Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
त्यागो हि
त्यागो हि महता पूज्यः सद्यो मोक्षप्रदायकः त्याज्यं दोषवदित्येके वथ इमे लोकाः स प्रस्तावोऽग्निर्वायुरादित्यः त्रयमप्यत्रापि सुषुप्तं स्वतं मायामात्रं त्रयमप्येतत्सुषुप्तं स्वनं मायामात्रम् त्रयश्च त्री च शता श्रयच त्री च
सहस्रेत्यो मिति
शिवे देवाः
त्रयं स्वेव न एतत्प्रोक्तम्
श्रम मिलित्वा परस्परमुवाच महमेव सर्वस्येश इति
त्रयः प्राजापत्याः प्रजावतौ पितरि ब्रह्मचर्यमूषुः
त्रयाणामक्षराणां च योऽधीतेऽप्य
धमक्षरम्
ते.बं. १।१९
भ.गी. १८/३
उपनिषद्वानमहाकोशः
छान्दो. २२२१११
नृसिंहो. ११४ नृसिंहो. ११४
श्रयं यदा विंदते ब्रह्ममेतत् त्रयं वा इदं नामरूपं कर्म, तेषां न वागित्येतदेषामुक्थम् त्रयः कालात्रयो देवास्त्रयो लोकाश्रयः स्वराः । त्रयो वेदाः स्थिता यत्र सत्परं ज्योतिरोमिति
Jain Education International
बृह. ३१९/१
बृह. ३१९/२ ३ ऐस. २/१/२
ग. शो. ४/६ श्वेता. ११९
बृह. ११६।१
।
त्रिकूटा भवति ज्ञेया मूलप्रकृतिसङ्गता । प्रकृतिः प्रणवत्वाच.. यो. शि. ६१५७ | त्रिकोणमण्डलं वह्रीरुद्रस्तस्याधिदेवता त्रिकोणशक्तिरकारेण महाभागेन प्रसूते..
बृह. ५१२/१
१यो.तं. १३५
त्रयाणामक्षरे चान्ते थोचीते ऽप्यर्थअक्षरम् । तेन सर्वमिदं प्राप्तं तत्परमं पदम् ।
पारमा ५१८
त्रयी वा कामं त्रयीमयं त्रिगुणं त्रेतात्मकम् त्रयी विद्या हिङ्कारय इमे लोका: छोदो. २१२१११ त्रयोsयश्च त्रिगुणाः स्थिताः सर्वे
त्रयाक्षरे
१ यो.. १३५
प्रयो ( यतयः ) ग्रामः समाख्यातः नग
२ योमंस. ७
ना. प. ३।५६
त्रयोदशमुखं त्वक्ष कामदं सिद्धिदंपरम् रु. जा. ३८
यो धर्मस्कन्धा यज्ञोऽध्ययनं दाममिति
छांदो. २२३|१
यो लोका एत एव वागेवायं लोको मनोऽन्तरिक्षलोकः प्राणोऽसौ लोकः ३६
त्रिणाचि
योलोकास्त्रयो वेदास्त्रयः संध्यास्त्रयः सुराः । त्रयोऽप्रयश्च त्रिगुणाः स्थिताः सर्वे त्रयाक्षरे (थ) त्रयो वाव लोकाः, मनुष्य
१ योगत. ६
लोकः पितृलोको देवलोक इति बृह. ११५/१६ त्रयोविंशतिरेवानि तवानि
प्रकृतानि तु
शारीरको १४
त्रयो वेदा एत एव वागेवग्वेदो मनो यजुर्वेदः प्राणः सामवेदः
यो हीमे लोकाखयो होमे वेदाः त्रायते महतो भयात् त्रिकर्मकृत्तरति जन्ममृत्यू त्रिकालमेतज्जत्वा क्रतुशतफल
मवाप्नोति त्रिकालमेतत्प्रयुञ्जानः सर्ववेदपारायणफलमवाप्नोति
बृह. ११५/४
त्रिकोणं प्रथमं भवति, द्वितीय षट्कोणं... त्रिगुणं जुषाणः सकलं विधत्ते त्रिगुणीकृतप्रेषोच्चारणं कृत्वा ...तत्वमस्यादिवाक्यार्थस्वरूपानुसन्धानं कुर्वनुदीचीं दिशं गच्छेत् त्रिचतुस्त्रिचतुरसप्तत्रिचतुर्मासपर्यन्तं माचरेनाडीशुद्धिर्भवति त्रिणाचिकेतस्त्रयमेतद्विदित्वा य एवं विद्वार श्चिनुते नाचिकेतम् ।... शोकातिगो मोदते स्वर्गलोके त्रिणाचिकादियोगान्ता ईश्वरभ्रान्तिमाश्रिता: [ महो. ४।७४+ |त्रिणाचिकेत स्त्रिभिरेत्य सन्धि त्रिकर्मकृत्तरति जन्ममृत्यू त्रिते देवादिविजाता यदाप इमं मे
वरुण..
For Private & Personal Use Only
बृ. ११५/५
ग. पू. ३।१ भ.गी. १८/१९ कठो. १११७
सूर्यो. ९
२८१
भस्मजा. ११७
श्रीवि. ता. ११६ यो. शि. ५।१४
त्रि. वा. ११६
ना.पू. ता. ६।१
पारमा १७
प. हं प. ५
...
शांडि. १/५/२
कठो. ११८
वराहो. २/५५
कठो. १।१७
सबै ४
www.jainelibrary.org

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380