Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 305
________________ ते हो ते होचुईन्त तमात्मानमन्विच्छामो सर्वा च यमात्मानमन्विष्य लोकानाप्नोति ते होचुः कथमानुष्टुभं मन्त्रराजमभिजानीमः ते होचुः कथं वयमन्नाद्याभवामइति ते होचुः कथं शिवोमायुत इति ते होचुः किंवा अस्मत् प्रतीच्छथेति ते होचुः क्व नु सोऽभूधो न इत्थमसक्तेत्ययमास्येऽन्तरति ते होचुः सम्पश्यध्वमिति किं हीति assोरात्रविदो जनाः तेऽहोरात्रे एकं दिनं भवति ( महाविष्णोः) ते नत्प्रथमो विदाञ्चकार ब्रह्मेति ते नन्नेदिष्ठं पस्पर्शः तेजसस्तु विविक्तभुक् तैजसः प्रतिभासिकः स्वप्नकल्पित इति तेजसस्य नाम भवति तेजसस्त जोमयोऽमृतमयः पुरुषोऽयमेव तैजसः प्रविविक्तभुक् । आनन्दभुतथा प्राज्ञः सर्वसाक्षीत्यतः परः तैजसात्मकः प्रद्युम्न उकाराक्षर सम्भवः । प्राज्ञात्मकोऽनिरुद्धोsat मकाराक्षरसम्भवः तेजसात्मिकां जालन्धर पीठालयां... वजेश्वरी.. द्वितीयकूटां मन्यन्ते तैजसानि ( पात्राणि ) गुरवे दद्यात् तैजस्योत्वविज्ञान उत्कर्षो दृश्यते स्फुटम् । मात्रासम्प्रतिपत्तौ स्यादुभयत्वं तथाविधम् तैरहं पूजनीयो हि भद्रकृष्ण निवासिभिः । तद्धर्मगतिहीना ये तस्यां मयि परायणाः तैर्दचानप्रदायैभ्यः Jain Education International उपनिषद्वाक्यमहाकोशः छान्दो८७२ ग. पू. १/११ ग.पू. ११६ ग.पू. २८ छान. ४।१ वृह. ११३८ छाग. ५२ भ.गी. ८।१७ त्रि. म. ना. ३।५,६ केनो. ४/२ केनो. ४/२ आगम. ३ पैङ्गलो. २/६ बृह. २/५/८ यो. चू. ७२. गोपालो. २।१६ श्रीवि. ता.२!१ तौ हांसा तैलधारामिवाच्छिन्नदीर्घघंटा निनादवत् । बिन्दुनादकलातीतं यस्तं वेद स वेदवित् तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् । व्यवाच्यं प्रणवस्यामं कठरु. २ आगम. २७ पश्यतो हरः (थ) तैः सम्भूतैर्वायुः संस्थाप्य हृदयं तपः । ऊर्ध्वं प्रपद्यते देहाद्भित्वा मूर्धानमव्ययम् तोयेन जीवान् व्यससर्ज भूम्याम् तौ चेन्मे वक्ष्यति न वै जातु युष्माकमिमं कश्चिद्वह्मोद्यं जेतेति तौ मिथुनं समेतां ततः प्राणोऽजायत तौ यत्र विहीयेते चन्द्रमा इवादित्यो दृश्यते तौ वा एतौ द्वौ संवर्गों, वायुरेव देवेपु, प्राणः प्राणेषु तौ सम्परीत्य विविनक्ति धीरः बृद. ३१८/१ बृह. ११५/१२ ३ ऐव. ३।४१३ छान्दो. ४|३|४ कठो. २२ T तौ ६ द्वात्रिंशवर्षाणिब्रह्मचर्यमूषतुः छान्दो. ८७३ तौह पुरुषं सुप्तमाजग्मतुः बृद. २/१/१५ तौह प्रजापतिरुवाच किमिच्छन्ताववास्तमिति तौह प्रजापतिरुवाच किं पश्यथेति तो ह प्रजापतिरुवाच साध्वलंकृतौ ...भूत्वोदशगवेऽवेक्षाथां तौह यदूचतुः कर्म हैव तदूचतुः तौह शान्तहृदयौ प्रवत्रजतुः गोपालो. २।१० | तौ ह साध्वलंकृतौ सुवसनौ परिष्कृत भ.गी. ३।१२ भूत्वोदशरावेऽवेक्षा चक्राते वत् । प्रणवस्य ध्वनिस्तद्वत्तद ब्रह्म चोच्यते तैलमध्ये यथा यथा मक्षिका एकदेहिमध्ये ब्रह्म दशधा रूपं.. तैलं तिलेषु काष्ठेषु वह्निः क्षीरे घृतं यथा । गन्धः पुष्पेषु भूतेषु तथाss माsस्थितो यम् तैश्व न गौर्न ब्राह्मणो न सुरा न २७१ यस्तं वेद स वेदवित् [ध्या. बि. १८ + वराहो. ५/६९ तैलधारामिवाच्छिन्नं दीर्घघण्डानिनाद ध्या. बिं. ३७ For Private & Personal Use Only यो. चू. ८० अद्वैतो. वासुदे. १० स्वसंवे. २ २सन्न्यासो. २० महाना. १।४ छान्दो. ८/७/३ छांदो. ८/८/१, २. छान्दो. टाटार बृह. ३/२/१३ छान्दो. टाटा३ छान्दो. टाटार www.jainelibrary.org

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380