं चाहं च सर्वे विश्वं सर्वदेवता त्वं जातवेदो भुवनस्य नाथः
मं. प्रा. ३३२
त्रि.म.ना.६।१० । त्वं जीर्णो दण्डेन वचसि त्वं जातो
भवसि विश्वतोमुखः
नवं जीवस्त्वमापः सर्वेषां जनिता ... स्वाहा
For Private & Personal Use Only
२८७
रा. पू. ४/१६
सर्वसारो. ६
महाना. १३३२
महाना. १३/२
तै. आ. १०/४९ १ भ.गो. ११।३८
वनदु. १०७
मं. १०/८४।१ एकाक्षरी. १२ गणेशो. ३१९
भ.गी. १८।७२
चाक्षुषो. २ चिन्यु. ३।१
तै. मा. २|४|१
कौ. उ. ११२
गणप. ६
गगप. २६
गणप. ५
कठो. ११२२
ग. शो. ३३१०
गणेशो. ३१७
बहूचो. ३ एकाक्षरो. २
श्वेताश्व. ४ ३
पारमा.२१४
www.jainelibrary.org

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380