Book Title: Upnishad Vakya Mahakosha Part 1
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
तर विद्या
तर विद्याकर्मणी समन्वारभेते
पूर्वप्रज्ञा च [ बृह. ४|४|२+ त५ विद्याच्छुक्रममृत्तम्
२६०
विन्दमानां सकलं व्रजन्तीं तं देवमुख्यं सुरतं भवाय स्वाहा त५ विरजं नित्यमनुसम्पराय स्वाहा तर विश्वरूपं भवभूतमीड्यं देवं
'मृत्यु:
स्वचित्तस्थमुपास्य पूर्वम् तवयं पुरुषं वेद यथा मा वो परिव्यथा इति तर शतं वर्षाण्यभ्याचत् त५ शान्तमचलमद्वयानन्द विज्ञानघन एवास्मि
५ पर्देशक इत्येते सप्तविंशं तथाऽपरे । पुरुषं निर्गुणं सांख्यमथर्वशिरसो विदुः
त षड्ढोतारमृतुभिः कल्पमानम् स स एष एवंविदुद्वातात्मने वा यजमानाय वा यं कामं कामयेत तमागायति
सकृद्विद्युत्तव ह वा अस्य श्रीभवति
तस द्वितीयस्याद्यार्धान्त्यं...
साम तु जानीयात् तर समंतं पृथ्वी द्विस्तावत्पर्येति
व संवत्सरस्य परस्तादात्मन आलभत
तं सूर्य भगवन्तं सर्वस्वरूपिणं निगमा बहुधा वर्णयन्ति
तर स्त्री गर्भ बिभर्ति सोऽग्र एव कुमारं जन्मनोऽप्रेऽधिभावयति तर स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्यण
वह कुमारं सन्तं दक्षिणासु नीयमानासु श्रद्धाविवेश सोऽमन्यत तर ६ चिरं वसेत्याज्ञापयांचकार तः ततएवप्रद होताऽऽश्वलः
Jain Education International
उपनिषद्वाक्यमहाकोशः
निरुक्तो रार कठो. ६ १७
पारमा. ९/७
पारमा. १०/३
श्वेता. ६५
प्रश्नी. ६/६
१ ऐत. २|१|१
प. हंसो ३
मंत्रिको १४ चित्यु. १११५
वृह. १/३/२८
बृह. २/३/६
नृ. पू. ११५
बृह. ३/३/२
बृह. ११२१७
सूर्यता. १२
२ ऐव. ४ | ३
कठो. ६।१७
कठो. ११२ छान्दो. ५/३३७ बृह. ३।११२
तदासु
त५ ६ देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये तरह देवमात्मबुद्धिप्रकाशं मुमुक्षुः शरणं व्रजेत्
६ न मेने शाकल्यस्तस्य ह मूर्धा विपपातापि
तर हन्ताभ्यागच्छामेति तं
हाभ्याजग्मुः
तर पाणावभिपद्य प्रवत्राज, तौ ह
सुप्तं पुरुषमीयतुः
वह पितोवाच श्वेतकेतो वस
ब्रह्मचर्य, न वै सौम्यारमत्कुलीनो
ऽननूच्य ब्रह्मबन्धुरिव भवतीति छां.उ. ६ १ १ तर हप्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्रावाजीः किमिच्छन् पुनरागम इति
ह य एवं वेदाप पुनर्मृत्युं जयति तः ह वागदृश्यमानाऽभ्युवाच भो भो प्रजापते त्वमव्यक्तादुत्पन्नोऽसि
तर ६ बागदृश्यमानाऽभ्युवाच सर्व aa गौतमो वद
तरह शिलक : शालावत्यश्चैकितायनं दाल्भ्यमुवाच त हाङ्गिरा उद्गीथमुपासाञ्चक्रएव तर हाजातशत्रुरामन्त्रयांच
बृहत्पाण्डरवासः... तर हाभिसमेत्योचुर्भगवन्नधित्वनः श्रेष्ठोऽसि मोत्क्रमीरिति
व हाम्युवाद त्वं नु भगवः सयुग्वा क्व इत्यहारा ३ इति ताभ्युवाद के सहस्रं गवामयं
निष्कोऽयमश्वतरीरथः
त हासीनं पप्रच्छ गौतमस्य
पुत्रास्ते संवृतं लोके तर हासुराः ऋत्वा विदध्वं ५ सुर्यथाइमानमाखणमृत्वा विष्वसेत्
For Private & Personal Use Only
श्वेता. ६।१८
गो. पू. ३२५
बृह. ३१९/२६
छान्दो. ५।११।४
कौ . . ४।१८
छां. उ. ८।१०१३ सहबै . २३
अव्यक्तो. २
सू. ता. ३।१
छान्दो. ११८२६ छान्दो. ११३।१०
कौ . . ४।१८
छान्दो. ५।१।१२
छान्दो. ४११८
छान्दो. ४/२/४
कौ.त. ११
छान्दो. १९१२२७
www.jainelibrary.org

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380