Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
त्रिदण्ड
त्रिदण्डकमण्डलु-शिक्य... यज्ञोप
वीतानां त्यागिनः (परमहंसा :) आश्रमों. ४ त्रिदण्डमवलम्बते यतयो. तेवामपि
२८२
च कर्तव्यं सत्कृत्यमितरेषु किम् भवसं. ११३६ त्रिदण्डमुपवीतं च वासः कौपीन
नम् । शिक्यं पवित्रमित्येनद्विभृयाद्यावदायुषम् त्रिदण्डं कमण्डलुं भुक्तपात्रं... परित्यज्यात्मानमन्विच्छेत् त्रिदण्डं वैष्णवं लिङ्गं विप्राणां मुक्तिसाधनम् । निर्वाणं सर्वधर्माणामिति वेदानुशासनम् त्रिदण्डं शिक्यं पात्रं कमण्डलु.. तत्स भूः स्वाहेत्यप् परित्यज्य..
त्रिवैव गुणभेदतः विनाभिचक्रमजरमनम्
[+ऋ.अ.२।३।१४=मं. १।१६४/२ [ते. मा. ३|११|९
उपनिषद्वाक्य महाकोशः
शाट्याय ७
जातरूपवरश्वरेदात्मानमन्विच्छेत् ना. प. ३ ८७ त्रिदिनंज्वलन स्थित्यैछादनंपुलकैः स्मृतम् वृ. जा. ३।२१ त्रिधा त्रिधा वा विधे समस्तम् त्रिधा त्रिरूपं सकलं धराय स्वाहा त्रिधा बद्धो वृपभो रोरवीति
पारमा १७
याज्ञव. २
शास्याय १०
Jain Education International
भवति
त्रिपुण्ड्रं कारयेत्पश्चाद्रह्मविष्णुशिवात्मकम् । मध्याङ्गुलिभिरादाय तिसृभिर्मूलमन्त्रतः त्रिपुण्डं धार्ये भर्त्सनात्पातकौ गिरेर्भस्म सि. शि. १३ त्रिपुण्ड्रं ये विनन्दन्ति निन्दन्ति शिव
बृ. जा. ४।११
[+ऋ.अ.३।८।१०=मं.४|५८/३ + त्रियामसाक्षिणं सत्यज्ञानानन्दादिलक्षणम् । त्वमहंशब्दलक्ष्यार्थमसक्तं सर्वदोषतः
महाना. ८|११
मेव ते । धारयन्ति च ये भक्त्या धारयन्ति शिवं च ते बृ. जा. ५/१६ त्रिधाहितं पाणिभिर्गुह्यमानं गवि विधार्थमहं निमीलिताक्षोऽभवम् रु.जा. १ देवासी वृतमन्त्रविन्दन् त्रिपुरातन देवीत्रिपुरा कण्ठभावना मुक्तिको १।३७ [+ऋ.अ. ३।८।१०=मं. ४/५८१४ वा.सं. १७/९२ त्रिपुराभिधा भगवतीत्येवमादिशक्त्या | +तै. मा. ३|१०|३ ... त्रिकूटावसाने निलये विलये धाग्नि सहसा धोरण प्राप्नोति त्रिभिरश्विराभ्यस्त (त्रिमिभिः
समभ्यस्तैः ) हृदयमन्थयो दृढाः । निःशङ्कमेव (निःशेष व ) यन्ति विसच्छेदाङ्गुणाइव [म.पू. ४४८४ + त्रिभिर्गुणमयेर्भावः
पारमा १७
शौनको. ४/६ वा.सं. १७१९१
वराहो. २।१७
भ.गी. १८/१९ चित्यु. ११1९ अथ. ९/९/२+
त्रिनंनं त्रिगुणावारं... स्मरभ्रमः
शिवायेति ललाटे तत्रिपुण्डकम वृ. जा. ४ ३० त्रिपदा गायत्री, गायत्रिया एवात्मानं
पुनीते त्रिपाश्चरति चोत्तरे (ब्रह्म) त्रिपात्यामृतंदिवि [छां.उ. ३।१२।६ + [+ चित्त्यु. १२/२+ [+ऋ. म. । ८|४|१७=
त्रिमुखं
त्रिपादित्यनया प्रोक्तमनिरुद्धस्य वैभवम्
स. १२ मैत्रा. ७/११ त्रि.म.ना. ४/५२ वा. सं. ३१/३
मुगलो. ११४ त्रिपादूर्ध्व उदैत्पुरुप. [ऋ.अ. ८|४|१७ = मं. १०/९० ४ [+ वा. सं. ३१।४ + त्रि.म.ना. ४१४+ चित्त्यु. १२/२ त्रिपाद्भस्मप्रहरणस्त्रिशिरा रक्त
लोचनः । स मे प्रीतः सुखंदद्यात्.. वनदु. २४ त्रिपान्नारायणाकारंतद्ब्रह्मैवास्मिकेवलं तारसा. शीर्षकं ( एवं )त्रियां निरस्तायां निस्तरङ्ग
समुद्रवत्... अचलसम्पूर्ण भावाभावविहीन कैवल्यज्योतिर्भवति त्रिपुण्डधारणस्य त्रिधा रेखा मा
मं. प्रा. २/६
ललाटादा चक्षुषोराभ्रुवोर्मध्यतश्च जाबाल्यु. ८
( एवं ) त्रिपुंड्रविधि भस्मना करोति यो विद्वान् ब्रह्मचारी यतिर्वा स महापातकोपपातकेभ्यः पूतो
मं. २०६८/३
त्रिभिर्नगरं चतुर्भिर्माममित्येकश्वरत् त्रिभिः सोमः पातव्यः, समाप्तभिव भवति त्रिमुखं चैत्र रुद्राक्षममित्रयस्वरूप
कम् । तद्धारणाच हुतभुक्तस्य तुष्यति सर्वदा
का. रुद्रो. ५
For Private & Personal Use Only
त्रि. ता. १1१
मुक्तिको. २/१३ भ.गी. ७११३
ना. प. ७२
२ प्रणवो. १९
रु. जा. २६
www.jainelibrary.org

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380