Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
____ १८५
-
चिन्तानउपनिषद्धाक्यमहाकोशः चीराजि
१८५ चिन्तानलशिखादग्धं कोपाजगर
। चिन्मानं चैत्यरहितमनन्तमजरं चर्वितम् ।...समुद्धरमनोब्रह्म
शिवम् ..यदनादि निरामयम् महो, २०६८ न्मातङ्गमिव कर्दमात्
महो. ५१३४ चिन्मानं सर्वगं नित्यं सम्पूर्ण सुखमचिन्तानिचयचक्राणि नानन्दाय
___द्वयम्। साक्षाद्ब्रह्मैव नान्योऽस्ति.. वराहो. २।२१ धनानि मे । सम्प्रसूतकल
चिन्मात्राब्यावहारिकम
ते. बि. २१३५ त्राणि गृहाण्युप्रापदामिव महो. ३१७
चिन्मात्रान्नास्ति किश्चन । पश्य... महो. ५।५९ चिन्तामपरिमेयां च ।
भ.गी. १६३११ चिन्मात्रान्नास्ति कोऽपि हि ते. बि. २०३५ चिन्तितकार्याण्ययत्नेन सिद्धयति भावनो. १० चिन्मात्रान्नास्ति कोशादि
ते. बि. २।३७ चिन्यमेवं विनिर्मुक्तं शाश्वतं ध्रुव.
चिन्मात्रान्नास्ति दिक्पालाः ते.बि. २०३५ मच्यतम् । तद्ब्रह्मणस्तदध्यात्म.. ते. बि. श८ चिन्मात्रान्नास्ति देवता
ते. बि. २०३४ चिन्त्योऽसि भगवन्मया भ.गी. १०१७ | चिन्मात्रान्नास्ति पूजनम्
ते.वि. २३६ चिन्मथनाविर्भूतं चित्सारमनंताश्चर्य... त्रि.म.ना.७८ चिन्मात्रान्नास्ति मन्तव्यं
ते. बि. २०३६ चिन्मयमिदं सर्व, तस्मात्परमेश्वर
चिन्मात्रान्नास्ति मंत्रादि
ते.वि. २।३४ एवैकमेव तद्भवति (ब्रह्म) नृसिंहो. ८ार चिन्मात्रान्नास्ति माया च
ते. बि. २०३६ चिन्मयस्याद्वितीयस्य निष्कलस्या
चिन्मात्रान्नास्ति मौनं च
ते. बि २।३७ शरीरिणः । उपासकानां
चिन्मात्रान्नास्ति लक्ष्यं च
ते. बि. २।४१ कार्यार्थ ब्रह्मणो रूपकल्पना रा.पू. १७ चिन्मात्रान्नास्ति वेदनम् । ते. बि. २०३४ चिन्मयं चोत्सृष्टिदण्डम् निर्वाणो. ६ चिन्मात्रानास्ति वैराग्यं
ते. बि. २०३८ चिन्मयं परमानंदं ब्रह्मेवाहमिति
चिन्मात्रान्नास्ति वै वसु
ते.बि. २०३७ स्मरन् (सर्वत्र विचरेत्) ना. प. ५१५१
चिन्मात्रान्नास्ति सङ्कल्पः
ते. बि. २।३४ चिन्मयं हि सकलं विराजते स्फुटतरं
चिन्मात्रान्नास्ति सत्यक्रम ते. बि. २०३६ परमस्य योगिनः वराहो. ३,५
चिन्मात्रात्परमं ब्रह्म...
ते. बि. २०३५ चिन्मयानन्द दिव्यविमानच्छत्र
चिन्मात्रोऽहं न संशयः
सर्वसा.८ धजराजिभिर्विराजमानम् त्रि.म.ना.७॥१२
चिन्मात्रोऽहं सदाशिवः
कैव. १८ (ॐ चिन्मयेऽस्मिन्महाविष्णो जाते
चिरकालपरिक्षीणमननादिपरिदशरथे हरौ..राजते योमहीस्थितः रा. पू. ११
भ्रमः । पदमासाद्यते पुण्यं चिन्मयो ह्ययमोङ्कारः
नृसिंहो. ८१२ प्रज्ञयवैकया तथा
अ.पू. १२२७ +४+८६+८७ चिन्मात्रज्योतिरस्म्यहम् मैत्रे. ३२१
चिरकालं हृदेकान्तव्योमसंवेदनात्.. चिन्मात्रमअयं शान्तमेकं ब्रह्मास्मि
शांडि. ११७॥३५
प्राणस्पन्दो निरुथ्यते नेतरत्
अ. पू. ५८
चिरक्षिप्रव्यपदेशेन निभेषमारभ्य चिन्मात्रमेकमजमाद्यननन्दपन्तः महो. ५।५३
परार्धपर्यन्तं कालचक्र..चक्रवत्परिचिन्मात्रमेव चिन्मात्रमखण्डेकरसं
वर्तमानाः..कालस्य विभागपरम् ।..सर्व चिन्मात्रमेव हि
सीतो.. विशेषा... कालरूपा भवन्ति
ते. बि. २।२४ चिन्मात्रमेवमात्माऽणुराकाशादपि
चिरजीवित्वं ब्रह्मचारी रूपवान सुक्ष्मकः । चिदणी: परमस्यान्त
न हिंसां प्रपद्यते
संहितो. ४.१ कोटिब्रह्माण्डरेणवः
महो. २।३। चिर सन्दर्शनाभावादप्रफुलं बृहचिन्मानं केवलं चाहं नास्त्यनात्मेति
द्वचः। ..स्वप्नो जादिवोदितः महो. ५।१७ निश्चिनु । इदं प्रपञ्चं नास्त्येव.. ते. बि. ५।३१ चीराजिनवासः, मनाहतमंत्रः निर्माणो. ७
२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380