Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 309
________________ त्रिमूर्ति - त्रिमूर्तिरूपं शिवरूपमस्मि त्रिमूर्त्यात्मा त्रिवेदात्मा सर्वदेवमयो रविः त्रियक्षं (त्रयक्षं) वरदं रुद्रं... सुप्रसन्नमनुस्मरन् । धारयेत्यञ्च घटिका वह्निनाऽसौ न दाह्यते त्रियम्बकं (त्र्यंबकं यजामहे [ वनदु. १०+ त्रियायुषमिति शिरोललाटवक्षःस्थलेषु त्रियायुषाणि कुरुते ललाटे च भुजद्वये । नाभौ शिरसि हत्पार्श्वे ब्राह्मणाः क्षत्रियास्तथा त्रियायुषैरुयम्बके त्रिशक्तिभिस्तिर्यतिस्रो रेखाः प्रकुर्वीत, व्रतमेतच्छाम्भवम् उपनिषद्वाक्यमहाकोशः Jain Education International १ बिल्वो १३ सूर्या. ११६ १ यो. त. ९२ लिङ्गोप. १ का. रु. ३ बृ. जा. ५/२ त्रिषव त्रिविधः पुरुषः... बाह्यात्माऽन्तरात्मा परमात्मा चेति त्रिविधः पुरुषोऽजायतात्माऽन्तरात्मा परमात्मा चेति त्रिविधः सम्प्रकीर्तितः त्रिविधा कर्मचोदना त्रिविधा भवति श्रद्धा त्रिविधो ब्रह्मप्रणवः त्रिविधो भवति प्रियः त्रिविष्टपं त्रिमुखं विश्वमातुर्नवरेखाः स्वरमध्यं तदीले त्रिविष्टपा त्रिगुणास्त्रिप्रकाशाः त्रिवृभिवृदेकैका भवति तन्मे विजानीहीति का. रु. ३ कौ.त. २।११ त्रिरस्य मूर्धानमभिहिं कुर्यात् त्रिरात्रं वा सावित्री मन्वातिरेचयति सहबै .२० त्रिरात्रान्त आप्लुत्य व्रीहीनवघातयेत् वृह. ६|४|१३ त्रिरात्रोपोपितः प्राङ्मुखो वाग्यतो बर्हिष्युपविश्य सहस्रंऋच व्यावर्तयेत् २ प्रणवो. ६ त्रिरुपात्रं प्रसिच्याद्यन्तमादित्यमुपतिष्ठेत कौ. त. २१७ भ. सं. ३/२५ बृह. ६।४।२१ त्रिरुन्नतं स्थाप्य समं शरीरं हृदीन्द्रियाणि मनसा सन्निवेश्य (सन्निरुद्धय) | ब्रह्मोडुपेन प्रतरेत विद्वान्स्रोतांसि सर्वाणि भयावहानि [ श्वेता. २८+ त्रिरेनामनुलोमामनुमार्ष्टि विष्णुर्योनिं ( इति मंत्रेण ) त्रिर्देवः पृथिवीमेष एताम् [ +ऋ. अ. ५६२५= [+तै. प्रा. २/४/३/५ त्रिलोचनं निष्कलम द्वितीयम् त्रिवकं त्रिगुणं स्थानं त्रिधातुं रूपर्जितम् ।... शाश्वतं ध्रुवमच्युतम् । त्रिविकारोऽपिपुनर्द्विविधोभवति त्रिम. ना. २ । १ ना. प. ता. ४/५ मं. ७ । १००/३ १ बिल्वो ११ ते. बिं. ११६ त्रिविधं कर्मणः फलम् त्रिविधं नरकस्येदं त्रिविधः कर्मसंग्रहः भ.गी. १८/१२ भ.गी. १६।२१ । भ.गी. १८१८ त्रिवृत्सूत्रं च तद्विदुः त्रिवृदात्मनि ब्रह्मण्यभिध्यायमाने सचिदानन्दः परमात्माऽऽविर्भवति त्रिवेदमयं त्रिमूर्ति त्रिगुणं चतुष्पदें... सप्ताश्वं ( ध्यायेत् ) त्रिशङ्खव मोङ्कारमूर्ध्वनालं भ्रुवोर्मुखम् । त्रिशतं वधमं पञ्चशतं मध्यममुच्यते सहस्रमुत्तमं प्रोक्तं ( रुद्राक्षाणां ) त्रिशरीरं तमात्मानं परं ब्रह्म विनिश्चिनु त्रिशाखै बिल्वदलैर्दीप्ते योऽभिसम्पूजयेन्मन्मनाः... सम्पूजयेत् । तदहमश्नामि । तं मोचयामि संसृतिपाशात् त्रिशिखी ब्राह्मण आदित्यलोकं जगाम त्रिशीर्षाणं त्वाष्ट्रमद्दनमवाङ्मुखा न्यतीत्साला वृकेभ्यः प्रायच्छेम् त्रिशूलगां काशीमधिश्रित्य त्यक्तासवोऽपि मय्येव संविशन्ति त्रिषवणस्नानं कुटीचक्रस्य बहूदकस्य द्विवारं हंसस्यैवारं परमहंसस्य मानसस्नानं मातीतस्य भस्मयव्यस्नानम् स्नानमवधूत For Private & Personal Use Only २८३ २ आत्मो. ४ १ आत्मो. १ भ.गी. १८१४ भ.गी. १८/१८ भ.गी. १७/२ भ.गी. १७/७ त्रि. महो. १० त्रि. महो. ५ छान्दो. ६४१७ प्रो. ४ महावा. २ सूर्यता. १८ त्र. वि. ७४ रु. जा. २० ना. प. ८१८ भस्मजा. २।१० त्रि. बा. १1१ कौ. त. ३|१ भस्मजा. २/७ ना. प. ७/४ www.jainelibrary.org

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380